अव + लिख् - लिखँ - गत्यर्थः इत्यपि केचित् भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
अवलेखति
अवलिख्यते
अवलिलेख
अवलिलिखे
अवलेखिता
अवलेखिता
अवलेखिष्यति
अवलेखिष्यते
अवलेखतात् / अवलेखताद् / अवलेखतु
अवलिख्यताम्
अवालेखत् / अवालेखद्
अवालिख्यत
अवलेखेत् / अवलेखेद्
अवलिख्येत
अवलिख्यात् / अवलिख्याद्
अवलेखिषीष्ट
अवालेखीत् / अवालेखीद्
अवालेखि
अवालेखिष्यत् / अवालेखिष्यद्
अवालेखिष्यत
प्रथम  द्विवचनम्
अवलेखतः
अवलिख्येते
अवलिलिखतुः
अवलिलिखाते
अवलेखितारौ
अवलेखितारौ
अवलेखिष्यतः
अवलेखिष्येते
अवलेखताम्
अवलिख्येताम्
अवालेखताम्
अवालिख्येताम्
अवलेखेताम्
अवलिख्येयाताम्
अवलिख्यास्ताम्
अवलेखिषीयास्ताम्
अवालेखिष्टाम्
अवालेखिषाताम्
अवालेखिष्यताम्
अवालेखिष्येताम्
प्रथम  बहुवचनम्
अवलेखन्ति
अवलिख्यन्ते
अवलिलिखुः
अवलिलिखिरे
अवलेखितारः
अवलेखितारः
अवलेखिष्यन्ति
अवलेखिष्यन्ते
अवलेखन्तु
अवलिख्यन्ताम्
अवालेखन्
अवालिख्यन्त
अवलेखेयुः
अवलिख्येरन्
अवलिख्यासुः
अवलेखिषीरन्
अवालेखिषुः
अवालेखिषत
अवालेखिष्यन्
अवालेखिष्यन्त
मध्यम  एकवचनम्
अवलेखसि
अवलिख्यसे
अवलिलेखिथ
अवलिलिखिषे
अवलेखितासि
अवलेखितासे
अवलेखिष्यसि
अवलेखिष्यसे
अवलेखतात् / अवलेखताद् / अवलेख
अवलिख्यस्व
अवालेखः
अवालिख्यथाः
अवलेखेः
अवलिख्येथाः
अवलिख्याः
अवलेखिषीष्ठाः
अवालेखीः
अवालेखिष्ठाः
अवालेखिष्यः
अवालेखिष्यथाः
मध्यम  द्विवचनम्
अवलेखथः
अवलिख्येथे
अवलिलिखथुः
अवलिलिखाथे
अवलेखितास्थः
अवलेखितासाथे
अवलेखिष्यथः
अवलेखिष्येथे
अवलेखतम्
अवलिख्येथाम्
अवालेखतम्
अवालिख्येथाम्
अवलेखेतम्
अवलिख्येयाथाम्
अवलिख्यास्तम्
अवलेखिषीयास्थाम्
अवालेखिष्टम्
अवालेखिषाथाम्
अवालेखिष्यतम्
अवालेखिष्येथाम्
मध्यम  बहुवचनम्
अवलेखथ
अवलिख्यध्वे
अवलिलिख
अवलिलिखिध्वे
अवलेखितास्थ
अवलेखिताध्वे
अवलेखिष्यथ
अवलेखिष्यध्वे
अवलेखत
अवलिख्यध्वम्
अवालेखत
अवालिख्यध्वम्
अवलेखेत
अवलिख्येध्वम्
अवलिख्यास्त
अवलेखिषीध्वम्
अवालेखिष्ट
अवालेखिढ्वम्
अवालेखिष्यत
अवालेखिष्यध्वम्
उत्तम  एकवचनम्
अवलेखामि
अवलिख्ये
अवलिलेख
अवलिलिखे
अवलेखितास्मि
अवलेखिताहे
अवलेखिष्यामि
अवलेखिष्ये
अवलेखानि
अवलिख्यै
अवालेखम्
अवालिख्ये
अवलेखेयम्
अवलिख्येय
अवलिख्यासम्
अवलेखिषीय
अवालेखिषम्
अवालेखिषि
अवालेखिष्यम्
अवालेखिष्ये
उत्तम  द्विवचनम्
अवलेखावः
अवलिख्यावहे
अवलिलिखिव
अवलिलिखिवहे
अवलेखितास्वः
अवलेखितास्वहे
अवलेखिष्यावः
अवलेखिष्यावहे
अवलेखाव
अवलिख्यावहै
अवालेखाव
अवालिख्यावहि
अवलेखेव
अवलिख्येवहि
अवलिख्यास्व
अवलेखिषीवहि
अवालेखिष्व
अवालेखिष्वहि
अवालेखिष्याव
अवालेखिष्यावहि
उत्तम  बहुवचनम्
अवलेखामः
अवलिख्यामहे
अवलिलिखिम
अवलिलिखिमहे
अवलेखितास्मः
अवलेखितास्महे
अवलेखिष्यामः
अवलेखिष्यामहे
अवलेखाम
अवलिख्यामहै
अवालेखाम
अवालिख्यामहि
अवलेखेम
अवलिख्येमहि
अवलिख्यास्म
अवलेखिषीमहि
अवालेखिष्म
अवालेखिष्महि
अवालेखिष्याम
अवालेखिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
अवलेखतात् / अवलेखताद् / अवलेखतु
अवालेखत् / अवालेखद्
अवलिख्यात् / अवलिख्याद्
अवालेखीत् / अवालेखीद्
अवालेखिष्यत् / अवालेखिष्यद्
प्रथमा  द्विवचनम्
अवालेखिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
अवलेखतात् / अवलेखताद् / अवलेख
मध्यम पुरुषः  द्विवचनम्
अवालेखिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अवालेखिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्