अभि + मङ्क् - मकिँ - मण्डने भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
अभिमङ्कते
अभिमङ्क्यते
अभिममङ्के
अभिममङ्के
अभिमङ्किता
अभिमङ्किता
अभिमङ्किष्यते
अभिमङ्किष्यते
अभिमङ्कताम्
अभिमङ्क्यताम्
अभ्यमङ्कत
अभ्यमङ्क्यत
अभिमङ्केत
अभिमङ्क्येत
अभिमङ्किषीष्ट
अभिमङ्किषीष्ट
अभ्यमङ्किष्ट
अभ्यमङ्कि
अभ्यमङ्किष्यत
अभ्यमङ्किष्यत
प्रथम  द्विवचनम्
अभिमङ्केते
अभिमङ्क्येते
अभिममङ्काते
अभिममङ्काते
अभिमङ्कितारौ
अभिमङ्कितारौ
अभिमङ्किष्येते
अभिमङ्किष्येते
अभिमङ्केताम्
अभिमङ्क्येताम्
अभ्यमङ्केताम्
अभ्यमङ्क्येताम्
अभिमङ्केयाताम्
अभिमङ्क्येयाताम्
अभिमङ्किषीयास्ताम्
अभिमङ्किषीयास्ताम्
अभ्यमङ्किषाताम्
अभ्यमङ्किषाताम्
अभ्यमङ्किष्येताम्
अभ्यमङ्किष्येताम्
प्रथम  बहुवचनम्
अभिमङ्कन्ते
अभिमङ्क्यन्ते
अभिममङ्किरे
अभिममङ्किरे
अभिमङ्कितारः
अभिमङ्कितारः
अभिमङ्किष्यन्ते
अभिमङ्किष्यन्ते
अभिमङ्कन्ताम्
अभिमङ्क्यन्ताम्
अभ्यमङ्कन्त
अभ्यमङ्क्यन्त
अभिमङ्केरन्
अभिमङ्क्येरन्
अभिमङ्किषीरन्
अभिमङ्किषीरन्
अभ्यमङ्किषत
अभ्यमङ्किषत
अभ्यमङ्किष्यन्त
अभ्यमङ्किष्यन्त
मध्यम  एकवचनम्
अभिमङ्कसे
अभिमङ्क्यसे
अभिममङ्किषे
अभिममङ्किषे
अभिमङ्कितासे
अभिमङ्कितासे
अभिमङ्किष्यसे
अभिमङ्किष्यसे
अभिमङ्कस्व
अभिमङ्क्यस्व
अभ्यमङ्कथाः
अभ्यमङ्क्यथाः
अभिमङ्केथाः
अभिमङ्क्येथाः
अभिमङ्किषीष्ठाः
अभिमङ्किषीष्ठाः
अभ्यमङ्किष्ठाः
अभ्यमङ्किष्ठाः
अभ्यमङ्किष्यथाः
अभ्यमङ्किष्यथाः
मध्यम  द्विवचनम्
अभिमङ्केथे
अभिमङ्क्येथे
अभिममङ्काथे
अभिममङ्काथे
अभिमङ्कितासाथे
अभिमङ्कितासाथे
अभिमङ्किष्येथे
अभिमङ्किष्येथे
अभिमङ्केथाम्
अभिमङ्क्येथाम्
अभ्यमङ्केथाम्
अभ्यमङ्क्येथाम्
अभिमङ्केयाथाम्
अभिमङ्क्येयाथाम्
अभिमङ्किषीयास्थाम्
अभिमङ्किषीयास्थाम्
अभ्यमङ्किषाथाम्
अभ्यमङ्किषाथाम्
अभ्यमङ्किष्येथाम्
अभ्यमङ्किष्येथाम्
मध्यम  बहुवचनम्
अभिमङ्कध्वे
अभिमङ्क्यध्वे
अभिममङ्किध्वे
अभिममङ्किध्वे
अभिमङ्किताध्वे
अभिमङ्किताध्वे
अभिमङ्किष्यध्वे
अभिमङ्किष्यध्वे
अभिमङ्कध्वम्
अभिमङ्क्यध्वम्
अभ्यमङ्कध्वम्
अभ्यमङ्क्यध्वम्
अभिमङ्केध्वम्
अभिमङ्क्येध्वम्
अभिमङ्किषीध्वम्
अभिमङ्किषीध्वम्
अभ्यमङ्किढ्वम्
अभ्यमङ्किढ्वम्
अभ्यमङ्किष्यध्वम्
अभ्यमङ्किष्यध्वम्
उत्तम  एकवचनम्
अभिमङ्के
अभिमङ्क्ये
अभिममङ्के
अभिममङ्के
अभिमङ्किताहे
अभिमङ्किताहे
अभिमङ्किष्ये
अभिमङ्किष्ये
अभिमङ्कै
अभिमङ्क्यै
अभ्यमङ्के
अभ्यमङ्क्ये
अभिमङ्केय
अभिमङ्क्येय
अभिमङ्किषीय
अभिमङ्किषीय
अभ्यमङ्किषि
अभ्यमङ्किषि
अभ्यमङ्किष्ये
अभ्यमङ्किष्ये
उत्तम  द्विवचनम्
अभिमङ्कावहे
अभिमङ्क्यावहे
अभिममङ्किवहे
अभिममङ्किवहे
अभिमङ्कितास्वहे
अभिमङ्कितास्वहे
अभिमङ्किष्यावहे
अभिमङ्किष्यावहे
अभिमङ्कावहै
अभिमङ्क्यावहै
अभ्यमङ्कावहि
अभ्यमङ्क्यावहि
अभिमङ्केवहि
अभिमङ्क्येवहि
अभिमङ्किषीवहि
अभिमङ्किषीवहि
अभ्यमङ्किष्वहि
अभ्यमङ्किष्वहि
अभ्यमङ्किष्यावहि
अभ्यमङ्किष्यावहि
उत्तम  बहुवचनम्
अभिमङ्कामहे
अभिमङ्क्यामहे
अभिममङ्किमहे
अभिममङ्किमहे
अभिमङ्कितास्महे
अभिमङ्कितास्महे
अभिमङ्किष्यामहे
अभिमङ्किष्यामहे
अभिमङ्कामहै
अभिमङ्क्यामहै
अभ्यमङ्कामहि
अभ्यमङ्क्यामहि
अभिमङ्केमहि
अभिमङ्क्येमहि
अभिमङ्किषीमहि
अभिमङ्किषीमहि
अभ्यमङ्किष्महि
अभ्यमङ्किष्महि
अभ्यमङ्किष्यामहि
अभ्यमङ्किष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
अभ्यमङ्किष्येताम्
अभ्यमङ्किष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अभ्यमङ्किष्येथाम्
अभ्यमङ्किष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अभ्यमङ्किष्यध्वम्
अभ्यमङ्किष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्