अव + ध्राख् - ध्राखृँ - शोषणालमर्थ्योः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
अवध्राखति
अवध्राख्यते
अवदध्राख
अवदध्राखे
अवध्राखिता
अवध्राखिता
अवध्राखिष्यति
अवध्राखिष्यते
अवध्राखतात् / अवध्राखताद् / अवध्राखतु
अवध्राख्यताम्
अवाध्राखत् / अवाध्राखद्
अवाध्राख्यत
अवध्राखेत् / अवध्राखेद्
अवध्राख्येत
अवध्राख्यात् / अवध्राख्याद्
अवध्राखिषीष्ट
अवाध्राखीत् / अवाध्राखीद्
अवाध्राखि
अवाध्राखिष्यत् / अवाध्राखिष्यद्
अवाध्राखिष्यत
प्रथम  द्विवचनम्
अवध्राखतः
अवध्राख्येते
अवदध्राखतुः
अवदध्राखाते
अवध्राखितारौ
अवध्राखितारौ
अवध्राखिष्यतः
अवध्राखिष्येते
अवध्राखताम्
अवध्राख्येताम्
अवाध्राखताम्
अवाध्राख्येताम्
अवध्राखेताम्
अवध्राख्येयाताम्
अवध्राख्यास्ताम्
अवध्राखिषीयास्ताम्
अवाध्राखिष्टाम्
अवाध्राखिषाताम्
अवाध्राखिष्यताम्
अवाध्राखिष्येताम्
प्रथम  बहुवचनम्
अवध्राखन्ति
अवध्राख्यन्ते
अवदध्राखुः
अवदध्राखिरे
अवध्राखितारः
अवध्राखितारः
अवध्राखिष्यन्ति
अवध्राखिष्यन्ते
अवध्राखन्तु
अवध्राख्यन्ताम्
अवाध्राखन्
अवाध्राख्यन्त
अवध्राखेयुः
अवध्राख्येरन्
अवध्राख्यासुः
अवध्राखिषीरन्
अवाध्राखिषुः
अवाध्राखिषत
अवाध्राखिष्यन्
अवाध्राखिष्यन्त
मध्यम  एकवचनम्
अवध्राखसि
अवध्राख्यसे
अवदध्राखिथ
अवदध्राखिषे
अवध्राखितासि
अवध्राखितासे
अवध्राखिष्यसि
अवध्राखिष्यसे
अवध्राखतात् / अवध्राखताद् / अवध्राख
अवध्राख्यस्व
अवाध्राखः
अवाध्राख्यथाः
अवध्राखेः
अवध्राख्येथाः
अवध्राख्याः
अवध्राखिषीष्ठाः
अवाध्राखीः
अवाध्राखिष्ठाः
अवाध्राखिष्यः
अवाध्राखिष्यथाः
मध्यम  द्विवचनम्
अवध्राखथः
अवध्राख्येथे
अवदध्राखथुः
अवदध्राखाथे
अवध्राखितास्थः
अवध्राखितासाथे
अवध्राखिष्यथः
अवध्राखिष्येथे
अवध्राखतम्
अवध्राख्येथाम्
अवाध्राखतम्
अवाध्राख्येथाम्
अवध्राखेतम्
अवध्राख्येयाथाम्
अवध्राख्यास्तम्
अवध्राखिषीयास्थाम्
अवाध्राखिष्टम्
अवाध्राखिषाथाम्
अवाध्राखिष्यतम्
अवाध्राखिष्येथाम्
मध्यम  बहुवचनम्
अवध्राखथ
अवध्राख्यध्वे
अवदध्राख
अवदध्राखिध्वे
अवध्राखितास्थ
अवध्राखिताध्वे
अवध्राखिष्यथ
अवध्राखिष्यध्वे
अवध्राखत
अवध्राख्यध्वम्
अवाध्राखत
अवाध्राख्यध्वम्
अवध्राखेत
अवध्राख्येध्वम्
अवध्राख्यास्त
अवध्राखिषीध्वम्
अवाध्राखिष्ट
अवाध्राखिढ्वम्
अवाध्राखिष्यत
अवाध्राखिष्यध्वम्
उत्तम  एकवचनम्
अवध्राखामि
अवध्राख्ये
अवदध्राख
अवदध्राखे
अवध्राखितास्मि
अवध्राखिताहे
अवध्राखिष्यामि
अवध्राखिष्ये
अवध्राखाणि
अवध्राख्यै
अवाध्राखम्
अवाध्राख्ये
अवध्राखेयम्
अवध्राख्येय
अवध्राख्यासम्
अवध्राखिषीय
अवाध्राखिषम्
अवाध्राखिषि
अवाध्राखिष्यम्
अवाध्राखिष्ये
उत्तम  द्विवचनम्
अवध्राखावः
अवध्राख्यावहे
अवदध्राखिव
अवदध्राखिवहे
अवध्राखितास्वः
अवध्राखितास्वहे
अवध्राखिष्यावः
अवध्राखिष्यावहे
अवध्राखाव
अवध्राख्यावहै
अवाध्राखाव
अवाध्राख्यावहि
अवध्राखेव
अवध्राख्येवहि
अवध्राख्यास्व
अवध्राखिषीवहि
अवाध्राखिष्व
अवाध्राखिष्वहि
अवाध्राखिष्याव
अवाध्राखिष्यावहि
उत्तम  बहुवचनम्
अवध्राखामः
अवध्राख्यामहे
अवदध्राखिम
अवदध्राखिमहे
अवध्राखितास्मः
अवध्राखितास्महे
अवध्राखिष्यामः
अवध्राखिष्यामहे
अवध्राखाम
अवध्राख्यामहै
अवाध्राखाम
अवाध्राख्यामहि
अवध्राखेम
अवध्राख्येमहि
अवध्राख्यास्म
अवध्राखिषीमहि
अवाध्राखिष्म
अवाध्राखिष्महि
अवाध्राखिष्याम
अवाध्राखिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
अवध्राखतात् / अवध्राखताद् / अवध्राखतु
अवाध्राखत् / अवाध्राखद्
अवध्राखेत् / अवध्राखेद्
अवध्राख्यात् / अवध्राख्याद्
अवाध्राखीत् / अवाध्राखीद्
अवाध्राखिष्यत् / अवाध्राखिष्यद्
प्रथमा  द्विवचनम्
अवाध्राखिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
अवध्राखतात् / अवध्राखताद् / अवध्राख
मध्यम पुरुषः  द्विवचनम्
अवाध्राखिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अवाध्राखिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्