अव + क्लन्द् - क्लदिँ - वैक्लव्ये वैकल्य इत्येके इत्यन्ये भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
अवक्लन्दति
अवक्लन्द्यते
अवचक्लन्द
अवचक्लन्दे
अवक्लन्दिता
अवक्लन्दिता
अवक्लन्दिष्यति
अवक्लन्दिष्यते
अवक्लन्दतात् / अवक्लन्दताद् / अवक्लन्दतु
अवक्लन्द्यताम्
अवाक्लन्दत् / अवाक्लन्दद्
अवाक्लन्द्यत
अवक्लन्देत् / अवक्लन्देद्
अवक्लन्द्येत
अवक्लन्द्यात् / अवक्लन्द्याद्
अवक्लन्दिषीष्ट
अवाक्लन्दीत् / अवाक्लन्दीद्
अवाक्लन्दि
अवाक्लन्दिष्यत् / अवाक्लन्दिष्यद्
अवाक्लन्दिष्यत
प्रथम  द्विवचनम्
अवक्लन्दतः
अवक्लन्द्येते
अवचक्लन्दतुः
अवचक्लन्दाते
अवक्लन्दितारौ
अवक्लन्दितारौ
अवक्लन्दिष्यतः
अवक्लन्दिष्येते
अवक्लन्दताम्
अवक्लन्द्येताम्
अवाक्लन्दताम्
अवाक्लन्द्येताम्
अवक्लन्देताम्
अवक्लन्द्येयाताम्
अवक्लन्द्यास्ताम्
अवक्लन्दिषीयास्ताम्
अवाक्लन्दिष्टाम्
अवाक्लन्दिषाताम्
अवाक्लन्दिष्यताम्
अवाक्लन्दिष्येताम्
प्रथम  बहुवचनम्
अवक्लन्दन्ति
अवक्लन्द्यन्ते
अवचक्लन्दुः
अवचक्लन्दिरे
अवक्लन्दितारः
अवक्लन्दितारः
अवक्लन्दिष्यन्ति
अवक्लन्दिष्यन्ते
अवक्लन्दन्तु
अवक्लन्द्यन्ताम्
अवाक्लन्दन्
अवाक्लन्द्यन्त
अवक्लन्देयुः
अवक्लन्द्येरन्
अवक्लन्द्यासुः
अवक्लन्दिषीरन्
अवाक्लन्दिषुः
अवाक्लन्दिषत
अवाक्लन्दिष्यन्
अवाक्लन्दिष्यन्त
मध्यम  एकवचनम्
अवक्लन्दसि
अवक्लन्द्यसे
अवचक्लन्दिथ
अवचक्लन्दिषे
अवक्लन्दितासि
अवक्लन्दितासे
अवक्लन्दिष्यसि
अवक्लन्दिष्यसे
अवक्लन्दतात् / अवक्लन्दताद् / अवक्लन्द
अवक्लन्द्यस्व
अवाक्लन्दः
अवाक्लन्द्यथाः
अवक्लन्देः
अवक्लन्द्येथाः
अवक्लन्द्याः
अवक्लन्दिषीष्ठाः
अवाक्लन्दीः
अवाक्लन्दिष्ठाः
अवाक्लन्दिष्यः
अवाक्लन्दिष्यथाः
मध्यम  द्विवचनम्
अवक्लन्दथः
अवक्लन्द्येथे
अवचक्लन्दथुः
अवचक्लन्दाथे
अवक्लन्दितास्थः
अवक्लन्दितासाथे
अवक्लन्दिष्यथः
अवक्लन्दिष्येथे
अवक्लन्दतम्
अवक्लन्द्येथाम्
अवाक्लन्दतम्
अवाक्लन्द्येथाम्
अवक्लन्देतम्
अवक्लन्द्येयाथाम्
अवक्लन्द्यास्तम्
अवक्लन्दिषीयास्थाम्
अवाक्लन्दिष्टम्
अवाक्लन्दिषाथाम्
अवाक्लन्दिष्यतम्
अवाक्लन्दिष्येथाम्
मध्यम  बहुवचनम्
