अव + चक् - चकँ - तृप्तौ भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
अवचकते
अवचक्यते
अवचेके
अवचेके
अवचकिता
अवचकिता
अवचकिष्यते
अवचकिष्यते
अवचकताम्
अवचक्यताम्
अवाचकत
अवाचक्यत
अवचकेत
अवचक्येत
अवचकिषीष्ट
अवचकिषीष्ट
अवाचकिष्ट
अवाचाकि
अवाचकिष्यत
अवाचकिष्यत
प्रथम  द्विवचनम्
अवचकेते
अवचक्येते
अवचेकाते
अवचेकाते
अवचकितारौ
अवचकितारौ
अवचकिष्येते
अवचकिष्येते
अवचकेताम्
अवचक्येताम्
अवाचकेताम्
अवाचक्येताम्
अवचकेयाताम्
अवचक्येयाताम्
अवचकिषीयास्ताम्
अवचकिषीयास्ताम्
अवाचकिषाताम्
अवाचकिषाताम्
अवाचकिष्येताम्
अवाचकिष्येताम्
प्रथम  बहुवचनम्
अवचकन्ते
अवचक्यन्ते
अवचेकिरे
अवचेकिरे
अवचकितारः
अवचकितारः
अवचकिष्यन्ते
अवचकिष्यन्ते
अवचकन्ताम्
अवचक्यन्ताम्
अवाचकन्त
अवाचक्यन्त
अवचकेरन्
अवचक्येरन्
अवचकिषीरन्
अवचकिषीरन्
अवाचकिषत
अवाचकिषत
अवाचकिष्यन्त
अवाचकिष्यन्त
मध्यम  एकवचनम्
अवचकसे
अवचक्यसे
अवचेकिषे
अवचेकिषे
अवचकितासे
अवचकितासे
अवचकिष्यसे
अवचकिष्यसे
अवचकस्व
अवचक्यस्व
अवाचकथाः
अवाचक्यथाः
अवचकेथाः
अवचक्येथाः
अवचकिषीष्ठाः
अवचकिषीष्ठाः
अवाचकिष्ठाः
अवाचकिष्ठाः
अवाचकिष्यथाः
अवाचकिष्यथाः
मध्यम  द्विवचनम्
अवचकेथे
अवचक्येथे
अवचेकाथे
अवचेकाथे
अवचकितासाथे
अवचकितासाथे
अवचकिष्येथे
अवचकिष्येथे
अवचकेथाम्
अवचक्येथाम्
अवाचकेथाम्
अवाचक्येथाम्
अवचकेयाथाम्
अवचक्येयाथाम्
अवचकिषीयास्थाम्
अवचकिषीयास्थाम्
अवाचकिषाथाम्
अवाचकिषाथाम्
अवाचकिष्येथाम्
अवाचकिष्येथाम्
मध्यम  बहुवचनम्
अवचकध्वे
अवचक्यध्वे
अवचेकिध्वे
अवचेकिध्वे
अवचकिताध्वे
अवचकिताध्वे
अवचकिष्यध्वे
अवचकिष्यध्वे
अवचकध्वम्
अवचक्यध्वम्
अवाचकध्वम्
अवाचक्यध्वम्
अवचकेध्वम्
अवचक्येध्वम्
अवचकिषीध्वम्
अवचकिषीध्वम्
अवाचकिढ्वम्
अवाचकिढ्वम्
अवाचकिष्यध्वम्
अवाचकिष्यध्वम्
उत्तम  एकवचनम्
अवचके
अवचक्ये
अवचेके
अवचेके
अवचकिताहे
अवचकिताहे
अवचकिष्ये
अवचकिष्ये
अवचकै
अवचक्यै
अवाचके
अवाचक्ये
अवचकेय
अवचक्येय
अवचकिषीय
अवचकिषीय
अवाचकिषि
अवाचकिषि
अवाचकिष्ये
अवाचकिष्ये
उत्तम  द्विवचनम्
अवचकावहे
अवचक्यावहे
अवचेकिवहे
अवचेकिवहे
अवचकितास्वहे
अवचकितास्वहे
अवचकिष्यावहे
अवचकिष्यावहे
अवचकावहै
अवचक्यावहै
अवाचकावहि
अवाचक्यावहि
अवचकेवहि
अवचक्येवहि
अवचकिषीवहि
अवचकिषीवहि
अवाचकिष्वहि
अवाचकिष्वहि
अवाचकिष्यावहि
अवाचकिष्यावहि
उत्तम  बहुवचनम्
अवचकामहे
अवचक्यामहे
अवचेकिमहे
अवचेकिमहे
अवचकितास्महे
अवचकितास्महे
अवचकिष्यामहे
अवचकिष्यामहे
अवचकामहै
अवचक्यामहै
अवाचकामहि
अवाचक्यामहि
अवचकेमहि
अवचक्येमहि
अवचकिषीमहि
अवचकिषीमहि
अवाचकिष्महि
अवाचकिष्महि
अवाचकिष्यामहि
अवाचकिष्यामहि
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्