अभि + मख् - मखँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
अभिमखति
अभिमख्यते
अभिममाख
अभिमेखे
अभिमखिता
अभिमखिता
अभिमखिष्यति
अभिमखिष्यते
अभिमखतात् / अभिमखताद् / अभिमखतु
अभिमख्यताम्
अभ्यमखत् / अभ्यमखद्
अभ्यमख्यत
अभिमखेत् / अभिमखेद्
अभिमख्येत
अभिमख्यात् / अभिमख्याद्
अभिमखिषीष्ट
अभ्यमाखीत् / अभ्यमाखीद् / अभ्यमखीत् / अभ्यमखीद्
अभ्यमाखि
अभ्यमखिष्यत् / अभ्यमखिष्यद्
अभ्यमखिष्यत
प्रथम  द्विवचनम्
अभिमखतः
अभिमख्येते
अभिमेखतुः
अभिमेखाते
अभिमखितारौ
अभिमखितारौ
अभिमखिष्यतः
अभिमखिष्येते
अभिमखताम्
अभिमख्येताम्
अभ्यमखताम्
अभ्यमख्येताम्
अभिमखेताम्
अभिमख्येयाताम्
अभिमख्यास्ताम्
अभिमखिषीयास्ताम्
अभ्यमाखिष्टाम् / अभ्यमखिष्टाम्
अभ्यमखिषाताम्
अभ्यमखिष्यताम्
अभ्यमखिष्येताम्
प्रथम  बहुवचनम्
अभिमखन्ति
अभिमख्यन्ते
अभिमेखुः
अभिमेखिरे
अभिमखितारः
अभिमखितारः
अभिमखिष्यन्ति
अभिमखिष्यन्ते
अभिमखन्तु
अभिमख्यन्ताम्
अभ्यमखन्
अभ्यमख्यन्त
अभिमखेयुः
अभिमख्येरन्
अभिमख्यासुः
अभिमखिषीरन्
अभ्यमाखिषुः / अभ्यमखिषुः
अभ्यमखिषत
अभ्यमखिष्यन्
अभ्यमखिष्यन्त
मध्यम  एकवचनम्
अभिमखसि
अभिमख्यसे
अभिमेखिथ
अभिमेखिषे
अभिमखितासि
अभिमखितासे
अभिमखिष्यसि
अभिमखिष्यसे
अभिमखतात् / अभिमखताद् / अभिमख
अभिमख्यस्व
अभ्यमखः
अभ्यमख्यथाः
अभिमखेः
अभिमख्येथाः
अभिमख्याः
अभिमखिषीष्ठाः
अभ्यमाखीः / अभ्यमखीः
अभ्यमखिष्ठाः
अभ्यमखिष्यः
अभ्यमखिष्यथाः
मध्यम  द्विवचनम्
अभिमखथः
अभिमख्येथे
अभिमेखथुः
अभिमेखाथे
अभिमखितास्थः
अभिमखितासाथे
अभिमखिष्यथः
अभिमखिष्येथे
अभिमखतम्
अभिमख्येथाम्
अभ्यमखतम्
अभ्यमख्येथाम्
अभिमखेतम्
अभिमख्येयाथाम्
अभिमख्यास्तम्
अभिमखिषीयास्थाम्
अभ्यमाखिष्टम् / अभ्यमखिष्टम्
अभ्यमखिषाथाम्
अभ्यमखिष्यतम्
अभ्यमखिष्येथाम्
मध्यम  बहुवचनम्
अभिमखथ
अभिमख्यध्वे
अभिमेख
अभिमेखिध्वे
अभिमखितास्थ
अभिमखिताध्वे
अभिमखिष्यथ
अभिमखिष्यध्वे
अभिमखत
अभिमख्यध्वम्
अभ्यमखत
अभ्यमख्यध्वम्
अभिमखेत
अभिमख्येध्वम्
अभिमख्यास्त
अभिमखिषीध्वम्
अभ्यमाखिष्ट / अभ्यमखिष्ट
अभ्यमखिढ्वम्
अभ्यमखिष्यत
अभ्यमखिष्यध्वम्
उत्तम  एकवचनम्
अभिमखामि
अभिमख्ये
अभिममख / अभिममाख
अभिमेखे
अभिमखितास्मि
अभिमखिताहे
अभिमखिष्यामि
अभिमखिष्ये
अभिमखानि
अभिमख्यै
अभ्यमखम्
अभ्यमख्ये
अभिमखेयम्
अभिमख्येय
अभिमख्यासम्
अभिमखिषीय
अभ्यमाखिषम् / अभ्यमखिषम्
अभ्यमखिषि
अभ्यमखिष्यम्
अभ्यमखिष्ये
उत्तम  द्विवचनम्
अभिमखावः
अभिमख्यावहे
अभिमेखिव
अभिमेखिवहे
अभिमखितास्वः
अभिमखितास्वहे
अभिमखिष्यावः
अभिमखिष्यावहे
अभिमखाव
अभिमख्यावहै
अभ्यमखाव
अभ्यमख्यावहि
अभिमखेव
अभिमख्येवहि
अभिमख्यास्व
अभिमखिषीवहि
अभ्यमाखिष्व / अभ्यमखिष्व
अभ्यमखिष्वहि
अभ्यमखिष्याव
अभ्यमखिष्यावहि
उत्तम  बहुवचनम्
अभिमखामः
अभिमख्यामहे
अभिमेखिम
अभिमेखिमहे
अभिमखितास्मः
अभिमखितास्महे
अभिमखिष्यामः
अभिमखिष्यामहे
अभिमखाम
अभिमख्यामहै
अभ्यमखाम
अभ्यमख्यामहि
अभिमखेम
अभिमख्येमहि
अभिमख्यास्म
अभिमखिषीमहि
अभ्यमाखिष्म / अभ्यमखिष्म
अभ्यमखिष्महि
अभ्यमखिष्याम
अभ्यमखिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
अभिमखतात् / अभिमखताद् / अभिमखतु
अभ्यमखत् / अभ्यमखद्
अभिमख्यात् / अभिमख्याद्
अभ्यमाखीत् / अभ्यमाखीद् / अभ्यमखीत् / अभ्यमखीद्
अभ्यमखिष्यत् / अभ्यमखिष्यद्
प्रथमा  द्विवचनम्
अभ्यमाखिष्टाम् / अभ्यमखिष्टाम्
अभ्यमखिष्येताम्
प्रथमा  बहुवचनम्
अभ्यमाखिषुः / अभ्यमखिषुः
मध्यम पुरुषः  एकवचनम्
अभिमखतात् / अभिमखताद् / अभिमख
अभ्यमाखीः / अभ्यमखीः
मध्यम पुरुषः  द्विवचनम्
अभ्यमाखिष्टम् / अभ्यमखिष्टम्
अभ्यमखिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अभ्यमाखिष्ट / अभ्यमखिष्ट
अभ्यमखिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
अभ्यमाखिषम् / अभ्यमखिषम्
उत्तम पुरुषः  द्विवचनम्
अभ्यमाखिष्व / अभ्यमखिष्व
उत्तम पुरुषः  बहुवचनम्
अभ्यमाखिष्म / अभ्यमखिष्म