अवक्लन्दथ
अवक्लन्द्यध्वे
अवचक्लन्द
अवचक्लन्दिध्वे
अवक्लन्दितास्थ
अवक्लन्दिताध्वे
अवक्लन्दिष्यथ
अवक्लन्दिष्यध्वे
अवक्लन्दत
अवक्लन्द्यध्वम्
अवाक्लन्दत
अवाक्लन्द्यध्वम्
अवक्लन्देत
अवक्लन्द्येध्वम्
अवक्लन्द्यास्त
अवक्लन्दिषीध्वम्
अवाक्लन्दिष्ट
अवाक्लन्दिढ्वम्
अवाक्लन्दिष्यत
अवाक्लन्दिष्यध्वम्
उत्तम  एकवचनम्
अवक्लन्दामि
अवक्लन्द्ये
अवचक्लन्द
अवचक्लन्दे
अवक्लन्दितास्मि
अवक्लन्दिताहे
अवक्लन्दिष्यामि
अवक्लन्दिष्ये
अवक्लन्दानि
अवक्लन्द्यै
अवाक्लन्दम्
अवाक्लन्द्ये
अवक्लन्देयम्
अवक्लन्द्येय
अवक्लन्द्यासम्
अवक्लन्दिषीय
अवाक्लन्दिषम्
अवाक्लन्दिषि
अवाक्लन्दिष्यम्
अवाक्लन्दिष्ये
उत्तम  द्विवचनम्
अवक्लन्दावः
अवक्लन्द्यावहे
अवचक्लन्दिव
अवचक्लन्दिवहे
अवक्लन्दितास्वः
अवक्लन्दितास्वहे
अवक्लन्दिष्यावः
अवक्लन्दिष्यावहे
अवक्लन्दाव
अवक्लन्द्यावहै
अवाक्लन्दाव
अवाक्लन्द्यावहि
अवक्लन्देव
अवक्लन्द्येवहि
अवक्लन्द्यास्व
अवक्लन्दिषीवहि
अवाक्लन्दिष्व
अवाक्लन्दिष्वहि
अवाक्लन्दिष्याव
अवाक्लन्दिष्यावहि
उत्तम  बहुवचनम्
अवक्लन्दामः
अवक्लन्द्यामहे
अवचक्लन्दिम
अवचक्लन्दिमहे
अवक्लन्दितास्मः
अवक्लन्दितास्महे
अवक्लन्दिष्यामः
अवक्लन्दिष्यामहे
अवक्लन्दाम
अवक्लन्द्यामहै
अवाक्लन्दाम
अवाक्लन्द्यामहि
अवक्लन्देम
अवक्लन्द्येमहि
अवक्लन्द्यास्म
अवक्लन्दिषीमहि
अवाक्लन्दिष्म
अवाक्लन्दिष्महि
अवाक्लन्दिष्याम
अवाक्लन्दिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
अवक्लन्दतात् / अवक्लन्दताद् / अवक्लन्दतु
अवाक्लन्दत् / अवाक्लन्दद्
अवक्लन्देत् / अवक्लन्देद्
अवक्लन्द्यात् / अवक्लन्द्याद्
अवाक्लन्दीत् / अवाक्लन्दीद्
अवाक्लन्दिष्यत् / अवाक्लन्दिष्यद्
प्रथमा  द्विवचनम्
अवाक्लन्दिष्यताम्
अवाक्लन्दिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
अवक्लन्दतात् / अवक्लन्दताद् / अवक्लन्द
मध्यम पुरुषः  द्विवचनम्
अवाक्लन्दिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अवाक्लन्दिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
अवाक्लन्दिष्यावहि
उत्तम पुरुषः  बहुवचनम्
अवाक्लन्दिष्यामहि