अव + दुह् - दुहँ - प्रपूरणे अदादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
अवदोग्धि
अवदुग्धे
अवदुह्यते
अवदुदोह
अवदुदुहे
अवदुदुहे
अवदोग्धा
अवदोग्धा
अवदोग्धा
अवधोक्ष्यति
अवधोक्ष्यते
अवधोक्ष्यते
अवदुग्धात् / अवदुग्धाद् / अवदोग्धु
अवदुग्धाम्
अवदुह्यताम्
अवाधोक् / अवाधोग्
अवादुग्ध
अवादुह्यत
अवदुह्यात् / अवदुह्याद्
अवदुहीत
अवदुह्येत
अवदुह्यात् / अवदुह्याद्
अवधुक्षीष्ट
अवधुक्षीष्ट
अवाधुक्षत् / अवाधुक्षद्
अवादुग्ध / अवाधुक्षत
अवादोहि
अवाधोक्ष्यत् / अवाधोक्ष्यद्
अवाधोक्ष्यत
अवाधोक्ष्यत
प्रथम  द्विवचनम्
अवदुग्धः
अवदुहाते
अवदुह्येते
अवदुदुहतुः
अवदुदुहाते
अवदुदुहाते
अवदोग्धारौ
अवदोग्धारौ
अवदोग्धारौ
अवधोक्ष्यतः
अवधोक्ष्येते
अवधोक्ष्येते
अवदुग्धाम्
अवदुहाताम्
अवदुह्येताम्
अवादुग्धाम्
अवादुहाताम्
अवादुह्येताम्
अवदुह्याताम्
अवदुहीयाताम्
अवदुह्येयाताम्
अवदुह्यास्ताम्
अवधुक्षीयास्ताम्
अवधुक्षीयास्ताम्
अवाधुक्षताम्
अवाधुक्षाताम्
अवाधुक्षाताम्
अवाधोक्ष्यताम्
अवाधोक्ष्येताम्
अवाधोक्ष्येताम्
प्रथम  बहुवचनम्
अवदुहन्ति
अवदुहते
अवदुह्यन्ते
अवदुदुहुः
अवदुदुहिरे
अवदुदुहिरे
अवदोग्धारः
अवदोग्धारः
अवदोग्धारः
अवधोक्ष्यन्ति
अवधोक्ष्यन्ते
अवधोक्ष्यन्ते
अवदुहन्तु
अवदुहताम्
अवदुह्यन्ताम्
अवादुहन्
अवादुहत
अवादुह्यन्त
अवदुह्युः
अवदुहीरन्
अवदुह्येरन्
अवदुह्यासुः
अवधुक्षीरन्
अवधुक्षीरन्
अवाधुक्षन्
अवाधुक्षन्त
अवाधुक्षन्त
अवाधोक्ष्यन्
अवाधोक्ष्यन्त
अवाधोक्ष्यन्त
मध्यम  एकवचनम्
अवधोक्षि
अवधुक्षे
अवदुह्यसे
अवदुदोहिथ
अवदुदुहिषे
अवदुदुहिषे
अवदोग्धासि
अवदोग्धासे
अवदोग्धासे
अवधोक्ष्यसि
अवधोक्ष्यसे
अवधोक्ष्यसे
अवदुग्धात् / अवदुग्धाद् / अवदुग्धि
अवधुक्ष्व
अवदुह्यस्व
अवाधोक् / अवाधोग्
अवादुग्धाः
अवादुह्यथाः
अवदुह्याः
अवदुहीथाः
अवदुह्येथाः
अवदुह्याः
अवधुक्षीष्ठाः
अवधुक्षीष्ठाः
अवाधुक्षः
अवादुग्धाः / अवाधुक्षथाः
अवादुग्धाः / अवाधुक्षथाः
अवाधोक्ष्यः
अवाधोक्ष्यथाः
अवाधोक्ष्यथाः
मध्यम  द्विवचनम्
अवदुग्धः
अवदुहाथे
अवदुह्येथे
अवदुदुहथुः
अवदुदुहाथे
अवदुदुहाथे
अवदोग्धास्थः
अवदोग्धासाथे
अवदोग्धासाथे
अवधोक्ष्यथः
अवधोक्ष्येथे
अवधोक्ष्येथे
अवदुग्धम्
अवदुहाथाम्
अवदुह्येथाम्
अवादुग्धम्
अवादुहाथाम्
अवादुह्येथाम्
अवदुह्यातम्
अवदुहीयाथाम्
अवदुह्येयाथाम्
अवदुह्यास्तम्
अवधुक्षीयास्थाम्
अवधुक्षीयास्थाम्
अवाधुक्षतम्
अवाधुक्षाथाम्
अवाधुक्षाथाम्
अवाधोक्ष्यतम्
अवाधोक्ष्येथाम्
अवाधोक्ष्येथाम्
मध्यम  बहुवचनम्
अवदुग्ध
अवधुग्ध्वे
अवदुह्यध्वे
अवदुदुह
अवदुदुहिढ्वे / अवदुदुहिध्वे
अवदुदुहिढ्वे / अवदुदुहिध्वे
अवदोग्धास्थ
