आङ् + कत्थ् - कत्थँ - श्लाघायाम् भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
आकत्थते
आकत्थ्यते
आचकत्थे
आचकत्थे
आकत्थिता
आकत्थिता
आकत्थिष्यते
आकत्थिष्यते
आकत्थताम्
आकत्थ्यताम्
आकत्थत
आकत्थ्यत
आकत्थेत
आकत्थ्येत
आकत्थिषीष्ट
आकत्थिषीष्ट
आकत्थिष्ट
आकत्थि
आकत्थिष्यत
आकत्थिष्यत
प्रथम  द्विवचनम्
आकत्थेते
आकत्थ्येते
आचकत्थाते
आचकत्थाते
आकत्थितारौ
आकत्थितारौ
आकत्थिष्येते
आकत्थिष्येते
आकत्थेताम्
आकत्थ्येताम्
आकत्थेताम्
आकत्थ्येताम्
आकत्थेयाताम्
आकत्थ्येयाताम्
आकत्थिषीयास्ताम्
आकत्थिषीयास्ताम्
आकत्थिषाताम्
आकत्थिषाताम्
आकत्थिष्येताम्
आकत्थिष्येताम्
प्रथम  बहुवचनम्
आकत्थन्ते
आकत्थ्यन्ते
आचकत्थिरे
आचकत्थिरे
आकत्थितारः
आकत्थितारः
आकत्थिष्यन्ते
आकत्थिष्यन्ते
आकत्थन्ताम्
आकत्थ्यन्ताम्
आकत्थन्त
आकत्थ्यन्त
आकत्थेरन्
आकत्थ्येरन्
आकत्थिषीरन्
आकत्थिषीरन्
आकत्थिषत
आकत्थिषत
आकत्थिष्यन्त
आकत्थिष्यन्त
मध्यम  एकवचनम्
आकत्थसे
आकत्थ्यसे
आचकत्थिषे
आचकत्थिषे
आकत्थितासे
आकत्थितासे
आकत्थिष्यसे
आकत्थिष्यसे
आकत्थस्व
आकत्थ्यस्व
आकत्थथाः
आकत्थ्यथाः
आकत्थेथाः
आकत्थ्येथाः
आकत्थिषीष्ठाः
आकत्थिषीष्ठाः
आकत्थिष्ठाः
आकत्थिष्ठाः
आकत्थिष्यथाः
आकत्थिष्यथाः
मध्यम  द्विवचनम्
आकत्थेथे
आकत्थ्येथे
आचकत्थाथे
आचकत्थाथे
आकत्थितासाथे
आकत्थितासाथे
आकत्थिष्येथे
आकत्थिष्येथे
आकत्थेथाम्
आकत्थ्येथाम्
आकत्थेथाम्
आकत्थ्येथाम्
आकत्थेयाथाम्
आकत्थ्येयाथाम्
आकत्थिषीयास्थाम्
आकत्थिषीयास्थाम्
आकत्थिषाथाम्
आकत्थिषाथाम्
आकत्थिष्येथाम्
आकत्थिष्येथाम्
मध्यम  बहुवचनम्
आकत्थध्वे
आकत्थ्यध्वे
आचकत्थिध्वे
आचकत्थिध्वे
आकत्थिताध्वे
आकत्थिताध्वे
आकत्थिष्यध्वे
आकत्थिष्यध्वे
आकत्थध्वम्
आकत्थ्यध्वम्
आकत्थध्वम्
आकत्थ्यध्वम्
आकत्थेध्वम्
आकत्थ्येध्वम्
आकत्थिषीध्वम्
आकत्थिषीध्वम्
आकत्थिढ्वम्
आकत्थिढ्वम्
आकत्थिष्यध्वम्
आकत्थिष्यध्वम्
उत्तम  एकवचनम्
आकत्थे
आकत्थ्ये
आचकत्थे
आचकत्थे
आकत्थिताहे
आकत्थिताहे
आकत्थिष्ये
आकत्थिष्ये
आकत्थै
आकत्थ्यै
आकत्थे
आकत्थ्ये
आकत्थेय
आकत्थ्येय
आकत्थिषीय
आकत्थिषीय
आकत्थिषि
आकत्थिषि
आकत्थिष्ये
आकत्थिष्ये
उत्तम  द्विवचनम्
आकत्थावहे
आकत्थ्यावहे
आचकत्थिवहे
आचकत्थिवहे
आकत्थितास्वहे
आकत्थितास्वहे
आकत्थिष्यावहे
आकत्थिष्यावहे
आकत्थावहै
आकत्थ्यावहै
आकत्थावहि
आकत्थ्यावहि
आकत्थेवहि
आकत्थ्येवहि
आकत्थिषीवहि
आकत्थिषीवहि
आकत्थिष्वहि
आकत्थिष्वहि
आकत्थिष्यावहि
आकत्थिष्यावहि
उत्तम  बहुवचनम्
आकत्थामहे
आकत्थ्यामहे
आचकत्थिमहे
आचकत्थिमहे
आकत्थितास्महे
आकत्थितास्महे
आकत्थिष्यामहे
आकत्थिष्यामहे
आकत्थामहै
आकत्थ्यामहै
आकत्थामहि
आकत्थ्यामहि
आकत्थेमहि
आकत्थ्येमहि
आकत्थिषीमहि
आकत्थिषीमहि
आकत्थिष्महि
आकत्थिष्महि
आकत्थिष्यामहि
आकत्थिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्