अव + घघ् - घघँ - हसने भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
अवघघति
अवघघ्यते
अवजघाघ
अवजघघे
अवघघिता
अवघघिता
अवघघिष्यति
अवघघिष्यते
अवघघतात् / अवघघताद् / अवघघतु
अवघघ्यताम्
अवाघघत् / अवाघघद्
अवाघघ्यत
अवघघेत् / अवघघेद्
अवघघ्येत
अवघघ्यात् / अवघघ्याद्
अवघघिषीष्ट
अवाघाघीत् / अवाघाघीद् / अवाघघीत् / अवाघघीद्
अवाघाघि
अवाघघिष्यत् / अवाघघिष्यद्
अवाघघिष्यत
प्रथम  द्विवचनम्
अवघघतः
अवघघ्येते
अवजघघतुः
अवजघघाते
अवघघितारौ
अवघघितारौ
अवघघिष्यतः
अवघघिष्येते
अवघघताम्
अवघघ्येताम्
अवाघघताम्
अवाघघ्येताम्
अवघघेताम्
अवघघ्येयाताम्
अवघघ्यास्ताम्
अवघघिषीयास्ताम्
अवाघाघिष्टाम् / अवाघघिष्टाम्
अवाघघिषाताम्
अवाघघिष्यताम्
अवाघघिष्येताम्
प्रथम  बहुवचनम्
अवघघन्ति
अवघघ्यन्ते
अवजघघुः
अवजघघिरे
अवघघितारः
अवघघितारः
अवघघिष्यन्ति
अवघघिष्यन्ते
अवघघन्तु
अवघघ्यन्ताम्
अवाघघन्
अवाघघ्यन्त
अवघघेयुः
अवघघ्येरन्
अवघघ्यासुः
अवघघिषीरन्
अवाघाघिषुः / अवाघघिषुः
अवाघघिषत
अवाघघिष्यन्
अवाघघिष्यन्त
मध्यम  एकवचनम्
अवघघसि
अवघघ्यसे
अवजघघिथ
अवजघघिषे
अवघघितासि
अवघघितासे
अवघघिष्यसि
अवघघिष्यसे
अवघघतात् / अवघघताद् / अवघघ
अवघघ्यस्व
अवाघघः
अवाघघ्यथाः
अवघघेः
अवघघ्येथाः
अवघघ्याः
अवघघिषीष्ठाः
अवाघाघीः / अवाघघीः
अवाघघिष्ठाः
अवाघघिष्यः
अवाघघिष्यथाः
मध्यम  द्विवचनम्
अवघघथः
अवघघ्येथे
अवजघघथुः
अवजघघाथे
अवघघितास्थः
अवघघितासाथे
अवघघिष्यथः
अवघघिष्येथे
अवघघतम्
अवघघ्येथाम्
अवाघघतम्
अवाघघ्येथाम्
अवघघेतम्
अवघघ्येयाथाम्
अवघघ्यास्तम्
अवघघिषीयास्थाम्
अवाघाघिष्टम् / अवाघघिष्टम्
अवाघघिषाथाम्
अवाघघिष्यतम्
अवाघघिष्येथाम्
मध्यम  बहुवचनम्
अवघघथ
अवघघ्यध्वे
अवजघघ
अवजघघिध्वे
अवघघितास्थ
अवघघिताध्वे
अवघघिष्यथ
अवघघिष्यध्वे
अवघघत
अवघघ्यध्वम्
अवाघघत
अवाघघ्यध्वम्
अवघघेत
अवघघ्येध्वम्
अवघघ्यास्त
अवघघिषीध्वम्
अवाघाघिष्ट / अवाघघिष्ट
अवाघघिढ्वम्
अवाघघिष्यत
अवाघघिष्यध्वम्
उत्तम  एकवचनम्
अवघघामि
अवघघ्ये
अवजघघ / अवजघाघ
अवजघघे
अवघघितास्मि
अवघघिताहे
अवघघिष्यामि
अवघघिष्ये
अवघघानि
अवघघ्यै
अवाघघम्
अवाघघ्ये
अवघघेयम्
अवघघ्येय
अवघघ्यासम्
अवघघिषीय
अवाघाघिषम् / अवाघघिषम्
अवाघघिषि
अवाघघिष्यम्
अवाघघिष्ये
उत्तम  द्विवचनम्
अवघघावः
अवघघ्यावहे
अवजघघिव
अवजघघिवहे
अवघघितास्वः
अवघघितास्वहे
अवघघिष्यावः
अवघघिष्यावहे
अवघघाव
अवघघ्यावहै
अवाघघाव
अवाघघ्यावहि
अवघघेव
अवघघ्येवहि
अवघघ्यास्व
अवघघिषीवहि
अवाघाघिष्व / अवाघघिष्व
अवाघघिष्वहि
अवाघघिष्याव
अवाघघिष्यावहि
उत्तम  बहुवचनम्
अवघघामः
अवघघ्यामहे
अवजघघिम
अवजघघिमहे
अवघघितास्मः
अवघघितास्महे
अवघघिष्यामः
अवघघिष्यामहे
अवघघाम
अवघघ्यामहै
अवाघघाम
अवाघघ्यामहि
अवघघेम
अवघघ्येमहि
अवघघ्यास्म
अवघघिषीमहि
अवाघाघिष्म / अवाघघिष्म
अवाघघिष्महि
अवाघघिष्याम
अवाघघिष्यामहि
प्रथम पुरुषः  एकवचनम्
अवघघतात् / अवघघताद् / अवघघतु
अवाघघत् / अवाघघद्
अवघघ्यात् / अवघघ्याद्
अवाघाघीत् / अवाघाघीद् / अवाघघीत् / अवाघघीद्
अवाघघिष्यत् / अवाघघिष्यद्
प्रथमा  द्विवचनम्
अवाघाघिष्टाम् / अवाघघिष्टाम्
प्रथमा  बहुवचनम्
अवाघाघिषुः / अवाघघिषुः
मध्यम पुरुषः  एकवचनम्
अवघघतात् / अवघघताद् / अवघघ
अवाघाघीः / अवाघघीः
मध्यम पुरुषः  द्विवचनम्
अवाघाघिष्टम् / अवाघघिष्टम्
मध्यम पुरुषः  बहुवचनम्
अवाघाघिष्ट / अवाघघिष्ट
उत्तम पुरुषः  एकवचनम्
अवाघाघिषम् / अवाघघिषम्
उत्तम पुरुषः  द्विवचनम्
अवाघाघिष्व / अवाघघिष्व
उत्तम पुरुषः  बहुवचनम्
अवाघाघिष्म / अवाघघिष्म