आङ् + अङ्ग् - अगिँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
आङ्गति
आङ्ग्यते
आनङ्ग
आनङ्गे
आङ्गिता
आङ्गिता
आङ्गिष्यति
आङ्गिष्यते
आङ्गतात् / आङ्गताद् / आङ्गतु
आङ्ग्यताम्
आङ्गत् / आङ्गद्
आङ्ग्यत
आङ्गेत् / आङ्गेद्
आङ्ग्येत
आङ्ग्यात् / आङ्ग्याद्
आङ्गिषीष्ट
आङ्गीत् / आङ्गीद्
आङ्गि
आङ्गिष्यत् / आङ्गिष्यद्
आङ्गिष्यत
प्रथम  द्विवचनम्
आङ्गतः
आङ्ग्येते
आनङ्गतुः
आनङ्गाते
आङ्गितारौ
आङ्गितारौ
आङ्गिष्यतः
आङ्गिष्येते
आङ्गताम्
आङ्ग्येताम्
आङ्गताम्
आङ्ग्येताम्
आङ्गेताम्
आङ्ग्येयाताम्
आङ्ग्यास्ताम्
आङ्गिषीयास्ताम्
आङ्गिष्टाम्
आङ्गिषाताम्
आङ्गिष्यताम्
आङ्गिष्येताम्
प्रथम  बहुवचनम्
आङ्गन्ति
आङ्ग्यन्ते
आनङ्गुः
आनङ्गिरे
आङ्गितारः
आङ्गितारः
आङ्गिष्यन्ति
आङ्गिष्यन्ते
आङ्गन्तु
आङ्ग्यन्ताम्
आङ्गन्
आङ्ग्यन्त
आङ्गेयुः
आङ्ग्येरन्
आङ्ग्यासुः
आङ्गिषीरन्
आङ्गिषुः
आङ्गिषत
आङ्गिष्यन्
आङ्गिष्यन्त
मध्यम  एकवचनम्
आङ्गसि
आङ्ग्यसे
आनङ्गिथ
आनङ्गिषे
आङ्गितासि
आङ्गितासे
आङ्गिष्यसि
आङ्गिष्यसे
आङ्गतात् / आङ्गताद् / आङ्ग
आङ्ग्यस्व
आङ्गः
आङ्ग्यथाः
आङ्गेः
आङ्ग्येथाः
आङ्ग्याः
आङ्गिषीष्ठाः
आङ्गीः
आङ्गिष्ठाः
आङ्गिष्यः
आङ्गिष्यथाः
मध्यम  द्विवचनम्
आङ्गथः
आङ्ग्येथे
आनङ्गथुः
आनङ्गाथे
आङ्गितास्थः
आङ्गितासाथे
आङ्गिष्यथः
आङ्गिष्येथे
आङ्गतम्
आङ्ग्येथाम्
आङ्गतम्
आङ्ग्येथाम्
आङ्गेतम्
आङ्ग्येयाथाम्
आङ्ग्यास्तम्
आङ्गिषीयास्थाम्
आङ्गिष्टम्
आङ्गिषाथाम्
आङ्गिष्यतम्
आङ्गिष्येथाम्
मध्यम  बहुवचनम्
आङ्गथ
आङ्ग्यध्वे
आनङ्ग
आनङ्गिध्वे
आङ्गितास्थ
आङ्गिताध्वे
आङ्गिष्यथ
आङ्गिष्यध्वे
आङ्गत
आङ्ग्यध्वम्
आङ्गत
आङ्ग्यध्वम्
आङ्गेत
आङ्ग्येध्वम्
आङ्ग्यास्त
आङ्गिषीध्वम्
आङ्गिष्ट
आङ्गिढ्वम्
आङ्गिष्यत
आङ्गिष्यध्वम्
उत्तम  एकवचनम्
आङ्गामि
आङ्ग्ये
आनङ्ग
आनङ्गे
आङ्गितास्मि
आङ्गिताहे
आङ्गिष्यामि
आङ्गिष्ये
आङ्गानि
आङ्ग्यै
आङ्गम्
आङ्ग्ये
आङ्गेयम्
आङ्ग्येय
आङ्ग्यासम्
आङ्गिषीय
आङ्गिषम्
आङ्गिषि
आङ्गिष्यम्
आङ्गिष्ये
उत्तम  द्विवचनम्
आङ्गावः
आङ्ग्यावहे
आनङ्गिव
आनङ्गिवहे
आङ्गितास्वः
आङ्गितास्वहे
आङ्गिष्यावः
आङ्गिष्यावहे
आङ्गाव
आङ्ग्यावहै
आङ्गाव
आङ्ग्यावहि
आङ्गेव
आङ्ग्येवहि
आङ्ग्यास्व
आङ्गिषीवहि
आङ्गिष्व
आङ्गिष्वहि
आङ्गिष्याव
आङ्गिष्यावहि
उत्तम  बहुवचनम्
आङ्गामः
आङ्ग्यामहे
आनङ्गिम
आनङ्गिमहे
आङ्गितास्मः
आङ्गितास्महे
आङ्गिष्यामः
आङ्गिष्यामहे
आङ्गाम
आङ्ग्यामहै
आङ्गाम
आङ्ग्यामहि
आङ्गेम
आङ्ग्येमहि
आङ्ग्यास्म
आङ्गिषीमहि
आङ्गिष्म
आङ्गिष्महि
आङ्गिष्याम
आङ्गिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
आङ्गतात् / आङ्गताद् / आङ्गतु
आङ्गिष्यत् / आङ्गिष्यद्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
आङ्गतात् / आङ्गताद् / आङ्ग
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्