आङ् + गूर्द् - गुर्द - क्रीडायामेव गुडक्रीडायामेव भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
आगुर्दते
आगुर्द्यते
आगुर्दाञ्चक्रे / आगुर्दांचक्रे / आगुर्दाम्बभूव / आगुर्दांबभूव / आगुर्दामास
आगुर्दाञ्चक्रे / आगुर्दांचक्रे / आगुर्दाम्बभूवे / आगुर्दांबभूवे / आगुर्दामाहे
आगुर्दिता
आगुर्दिता
आगुर्दिष्यते
आगुर्दिष्यते
आगुर्दताम्
आगुर्द्यताम्
आगुर्दत
आगुर्द्यत
आगुर्देत
आगुर्द्येत
आगुर्दिषीष्ट
आगुर्दिषीष्ट
आगुर्दिष्ट
आगुर्दि
आगुर्दिष्यत
आगुर्दिष्यत
प्रथम  द्विवचनम्
आगुर्देते
आगुर्द्येते
आगुर्दाञ्चक्राते / आगुर्दांचक्राते / आगुर्दाम्बभूवतुः / आगुर्दांबभूवतुः / आगुर्दामासतुः
आगुर्दाञ्चक्राते / आगुर्दांचक्राते / आगुर्दाम्बभूवाते / आगुर्दांबभूवाते / आगुर्दामासाते
आगुर्दितारौ
आगुर्दितारौ
आगुर्दिष्येते
आगुर्दिष्येते
आगुर्देताम्
आगुर्द्येताम्
आगुर्देताम्
आगुर्द्येताम्
आगुर्देयाताम्
आगुर्द्येयाताम्
आगुर्दिषीयास्ताम्
आगुर्दिषीयास्ताम्
आगुर्दिषाताम्
आगुर्दिषाताम्
आगुर्दिष्येताम्
आगुर्दिष्येताम्
प्रथम  बहुवचनम्
आगुर्दन्ते
आगुर्द्यन्ते
आगुर्दाञ्चक्रिरे / आगुर्दांचक्रिरे / आगुर्दाम्बभूवुः / आगुर्दांबभूवुः / आगुर्दामासुः
आगुर्दाञ्चक्रिरे / आगुर्दांचक्रिरे / आगुर्दाम्बभूविरे / आगुर्दांबभूविरे / आगुर्दामासिरे
आगुर्दितारः
आगुर्दितारः
आगुर्दिष्यन्ते
आगुर्दिष्यन्ते
आगुर्दन्ताम्
आगुर्द्यन्ताम्
आगुर्दन्त
आगुर्द्यन्त
आगुर्देरन्
आगुर्द्येरन्
आगुर्दिषीरन्
आगुर्दिषीरन्
आगुर्दिषत
आगुर्दिषत
आगुर्दिष्यन्त
आगुर्दिष्यन्त
मध्यम  एकवचनम्
आगुर्दसे
आगुर्द्यसे
आगुर्दाञ्चकृषे / आगुर्दांचकृषे / आगुर्दाम्बभूविथ / आगुर्दांबभूविथ / आगुर्दामासिथ
आगुर्दाञ्चकृषे / आगुर्दांचकृषे / आगुर्दाम्बभूविषे / आगुर्दांबभूविषे / आगुर्दामासिषे
आगुर्दितासे
आगुर्दितासे
आगुर्दिष्यसे
आगुर्दिष्यसे
आगुर्दस्व
आगुर्द्यस्व
आगुर्दथाः
आगुर्द्यथाः
आगुर्देथाः
आगुर्द्येथाः
आगुर्दिषीष्ठाः
आगुर्दिषीष्ठाः
आगुर्दिष्ठाः
आगुर्दिष्ठाः
आगुर्दिष्यथाः
आगुर्दिष्यथाः
मध्यम  द्विवचनम्
आगुर्देथे
आगुर्द्येथे
आगुर्दाञ्चक्राथे / आगुर्दांचक्राथे / आगुर्दाम्बभूवथुः / आगुर्दांबभूवथुः / आगुर्दामासथुः
