अव + श्च्युत् - श्च्युतिँर् - क्षरणे भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
अवश्च्योतति
अवश्च्युत्यते
अवचुश्च्योत
अवचुश्च्युते
अवश्च्योतिता
अवश्च्योतिता
अवश्च्योतिष्यति
अवश्च्योतिष्यते
अवश्च्योततात् / अवश्च्योतताद् / अवश्च्योततु
अवश्च्युत्यताम्
अवाश्च्योतत् / अवाश्च्योतद्
अवाश्च्युत्यत
अवश्च्योतेत् / अवश्च्योतेद्
अवश्च्युत्येत
अवश्च्युत्यात् / अवश्च्युत्याद्
अवश्च्योतिषीष्ट
अवाश्च्युतत् / अवाश्च्युतद् / अवाश्च्योतीत् / अवाश्च्योतीद्
अवाश्च्योति
अवाश्च्योतिष्यत् / अवाश्च्योतिष्यद्
अवाश्च्योतिष्यत
प्रथम  द्विवचनम्
अवश्च्योततः
अवश्च्युत्येते
अवचुश्च्युततुः
अवचुश्च्युताते
अवश्च्योतितारौ
अवश्च्योतितारौ
अवश्च्योतिष्यतः
अवश्च्योतिष्येते
अवश्च्योतताम्
अवश्च्युत्येताम्
अवाश्च्योतताम्
अवाश्च्युत्येताम्
अवश्च्योतेताम्
अवश्च्युत्येयाताम्
अवश्च्युत्यास्ताम्
अवश्च्योतिषीयास्ताम्
अवाश्च्युतताम् / अवाश्च्योतिष्टाम्
अवाश्च्योतिषाताम्
अवाश्च्योतिष्यताम्
अवाश्च्योतिष्येताम्
प्रथम  बहुवचनम्
अवश्च्योतन्ति
अवश्च्युत्यन्ते
अवचुश्च्युतुः
अवचुश्च्युतिरे
अवश्च्योतितारः
अवश्च्योतितारः
अवश्च्योतिष्यन्ति
अवश्च्योतिष्यन्ते
अवश्च्योतन्तु
अवश्च्युत्यन्ताम्
अवाश्च्योतन्
अवाश्च्युत्यन्त
अवश्च्योतेयुः
अवश्च्युत्येरन्
अवश्च्युत्यासुः
अवश्च्योतिषीरन्
अवाश्च्युतन् / अवाश्च्योतिषुः
अवाश्च्योतिषत
अवाश्च्योतिष्यन्
अवाश्च्योतिष्यन्त
मध्यम  एकवचनम्
अवश्च्योतसि
अवश्च्युत्यसे
अवचुश्च्योतिथ
अवचुश्च्युतिषे
अवश्च्योतितासि
अवश्च्योतितासे
अवश्च्योतिष्यसि
अवश्च्योतिष्यसे
अवश्च्योततात् / अवश्च्योतताद् / अवश्च्योत
अवश्च्युत्यस्व
अवाश्च्योतः
अवाश्च्युत्यथाः
अवश्च्योतेः
अवश्च्युत्येथाः
अवश्च्युत्याः
अवश्च्योतिषीष्ठाः
अवाश्च्युतः / अवाश्च्योतीः
अवाश्च्योतिष्ठाः
अवाश्च्योतिष्यः
अवाश्च्योतिष्यथाः
मध्यम  द्विवचनम्
अवश्च्योतथः
अवश्च्युत्येथे
अवचुश्च्युतथुः
अवचुश्च्युताथे
अवश्च्योतितास्थः
अवश्च्योतितासाथे
अवश्च्योतिष्यथः
अवश्च्योतिष्येथे
अवश्च्योततम्
अवश्च्युत्येथाम्
अवाश्च्योततम्
अवाश्च्युत्येथाम्
अवश्च्योतेतम्
अवश्च्युत्येयाथाम्
अवश्च्युत्यास्तम्
अवश्च्योतिषीयास्थाम्
अवाश्च्युततम् / अवाश्च्योतिष्टम्
अवाश्च्योतिषाथाम्
अवाश्च्योतिष्यतम्
अवाश्च्योतिष्येथाम्
मध्यम  बहुवचनम्
अवश्च्योतथ
अवश्च्युत्यध्वे
अवचुश्च्युत
अवचुश्च्युतिध्वे
अवश्च्योतितास्थ
अवश्च्योतिताध्वे
अवश्च्योतिष्यथ
अवश्च्योतिष्यध्वे
अवश्च्योतत
अवश्च्युत्यध्वम्
अवाश्च्योतत
