अव + गद् - गदँ - व्यक्तायां वाचि भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
अवगदति
अवगद्यते
अवजगाद
अवजगदे
अवगदिता
अवगदिता
अवगदिष्यति
अवगदिष्यते
अवगदतात् / अवगदताद् / अवगदतु
अवगद्यताम्
अवागदत् / अवागदद्
अवागद्यत
अवगदेत् / अवगदेद्
अवगद्येत
अवगद्यात् / अवगद्याद्
अवगदिषीष्ट
अवागादीत् / अवागादीद् / अवागदीत् / अवागदीद्
अवागादि
अवागदिष्यत् / अवागदिष्यद्
अवागदिष्यत
प्रथम  द्विवचनम्
अवगदतः
अवगद्येते
अवजगदतुः
अवजगदाते
अवगदितारौ
अवगदितारौ
अवगदिष्यतः
अवगदिष्येते
अवगदताम्
अवगद्येताम्
अवागदताम्
अवागद्येताम्
अवगदेताम्
अवगद्येयाताम्
अवगद्यास्ताम्
अवगदिषीयास्ताम्
अवागादिष्टाम् / अवागदिष्टाम्
अवागदिषाताम्
अवागदिष्यताम्
अवागदिष्येताम्
प्रथम  बहुवचनम्
अवगदन्ति
अवगद्यन्ते
अवजगदुः
अवजगदिरे
अवगदितारः
अवगदितारः
अवगदिष्यन्ति
अवगदिष्यन्ते
अवगदन्तु
अवगद्यन्ताम्
अवागदन्
अवागद्यन्त
अवगदेयुः
अवगद्येरन्
अवगद्यासुः
अवगदिषीरन्
अवागादिषुः / अवागदिषुः
अवागदिषत
अवागदिष्यन्
अवागदिष्यन्त
मध्यम  एकवचनम्
अवगदसि
अवगद्यसे
अवजगदिथ
अवजगदिषे
अवगदितासि
अवगदितासे
अवगदिष्यसि
अवगदिष्यसे
अवगदतात् / अवगदताद् / अवगद
अवगद्यस्व
अवागदः
अवागद्यथाः
अवगदेः
अवगद्येथाः
अवगद्याः
अवगदिषीष्ठाः
अवागादीः / अवागदीः
अवागदिष्ठाः
अवागदिष्यः
अवागदिष्यथाः
मध्यम  द्विवचनम्
अवगदथः
अवगद्येथे
अवजगदथुः
अवजगदाथे
अवगदितास्थः
अवगदितासाथे
अवगदिष्यथः
अवगदिष्येथे
अवगदतम्
अवगद्येथाम्
अवागदतम्
अवागद्येथाम्
अवगदेतम्
अवगद्येयाथाम्
अवगद्यास्तम्
अवगदिषीयास्थाम्
अवागादिष्टम् / अवागदिष्टम्
अवागदिषाथाम्
अवागदिष्यतम्
अवागदिष्येथाम्
मध्यम  बहुवचनम्
अवगदथ
अवगद्यध्वे
अवजगद
अवजगदिध्वे
अवगदितास्थ
अवगदिताध्वे
अवगदिष्यथ
अवगदिष्यध्वे
अवगदत
अवगद्यध्वम्
अवागदत
अवागद्यध्वम्
अवगदेत
अवगद्येध्वम्
अवगद्यास्त
अवगदिषीध्वम्
अवागादिष्ट / अवागदिष्ट
अवागदिढ्वम्
अवागदिष्यत
अवागदिष्यध्वम्
उत्तम  एकवचनम्
अवगदामि
अवगद्ये
अवजगद / अवजगाद
अवजगदे
अवगदितास्मि
अवगदिताहे
अवगदिष्यामि
अवगदिष्ये
अवगदानि
अवगद्यै
अवागदम्
अवागद्ये
अवगदेयम्
अवगद्येय
अवगद्यासम्
अवगदिषीय
अवागादिषम् / अवागदिषम्
अवागदिषि
अवागदिष्यम्
अवागदिष्ये
उत्तम  द्विवचनम्
अवगदावः
अवगद्यावहे
अवजगदिव
अवजगदिवहे
अवगदितास्वः
अवगदितास्वहे
अवगदिष्यावः
अवगदिष्यावहे
अवगदाव
अवगद्यावहै
अवागदाव
अवागद्यावहि
अवगदेव
अवगद्येवहि
अवगद्यास्व
अवगदिषीवहि
अवागादिष्व / अवागदिष्व
अवागदिष्वहि
अवागदिष्याव
अवागदिष्यावहि
उत्तम  बहुवचनम्
अवगदामः
अवगद्यामहे
अवजगदिम
अवजगदिमहे
अवगदितास्मः
अवगदितास्महे
अवगदिष्यामः
अवगदिष्यामहे
अवगदाम
अवगद्यामहै
अवागदाम
अवागद्यामहि
अवगदेम
अवगद्येमहि
अवगद्यास्म
अवगदिषीमहि
अवागादिष्म / अवागदिष्म
अवागदिष्महि
अवागदिष्याम
अवागदिष्यामहि
प्रथम पुरुषः  एकवचनम्
अवगदतात् / अवगदताद् / अवगदतु
अवागदत् / अवागदद्
अवगद्यात् / अवगद्याद्
अवागादीत् / अवागादीद् / अवागदीत् / अवागदीद्
अवागदिष्यत् / अवागदिष्यद्
प्रथमा  द्विवचनम्
अवागादिष्टाम् / अवागदिष्टाम्
प्रथमा  बहुवचनम्
अवागादिषुः / अवागदिषुः
मध्यम पुरुषः  एकवचनम्
अवगदतात् / अवगदताद् / अवगद
अवागादीः / अवागदीः
मध्यम पुरुषः  द्विवचनम्
अवागादिष्टम् / अवागदिष्टम्
मध्यम पुरुषः  बहुवचनम्
अवागादिष्ट / अवागदिष्ट
उत्तम पुरुषः  एकवचनम्
अवागादिषम् / अवागदिषम्
उत्तम पुरुषः  द्विवचनम्
अवागादिष्व / अवागदिष्व
उत्तम पुरुषः  बहुवचनम्
अवागादिष्म / अवागदिष्म