आगुर्दाञ्चक्राथे / आगुर्दांचक्राथे / आगुर्दाम्बभूवाथे / आगुर्दांबभूवाथे / आगुर्दामासाथे
आगुर्दितासाथे
आगुर्दितासाथे
आगुर्दिष्येथे
आगुर्दिष्येथे
आगुर्देथाम्
आगुर्द्येथाम्
आगुर्देथाम्
आगुर्द्येथाम्
आगुर्देयाथाम्
आगुर्द्येयाथाम्
आगुर्दिषीयास्थाम्
आगुर्दिषीयास्थाम्
आगुर्दिषाथाम्
आगुर्दिषाथाम्
आगुर्दिष्येथाम्
आगुर्दिष्येथाम्
मध्यम  बहुवचनम्
आगुर्दध्वे
आगुर्द्यध्वे
आगुर्दाञ्चकृढ्वे / आगुर्दांचकृढ्वे / आगुर्दाम्बभूव / आगुर्दांबभूव / आगुर्दामास
आगुर्दाञ्चकृढ्वे / आगुर्दांचकृढ्वे / आगुर्दाम्बभूविध्वे / आगुर्दांबभूविध्वे / आगुर्दाम्बभूविढ्वे / आगुर्दांबभूविढ्वे / आगुर्दामासिध्वे
आगुर्दिताध्वे
आगुर्दिताध्वे
आगुर्दिष्यध्वे
आगुर्दिष्यध्वे
आगुर्दध्वम्
आगुर्द्यध्वम्
आगुर्दध्वम्
आगुर्द्यध्वम्
आगुर्देध्वम्
आगुर्द्येध्वम्
आगुर्दिषीध्वम्
आगुर्दिषीध्वम्
आगुर्दिढ्वम्
आगुर्दिढ्वम्
आगुर्दिष्यध्वम्
आगुर्दिष्यध्वम्
उत्तम  एकवचनम्
आगुर्दे
आगुर्द्ये
आगुर्दाञ्चक्रे / आगुर्दांचक्रे / आगुर्दाम्बभूव / आगुर्दांबभूव / आगुर्दामास
आगुर्दाञ्चक्रे / आगुर्दांचक्रे / आगुर्दाम्बभूवे / आगुर्दांबभूवे / आगुर्दामाहे
आगुर्दिताहे
आगुर्दिताहे
आगुर्दिष्ये
आगुर्दिष्ये
आगुर्दै
आगुर्द्यै
आगुर्दे
आगुर्द्ये
आगुर्देय
आगुर्द्येय
आगुर्दिषीय
आगुर्दिषीय
आगुर्दिषि
आगुर्दिषि
आगुर्दिष्ये
आगुर्दिष्ये
उत्तम  द्विवचनम्
आगुर्दावहे
आगुर्द्यावहे
आगुर्दाञ्चकृवहे / आगुर्दांचकृवहे / आगुर्दाम्बभूविव / आगुर्दांबभूविव / आगुर्दामासिव
आगुर्दाञ्चकृवहे / आगुर्दांचकृवहे / आगुर्दाम्बभूविवहे / आगुर्दांबभूविवहे / आगुर्दामासिवहे
आगुर्दितास्वहे
आगुर्दितास्वहे
आगुर्दिष्यावहे
आगुर्दिष्यावहे
आगुर्दावहै
आगुर्द्यावहै
आगुर्दावहि
आगुर्द्यावहि
आगुर्देवहि
आगुर्द्येवहि
आगुर्दिषीवहि
आगुर्दिषीवहि
आगुर्दिष्वहि
आगुर्दिष्वहि
आगुर्दिष्यावहि
आगुर्दिष्यावहि
उत्तम  बहुवचनम्
आगुर्दामहे
आगुर्द्यामहे
आगुर्दाञ्चकृमहे / आगुर्दांचकृमहे / आगुर्दाम्बभूविम / आगुर्दांबभूविम / आगुर्दामासिम
आगुर्दाञ्चकृमहे / आगुर्दांचकृमहे / आगुर्दाम्बभूविमहे / आगुर्दांबभूविमहे / आगुर्दामासिमहे
आगुर्दितास्महे
आगुर्दितास्महे
आगुर्दिष्यामहे
आगुर्दिष्यामहे
आगुर्दामहै
आगुर्द्यामहै
आगुर्दामहि
आगुर्द्यामहि