अवदोग्धाध्वे
अवदोग्धाध्वे
अवधोक्ष्यथ
अवधोक्ष्यध्वे
अवधोक्ष्यध्वे
अवदुग्ध
अवधुग्ध्वम्
अवदुह्यध्वम्
अवादुग्ध
अवाधुग्ध्वम्
अवादुह्यध्वम्
अवदुह्यात
अवदुहीध्वम्
अवदुह्येध्वम्
अवदुह्यास्त
अवधुक्षीध्वम्
अवधुक्षीध्वम्
अवाधुक्षत
अवाधुग्ध्वम् / अवाधुक्षध्वम्
अवाधुग्ध्वम् / अवाधुक्षध्वम्
अवाधोक्ष्यत
अवाधोक्ष्यध्वम्
अवाधोक्ष्यध्वम्
उत्तम  एकवचनम्
अवदोह्मि
अवदुहे
अवदुह्ये
अवदुदोह
अवदुदुहे
अवदुदुहे
अवदोग्धास्मि
अवदोग्धाहे
अवदोग्धाहे
अवधोक्ष्यामि
अवधोक्ष्ये
अवधोक्ष्ये
अवदोहानि
अवदोहै
अवदुह्यै
अवादोहम्
अवादुहि
अवादुह्ये
अवदुह्याम्
अवदुहीय
अवदुह्येय
अवदुह्यासम्
अवधुक्षीय
अवधुक्षीय
अवाधुक्षम्
अवाधुक्षि
अवाधुक्षि
अवाधोक्ष्यम्
अवाधोक्ष्ये
अवाधोक्ष्ये
उत्तम  द्विवचनम्
अवदुह्वः
अवदुह्वहे
अवदुह्यावहे
अवदुदुहिव
अवदुदुहिवहे
अवदुदुहिवहे
अवदोग्धास्वः
अवदोग्धास्वहे
अवदोग्धास्वहे
अवधोक्ष्यावः
अवधोक्ष्यावहे
अवधोक्ष्यावहे
अवदोहाव
अवदोहावहै
अवदुह्यावहै
अवादुह्व
अवादुह्वहि
अवादुह्यावहि
अवदुह्याव
अवदुहीवहि
अवदुह्येवहि
अवदुह्यास्व
अवधुक्षीवहि
अवधुक्षीवहि
अवाधुक्षाव
अवादुह्वहि / अवाधुक्षावहि
अवादुह्वहि / अवाधुक्षावहि
अवाधोक्ष्याव
अवाधोक्ष्यावहि
अवाधोक्ष्यावहि
उत्तम  बहुवचनम्
अवदुह्मः
अवदुह्महे
अवदुह्यामहे
अवदुदुहिम
अवदुदुहिमहे
अवदुदुहिमहे
अवदोग्धास्मः
अवदोग्धास्महे
अवदोग्धास्महे
अवधोक्ष्यामः
अवधोक्ष्यामहे
अवधोक्ष्यामहे
अवदोहाम
अवदोहामहै
अवदुह्यामहै
अवादुह्म
अवादुह्महि
अवादुह्यामहि
अवदुह्याम
अवदुहीमहि
अवदुह्येमहि
अवदुह्यास्म
अवधुक्षीमहि
अवधुक्षीमहि
अवाधुक्षाम
अवाधुक्षामहि
अवाधुक्षामहि
अवाधोक्ष्याम
अवाधोक्ष्यामहि
अवाधोक्ष्यामहि
 
प्रथम पुरुषः  एकवचनम्
अवदुग्धात् / अवदुग्धाद् / अवदोग्धु
अवाधोक् / अवाधोग्
अवदुह्यात् / अवदुह्याद्
अवदुह्यात् / अवदुह्याद्
अवाधुक्षत् / अवाधुक्षद्
अवादुग्ध / अवाधुक्षत
अवाधोक्ष्यत् / अवाधोक्ष्यद्
प्रथमा  द्विवचनम्
अवाधोक्ष्येताम्
अवाधोक्ष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
अवदुग्धात् / अवदुग्धाद् / अवदुग्धि
अवाधोक् / अवाधोग्
अवादुग्धाः / अवाधुक्षथाः
अवादुग्धाः / अवाधुक्षथाः
मध्यम पुरुषः  द्विवचनम्
अवाधोक्ष्येथाम्
अवाधोक्ष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अवदुदुहिढ्वे / अवदुदुहिध्वे
अवदुदुहिढ्वे / अवदुदुहिध्वे
अवाधुग्ध्वम् / अवाधुक्षध्वम्
अवाधुग्ध्वम् / अवाधुक्षध्वम्
अवाधोक्ष्यध्वम्
अवाधोक्ष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
अवादुह्वहि / अवाधुक्षावहि
अवादुह्वहि / अवाधुक्षावहि
उत्तम पुरुषः  बहुवचनम्