अभि + स्पर्ध् - स्पर्धँ - सङ्घर्षे भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
अभिस्पर्धते
अभिस्पर्ध्यते
अभिपस्पर्धे
अभिपस्पर्धे
अभिस्पर्धिता
अभिस्पर्धिता
अभिस्पर्धिष्यते
अभिस्पर्धिष्यते
अभिस्पर्धताम्
अभिस्पर्ध्यताम्
अभ्यस्पर्धत
अभ्यस्पर्ध्यत
अभिस्पर्धेत
अभिस्पर्ध्येत
अभिस्पर्धिषीष्ट
अभिस्पर्धिषीष्ट
अभ्यस्पर्धिष्ट
अभ्यस्पर्धि
अभ्यस्पर्धिष्यत
अभ्यस्पर्धिष्यत
प्रथम  द्विवचनम्
अभिस्पर्धेते
अभिस्पर्ध्येते
अभिपस्पर्धाते
अभिपस्पर्धाते
अभिस्पर्धितारौ
अभिस्पर्धितारौ
अभिस्पर्धिष्येते
अभिस्पर्धिष्येते
अभिस्पर्धेताम्
अभिस्पर्ध्येताम्
अभ्यस्पर्धेताम्
अभ्यस्पर्ध्येताम्
अभिस्पर्धेयाताम्
अभिस्पर्ध्येयाताम्
अभिस्पर्धिषीयास्ताम्
अभिस्पर्धिषीयास्ताम्
अभ्यस्पर्धिषाताम्
अभ्यस्पर्धिषाताम्
अभ्यस्पर्धिष्येताम्
अभ्यस्पर्धिष्येताम्
प्रथम  बहुवचनम्
अभिस्पर्धन्ते
अभिस्पर्ध्यन्ते
अभिपस्पर्धिरे
अभिपस्पर्धिरे
अभिस्पर्धितारः
अभिस्पर्धितारः
अभिस्पर्धिष्यन्ते
अभिस्पर्धिष्यन्ते
अभिस्पर्धन्ताम्
अभिस्पर्ध्यन्ताम्
अभ्यस्पर्धन्त
अभ्यस्पर्ध्यन्त
अभिस्पर्धेरन्
अभिस्पर्ध्येरन्
अभिस्पर्धिषीरन्
अभिस्पर्धिषीरन्
अभ्यस्पर्धिषत
अभ्यस्पर्धिषत
अभ्यस्पर्धिष्यन्त
अभ्यस्पर्धिष्यन्त
मध्यम  एकवचनम्
अभिस्पर्धसे
अभिस्पर्ध्यसे
अभिपस्पर्धिषे
अभिपस्पर्धिषे
अभिस्पर्धितासे
अभिस्पर्धितासे
अभिस्पर्धिष्यसे
अभिस्पर्धिष्यसे
अभिस्पर्धस्व
अभिस्पर्ध्यस्व
अभ्यस्पर्धथाः
अभ्यस्पर्ध्यथाः
अभिस्पर्धेथाः
अभिस्पर्ध्येथाः
अभिस्पर्धिषीष्ठाः
अभिस्पर्धिषीष्ठाः
अभ्यस्पर्धिष्ठाः
अभ्यस्पर्धिष्ठाः
अभ्यस्पर्धिष्यथाः
अभ्यस्पर्धिष्यथाः
मध्यम  द्विवचनम्
अभिस्पर्धेथे
अभिस्पर्ध्येथे
अभिपस्पर्धाथे
अभिपस्पर्धाथे
अभिस्पर्धितासाथे
अभिस्पर्धितासाथे
अभिस्पर्धिष्येथे
अभिस्पर्धिष्येथे
अभिस्पर्धेथाम्
अभिस्पर्ध्येथाम्
अभ्यस्पर्धेथाम्
अभ्यस्पर्ध्येथाम्
अभिस्पर्धेयाथाम्
अभिस्पर्ध्येयाथाम्
अभिस्पर्धिषीयास्थाम्
अभिस्पर्धिषीयास्थाम्
अभ्यस्पर्धिषाथाम्
अभ्यस्पर्धिषाथाम्
अभ्यस्पर्धिष्येथाम्
अभ्यस्पर्धिष्येथाम्
मध्यम  बहुवचनम्
