अभि + शुक् - शुकँ - गतौ भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
अभिशोकति
अभिशुक्यते
अभिशुशोक
अभिशुशुके
अभिशोकिता
अभिशोकिता
अभिशोकिष्यति
अभिशोकिष्यते
अभिशोकतात् / अभिशोकताद् / अभिशोकतु
अभिशुक्यताम्
अभ्यशोकत् / अभ्यशोकद्
अभ्यशुक्यत
अभिशोकेत् / अभिशोकेद्
अभिशुक्येत
अभिशुक्यात् / अभिशुक्याद्
अभिशोकिषीष्ट
अभ्यशोकीत् / अभ्यशोकीद्
अभ्यशोकि
अभ्यशोकिष्यत् / अभ्यशोकिष्यद्
अभ्यशोकिष्यत
प्रथम  द्विवचनम्
अभिशोकतः
अभिशुक्येते
अभिशुशुकतुः
अभिशुशुकाते
अभिशोकितारौ
अभिशोकितारौ
अभिशोकिष्यतः
अभिशोकिष्येते
अभिशोकताम्
अभिशुक्येताम्
अभ्यशोकताम्
अभ्यशुक्येताम्
अभिशोकेताम्
अभिशुक्येयाताम्
अभिशुक्यास्ताम्
अभिशोकिषीयास्ताम्
अभ्यशोकिष्टाम्
अभ्यशोकिषाताम्
अभ्यशोकिष्यताम्
अभ्यशोकिष्येताम्
प्रथम  बहुवचनम्
अभिशोकन्ति
अभिशुक्यन्ते
अभिशुशुकुः
अभिशुशुकिरे
अभिशोकितारः
अभिशोकितारः
अभिशोकिष्यन्ति
अभिशोकिष्यन्ते
अभिशोकन्तु
अभिशुक्यन्ताम्
अभ्यशोकन्
अभ्यशुक्यन्त
अभिशोकेयुः
अभिशुक्येरन्
अभिशुक्यासुः
अभिशोकिषीरन्
अभ्यशोकिषुः
अभ्यशोकिषत
अभ्यशोकिष्यन्
अभ्यशोकिष्यन्त
मध्यम  एकवचनम्
अभिशोकसि
अभिशुक्यसे
अभिशुशोकिथ
अभिशुशुकिषे
अभिशोकितासि
अभिशोकितासे
अभिशोकिष्यसि
अभिशोकिष्यसे
अभिशोकतात् / अभिशोकताद् / अभिशोक
अभिशुक्यस्व
अभ्यशोकः
अभ्यशुक्यथाः
अभिशोकेः
अभिशुक्येथाः
अभिशुक्याः
अभिशोकिषीष्ठाः
अभ्यशोकीः
अभ्यशोकिष्ठाः
अभ्यशोकिष्यः
अभ्यशोकिष्यथाः
मध्यम  द्विवचनम्
अभिशोकथः
अभिशुक्येथे
अभिशुशुकथुः
अभिशुशुकाथे
अभिशोकितास्थः
अभिशोकितासाथे
अभिशोकिष्यथः
अभिशोकिष्येथे
अभिशोकतम्
अभिशुक्येथाम्
अभ्यशोकतम्
अभ्यशुक्येथाम्
अभिशोकेतम्
अभिशुक्येयाथाम्
अभिशुक्यास्तम्
अभिशोकिषीयास्थाम्
अभ्यशोकिष्टम्
अभ्यशोकिषाथाम्
अभ्यशोकिष्यतम्
अभ्यशोकिष्येथाम्
मध्यम  बहुवचनम्
अभिशोकथ
अभिशुक्यध्वे
अभिशुशुक
अभिशुशुकिध्वे
अभिशोकितास्थ
अभिशोकिताध्वे
अभिशोकिष्यथ
अभिशोकिष्यध्वे
अभिशोकत
अभिशुक्यध्वम्
अभ्यशोकत
अभ्यशुक्यध्वम्
अभिशोकेत
अभिशुक्येध्वम्
अभिशुक्यास्त
अभिशोकिषीध्वम्
अभ्यशोकिष्ट
अभ्यशोकिढ्वम्
अभ्यशोकिष्यत
अभ्यशोकिष्यध्वम्
उत्तम  एकवचनम्
अभिशोकामि
अभिशुक्ये
अभिशुशोक
अभिशुशुके
अभिशोकितास्मि
अभिशोकिताहे
अभिशोकिष्यामि
अभिशोकिष्ये
अभिशोकानि
अभिशुक्यै
अभ्यशोकम्
अभ्यशुक्ये
अभिशोकेयम्
अभिशुक्येय
अभिशुक्यासम्
अभिशोकिषीय
अभ्यशोकिषम्
अभ्यशोकिषि
अभ्यशोकिष्यम्
अभ्यशोकिष्ये
उत्तम  द्विवचनम्
अभिशोकावः
अभिशुक्यावहे
अभिशुशुकिव
अभिशुशुकिवहे
अभिशोकितास्वः
अभिशोकितास्वहे
अभिशोकिष्यावः
अभिशोकिष्यावहे
अभिशोकाव
अभिशुक्यावहै
अभ्यशोकाव
अभ्यशुक्यावहि
अभिशोकेव
अभिशुक्येवहि
अभिशुक्यास्व
अभिशोकिषीवहि
अभ्यशोकिष्व
अभ्यशोकिष्वहि
अभ्यशोकिष्याव
अभ्यशोकिष्यावहि
उत्तम  बहुवचनम्
अभिशोकामः
अभिशुक्यामहे
अभिशुशुकिम
अभिशुशुकिमहे
अभिशोकितास्मः
अभिशोकितास्महे
अभिशोकिष्यामः
अभिशोकिष्यामहे
अभिशोकाम
अभिशुक्यामहै
अभ्यशोकाम
अभ्यशुक्यामहि
अभिशोकेम
अभिशुक्येमहि
अभिशुक्यास्म
अभिशोकिषीमहि
अभ्यशोकिष्म
अभ्यशोकिष्महि
अभ्यशोकिष्याम
अभ्यशोकिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
अभिशोकतात् / अभिशोकताद् / अभिशोकतु
अभ्यशोकत् / अभ्यशोकद्
अभिशोकेत् / अभिशोकेद्
अभिशुक्यात् / अभिशुक्याद्
अभ्यशोकीत् / अभ्यशोकीद्
अभ्यशोकिष्यत् / अभ्यशोकिष्यद्
प्रथमा  द्विवचनम्
अभ्यशोकिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
अभिशोकतात् / अभिशोकताद् / अभिशोक
मध्यम पुरुषः  द्विवचनम्
अभ्यशोकिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अभ्यशोकिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्