अवाश्च्युत्यध्वम्
अवश्च्योतेत
अवश्च्युत्येध्वम्
अवश्च्युत्यास्त
अवश्च्योतिषीध्वम्
अवाश्च्युतत / अवाश्च्योतिष्ट
अवाश्च्योतिढ्वम्
अवाश्च्योतिष्यत
अवाश्च्योतिष्यध्वम्
उत्तम  एकवचनम्
अवश्च्योतामि
अवश्च्युत्ये
अवचुश्च्योत
अवचुश्च्युते
अवश्च्योतितास्मि
अवश्च्योतिताहे
अवश्च्योतिष्यामि
अवश्च्योतिष्ये
अवश्च्योतानि
अवश्च्युत्यै
अवाश्च्योतम्
अवाश्च्युत्ये
अवश्च्योतेयम्
अवश्च्युत्येय
अवश्च्युत्यासम्
अवश्च्योतिषीय
अवाश्च्युतम् / अवाश्च्योतिषम्
अवाश्च्योतिषि
अवाश्च्योतिष्यम्
अवाश्च्योतिष्ये
उत्तम  द्विवचनम्
अवश्च्योतावः
अवश्च्युत्यावहे
अवचुश्च्युतिव
अवचुश्च्युतिवहे
अवश्च्योतितास्वः
अवश्च्योतितास्वहे
अवश्च्योतिष्यावः
अवश्च्योतिष्यावहे
अवश्च्योताव
अवश्च्युत्यावहै
अवाश्च्योताव
अवाश्च्युत्यावहि
अवश्च्योतेव
अवश्च्युत्येवहि
अवश्च्युत्यास्व
अवश्च्योतिषीवहि
अवाश्च्युताव / अवाश्च्योतिष्व
अवाश्च्योतिष्वहि
अवाश्च्योतिष्याव
अवाश्च्योतिष्यावहि
उत्तम  बहुवचनम्
अवश्च्योतामः
अवश्च्युत्यामहे
अवचुश्च्युतिम
अवचुश्च्युतिमहे
अवश्च्योतितास्मः
अवश्च्योतितास्महे
अवश्च्योतिष्यामः
अवश्च्योतिष्यामहे
अवश्च्योताम
अवश्च्युत्यामहै
अवाश्च्योताम
अवाश्च्युत्यामहि
अवश्च्योतेम
अवश्च्युत्येमहि
अवश्च्युत्यास्म
अवश्च्योतिषीमहि
अवाश्च्युताम / अवाश्च्योतिष्म
अवाश्च्योतिष्महि
अवाश्च्योतिष्याम
अवाश्च्योतिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
अवश्च्योततात् / अवश्च्योतताद् / अवश्च्योततु
अवाश्च्योतत् / अवाश्च्योतद्
अवश्च्योतेत् / अवश्च्योतेद्
अवश्च्युत्यात् / अवश्च्युत्याद्
अवाश्च्युतत् / अवाश्च्युतद् / अवाश्च्योतीत् / अवाश्च्योतीद्
अवाश्च्योतिष्यत् / अवाश्च्योतिष्यद्
प्रथमा  द्विवचनम्
अवाश्च्युत्येताम्
अवाश्च्युतताम् / अवाश्च्योतिष्टाम्
अवाश्च्योतिष्यताम्
अवाश्च्योतिष्येताम्
प्रथमा  बहुवचनम्
अवाश्च्युतन् / अवाश्च्योतिषुः
मध्यम पुरुषः  एकवचनम्
अवश्च्योततात् / अवश्च्योतताद् / अवश्च्योत
अवाश्च्युतः / अवाश्च्योतीः
मध्यम पुरुषः  द्विवचनम्
अवाश्च्युत्येथाम्
अवाश्च्युततम् / अवाश्च्योतिष्टम्
अवाश्च्योतिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अवाश्च्युत्यध्वम्
अवाश्च्युतत / अवाश्च्योतिष्ट
अवाश्च्योतिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
अवाश्च्युतम् / अवाश्च्योतिषम्
उत्तम पुरुषः  द्विवचनम्
अवाश्च्युताव / अवाश्च्योतिष्व
अवाश्च्योतिष्यावहि
उत्तम पुरुषः  बहुवचनम्
अवाश्च्युताम / अवाश्च्योतिष्म
अवाश्च्योतिष्यामहि