अभिस्पर्धध्वे
अभिस्पर्ध्यध्वे
अभिपस्पर्धिध्वे
अभिपस्पर्धिध्वे
अभिस्पर्धिताध्वे
अभिस्पर्धिताध्वे
अभिस्पर्धिष्यध्वे
अभिस्पर्धिष्यध्वे
अभिस्पर्धध्वम्
अभिस्पर्ध्यध्वम्
अभ्यस्पर्धध्वम्
अभ्यस्पर्ध्यध्वम्
अभिस्पर्धेध्वम्
अभिस्पर्ध्येध्वम्
अभिस्पर्धिषीध्वम्
अभिस्पर्धिषीध्वम्
अभ्यस्पर्धिढ्वम्
अभ्यस्पर्धिढ्वम्
अभ्यस्पर्धिष्यध्वम्
अभ्यस्पर्धिष्यध्वम्
उत्तम  एकवचनम्
अभिस्पर्धे
अभिस्पर्ध्ये
अभिपस्पर्धे
अभिपस्पर्धे
अभिस्पर्धिताहे
अभिस्पर्धिताहे
अभिस्पर्धिष्ये
अभिस्पर्धिष्ये
अभिस्पर्धै
अभिस्पर्ध्यै
अभ्यस्पर्धे
अभ्यस्पर्ध्ये
अभिस्पर्धेय
अभिस्पर्ध्येय
अभिस्पर्धिषीय
अभिस्पर्धिषीय
अभ्यस्पर्धिषि
अभ्यस्पर्धिषि
अभ्यस्पर्धिष्ये
अभ्यस्पर्धिष्ये
उत्तम  द्विवचनम्
अभिस्पर्धावहे
अभिस्पर्ध्यावहे
अभिपस्पर्धिवहे
अभिपस्पर्धिवहे
अभिस्पर्धितास्वहे
अभिस्पर्धितास्वहे
अभिस्पर्धिष्यावहे
अभिस्पर्धिष्यावहे
अभिस्पर्धावहै
अभिस्पर्ध्यावहै
अभ्यस्पर्धावहि
अभ्यस्पर्ध्यावहि
अभिस्पर्धेवहि
अभिस्पर्ध्येवहि
अभिस्पर्धिषीवहि
अभिस्पर्धिषीवहि
अभ्यस्पर्धिष्वहि
अभ्यस्पर्धिष्वहि
अभ्यस्पर्धिष्यावहि
अभ्यस्पर्धिष्यावहि
उत्तम  बहुवचनम्
अभिस्पर्धामहे
अभिस्पर्ध्यामहे
अभिपस्पर्धिमहे
अभिपस्पर्धिमहे
अभिस्पर्धितास्महे
अभिस्पर्धितास्महे
अभिस्पर्धिष्यामहे
अभिस्पर्धिष्यामहे
अभिस्पर्धामहै
अभिस्पर्ध्यामहै
अभ्यस्पर्धामहि
अभ्यस्पर्ध्यामहि
अभिस्पर्धेमहि
अभिस्पर्ध्येमहि
अभिस्पर्धिषीमहि
अभिस्पर्धिषीमहि
अभ्यस्पर्धिष्महि
अभ्यस्पर्धिष्महि
अभ्यस्पर्धिष्यामहि
अभ्यस्पर्धिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
अभ्यस्पर्ध्येताम्
अभ्यस्पर्धिष्येताम्
अभ्यस्पर्धिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अभ्यस्पर्ध्येथाम्
अभ्यस्पर्धिष्येथाम्
अभ्यस्पर्धिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अभ्यस्पर्ध्यध्वम्
अभ्यस्पर्धिष्यध्वम्
अभ्यस्पर्धिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
अभ्यस्पर्धिष्यावहि
अभ्यस्पर्धिष्यावहि
उत्तम पुरुषः  बहुवचनम्
अभ्यस्पर्धिष्यामहि
अभ्यस्पर्धिष्यामहि