आगुर्देमहि
आगुर्द्येमहि
आगुर्दिषीमहि
आगुर्दिषीमहि
आगुर्दिष्महि
आगुर्दिष्महि
आगुर्दिष्यामहि
आगुर्दिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
आगुर्दाञ्चक्रे / आगुर्दांचक्रे / आगुर्दाम्बभूव / आगुर्दांबभूव / आगुर्दामास
आगुर्दाञ्चक्रे / आगुर्दांचक्रे / आगुर्दाम्बभूवे / आगुर्दांबभूवे / आगुर्दामाहे
प्रथमा  द्विवचनम्
आगुर्दाञ्चक्राते / आगुर्दांचक्राते / आगुर्दाम्बभूवतुः / आगुर्दांबभूवतुः / आगुर्दामासतुः
आगुर्दाञ्चक्राते / आगुर्दांचक्राते / आगुर्दाम्बभूवाते / आगुर्दांबभूवाते / आगुर्दामासाते
प्रथमा  बहुवचनम्
आगुर्दाञ्चक्रिरे / आगुर्दांचक्रिरे / आगुर्दाम्बभूवुः / आगुर्दांबभूवुः / आगुर्दामासुः
आगुर्दाञ्चक्रिरे / आगुर्दांचक्रिरे / आगुर्दाम्बभूविरे / आगुर्दांबभूविरे / आगुर्दामासिरे
मध्यम पुरुषः  एकवचनम्
आगुर्दाञ्चकृषे / आगुर्दांचकृषे / आगुर्दाम्बभूविथ / आगुर्दांबभूविथ / आगुर्दामासिथ
आगुर्दाञ्चकृषे / आगुर्दांचकृषे / आगुर्दाम्बभूविषे / आगुर्दांबभूविषे / आगुर्दामासिषे
मध्यम पुरुषः  द्विवचनम्
आगुर्दाञ्चक्राथे / आगुर्दांचक्राथे / आगुर्दाम्बभूवथुः / आगुर्दांबभूवथुः / आगुर्दामासथुः
आगुर्दाञ्चक्राथे / आगुर्दांचक्राथे / आगुर्दाम्बभूवाथे / आगुर्दांबभूवाथे / आगुर्दामासाथे
मध्यम पुरुषः  बहुवचनम्
आगुर्दाञ्चकृढ्वे / आगुर्दांचकृढ्वे / आगुर्दाम्बभूव / आगुर्दांबभूव / आगुर्दामास
आगुर्दाञ्चकृढ्वे / आगुर्दांचकृढ्वे / आगुर्दाम्बभूविध्वे / आगुर्दांबभूविध्वे / आगुर्दाम्बभूविढ्वे / आगुर्दांबभूविढ्वे / आगुर्दामासिध्वे
उत्तम पुरुषः  एकवचनम्
आगुर्दाञ्चक्रे / आगुर्दांचक्रे / आगुर्दाम्बभूव / आगुर्दांबभूव / आगुर्दामास
आगुर्दाञ्चक्रे / आगुर्दांचक्रे / आगुर्दाम्बभूवे / आगुर्दांबभूवे / आगुर्दामाहे
उत्तम पुरुषः  द्विवचनम्
आगुर्दाञ्चकृवहे / आगुर्दांचकृवहे / आगुर्दाम्बभूविव / आगुर्दांबभूविव / आगुर्दामासिव
आगुर्दाञ्चकृवहे / आगुर्दांचकृवहे / आगुर्दाम्बभूविवहे / आगुर्दांबभूविवहे / आगुर्दामासिवहे
उत्तम पुरुषः  बहुवचनम्
आगुर्दाञ्चकृमहे / आगुर्दांचकृमहे / आगुर्दाम्बभूविम / आगुर्दांबभूविम / आगुर्दामासिम
आगुर्दाञ्चकृमहे / आगुर्दांचकृमहे / आगुर्दाम्बभूविमहे / आगुर्दांबभूविमहे / आगुर्दामासिमहे