अभि + ह्राद् - ह्रादँ - अव्यक्ते शब्दे भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
अभिह्रादते
अभिह्राद्यते
अभिजह्रादे
अभिजह्रादे
अभिह्रादिता
अभिह्रादिता
अभिह्रादिष्यते
अभिह्रादिष्यते
अभिह्रादताम्
अभिह्राद्यताम्
अभ्यह्रादत
अभ्यह्राद्यत
अभिह्रादेत
अभिह्राद्येत
अभिह्रादिषीष्ट
अभिह्रादिषीष्ट
अभ्यह्रादिष्ट
अभ्यह्रादि
अभ्यह्रादिष्यत
अभ्यह्रादिष्यत
प्रथम  द्विवचनम्
अभिह्रादेते
अभिह्राद्येते
अभिजह्रादाते
अभिजह्रादाते
अभिह्रादितारौ
अभिह्रादितारौ
अभिह्रादिष्येते
अभिह्रादिष्येते
अभिह्रादेताम्
अभिह्राद्येताम्
अभ्यह्रादेताम्
अभ्यह्राद्येताम्
अभिह्रादेयाताम्
अभिह्राद्येयाताम्
अभिह्रादिषीयास्ताम्
अभिह्रादिषीयास्ताम्
अभ्यह्रादिषाताम्
अभ्यह्रादिषाताम्
अभ्यह्रादिष्येताम्
अभ्यह्रादिष्येताम्
प्रथम  बहुवचनम्
अभिह्रादन्ते
अभिह्राद्यन्ते
अभिजह्रादिरे
अभिजह्रादिरे
अभिह्रादितारः
अभिह्रादितारः
अभिह्रादिष्यन्ते
अभिह्रादिष्यन्ते
अभिह्रादन्ताम्
अभिह्राद्यन्ताम्
अभ्यह्रादन्त
अभ्यह्राद्यन्त
अभिह्रादेरन्
अभिह्राद्येरन्
अभिह्रादिषीरन्
अभिह्रादिषीरन्
अभ्यह्रादिषत
अभ्यह्रादिषत
अभ्यह्रादिष्यन्त
अभ्यह्रादिष्यन्त
मध्यम  एकवचनम्
अभिह्रादसे
अभिह्राद्यसे
अभिजह्रादिषे
अभिजह्रादिषे
अभिह्रादितासे
अभिह्रादितासे
अभिह्रादिष्यसे
अभिह्रादिष्यसे
अभिह्रादस्व
अभिह्राद्यस्व
अभ्यह्रादथाः
अभ्यह्राद्यथाः
अभिह्रादेथाः
अभिह्राद्येथाः
अभिह्रादिषीष्ठाः
अभिह्रादिषीष्ठाः
अभ्यह्रादिष्ठाः
अभ्यह्रादिष्ठाः
अभ्यह्रादिष्यथाः
अभ्यह्रादिष्यथाः
मध्यम  द्विवचनम्
अभिह्रादेथे
अभिह्राद्येथे
अभिजह्रादाथे
अभिजह्रादाथे
अभिह्रादितासाथे
अभिह्रादितासाथे
अभिह्रादिष्येथे
अभिह्रादिष्येथे
अभिह्रादेथाम्
अभिह्राद्येथाम्
अभ्यह्रादेथाम्
अभ्यह्राद्येथाम्
अभिह्रादेयाथाम्
अभिह्राद्येयाथाम्
अभिह्रादिषीयास्थाम्
अभिह्रादिषीयास्थाम्
अभ्यह्रादिषाथाम्
अभ्यह्रादिषाथाम्
अभ्यह्रादिष्येथाम्
अभ्यह्रादिष्येथाम्
मध्यम  बहुवचनम्
अभिह्रादध्वे
अभिह्राद्यध्वे
अभिजह्रादिध्वे
अभिजह्रादिध्वे
अभिह्रादिताध्वे
अभिह्रादिताध्वे
अभिह्रादिष्यध्वे
अभिह्रादिष्यध्वे
अभिह्रादध्वम्
अभिह्राद्यध्वम्
अभ्यह्रादध्वम्
अभ्यह्राद्यध्वम्
अभिह्रादेध्वम्
अभिह्राद्येध्वम्
अभिह्रादिषीध्वम्
अभिह्रादिषीध्वम्
अभ्यह्रादिढ्वम्
अभ्यह्रादिढ्वम्
अभ्यह्रादिष्यध्वम्
अभ्यह्रादिष्यध्वम्
उत्तम  एकवचनम्
अभिह्रादे
अभिह्राद्ये
अभिजह्रादे
अभिजह्रादे
अभिह्रादिताहे
अभिह्रादिताहे
अभिह्रादिष्ये
अभिह्रादिष्ये
अभिह्रादै
अभिह्राद्यै
अभ्यह्रादे
अभ्यह्राद्ये
अभिह्रादेय
अभिह्राद्येय
अभिह्रादिषीय
अभिह्रादिषीय
अभ्यह्रादिषि
अभ्यह्रादिषि
अभ्यह्रादिष्ये
अभ्यह्रादिष्ये
उत्तम  द्विवचनम्
अभिह्रादावहे
अभिह्राद्यावहे
अभिजह्रादिवहे
अभिजह्रादिवहे
अभिह्रादितास्वहे
अभिह्रादितास्वहे
अभिह्रादिष्यावहे
अभिह्रादिष्यावहे
अभिह्रादावहै
अभिह्राद्यावहै
अभ्यह्रादावहि
अभ्यह्राद्यावहि
अभिह्रादेवहि
अभिह्राद्येवहि
अभिह्रादिषीवहि
अभिह्रादिषीवहि
अभ्यह्रादिष्वहि
अभ्यह्रादिष्वहि
अभ्यह्रादिष्यावहि
अभ्यह्रादिष्यावहि
उत्तम  बहुवचनम्
अभिह्रादामहे
अभिह्राद्यामहे
अभिजह्रादिमहे
अभिजह्रादिमहे
अभिह्रादितास्महे
अभिह्रादितास्महे
अभिह्रादिष्यामहे
अभिह्रादिष्यामहे
अभिह्रादामहै
अभिह्राद्यामहै
अभ्यह्रादामहि
अभ्यह्राद्यामहि
अभिह्रादेमहि
अभिह्राद्येमहि
अभिह्रादिषीमहि
अभिह्रादिषीमहि
अभ्यह्रादिष्महि
अभ्यह्रादिष्महि
अभ्यह्रादिष्यामहि
अभ्यह्रादिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
अभ्यह्रादिष्येताम्
अभ्यह्रादिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अभ्यह्रादिष्येथाम्
अभ्यह्रादिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अभ्यह्रादिष्यध्वम्
अभ्यह्रादिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
अभ्यह्रादिष्यावहि
अभ्यह्रादिष्यावहि
उत्तम पुरुषः  बहुवचनम्
अभ्यह्रादिष्यामहि
अभ्यह्रादिष्यामहि