अभि + ध्राघ् - ध्राघृँ - सामर्थ्ये इत्यपि केचित् भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
अभिध्राघते
अभिध्राघ्यते
अभिदध्राघे
अभिदध्राघे
अभिध्राघिता
अभिध्राघिता
अभिध्राघिष्यते
अभिध्राघिष्यते
अभिध्राघताम्
अभिध्राघ्यताम्
अभ्यध्राघत
अभ्यध्राघ्यत
अभिध्राघेत
अभिध्राघ्येत
अभिध्राघिषीष्ट
अभिध्राघिषीष्ट
अभ्यध्राघिष्ट
अभ्यध्राघि
अभ्यध्राघिष्यत
अभ्यध्राघिष्यत
प्रथम  द्विवचनम्
अभिध्राघेते
अभिध्राघ्येते
अभिदध्राघाते
अभिदध्राघाते
अभिध्राघितारौ
अभिध्राघितारौ
अभिध्राघिष्येते
अभिध्राघिष्येते
अभिध्राघेताम्
अभिध्राघ्येताम्
अभ्यध्राघेताम्
अभ्यध्राघ्येताम्
अभिध्राघेयाताम्
अभिध्राघ्येयाताम्
अभिध्राघिषीयास्ताम्
अभिध्राघिषीयास्ताम्
अभ्यध्राघिषाताम्
अभ्यध्राघिषाताम्
अभ्यध्राघिष्येताम्
अभ्यध्राघिष्येताम्
प्रथम  बहुवचनम्
अभिध्राघन्ते
अभिध्राघ्यन्ते
अभिदध्राघिरे
अभिदध्राघिरे
अभिध्राघितारः
अभिध्राघितारः
अभिध्राघिष्यन्ते
अभिध्राघिष्यन्ते
अभिध्राघन्ताम्
अभिध्राघ्यन्ताम्
अभ्यध्राघन्त
अभ्यध्राघ्यन्त
अभिध्राघेरन्
अभिध्राघ्येरन्
अभिध्राघिषीरन्
अभिध्राघिषीरन्
अभ्यध्राघिषत
अभ्यध्राघिषत
अभ्यध्राघिष्यन्त
अभ्यध्राघिष्यन्त
मध्यम  एकवचनम्
अभिध्राघसे
अभिध्राघ्यसे
अभिदध्राघिषे
अभिदध्राघिषे
अभिध्राघितासे
अभिध्राघितासे
अभिध्राघिष्यसे
अभिध्राघिष्यसे
अभिध्राघस्व
अभिध्राघ्यस्व
अभ्यध्राघथाः
अभ्यध्राघ्यथाः
अभिध्राघेथाः
अभिध्राघ्येथाः
अभिध्राघिषीष्ठाः
अभिध्राघिषीष्ठाः
अभ्यध्राघिष्ठाः
अभ्यध्राघिष्ठाः
अभ्यध्राघिष्यथाः
अभ्यध्राघिष्यथाः
मध्यम  द्विवचनम्
अभिध्राघेथे
अभिध्राघ्येथे
अभिदध्राघाथे
अभिदध्राघाथे
अभिध्राघितासाथे
अभिध्राघितासाथे
अभिध्राघिष्येथे
अभिध्राघिष्येथे
अभिध्राघेथाम्
अभिध्राघ्येथाम्
अभ्यध्राघेथाम्
अभ्यध्राघ्येथाम्
अभिध्राघेयाथाम्
अभिध्राघ्येयाथाम्
अभिध्राघिषीयास्थाम्
अभिध्राघिषीयास्थाम्
अभ्यध्राघिषाथाम्
अभ्यध्राघिषाथाम्
अभ्यध्राघिष्येथाम्
अभ्यध्राघिष्येथाम्
मध्यम  बहुवचनम्
अभिध्राघध्वे
अभिध्राघ्यध्वे
अभिदध्राघिध्वे
अभिदध्राघिध्वे
अभिध्राघिताध्वे
अभिध्राघिताध्वे
अभिध्राघिष्यध्वे
अभिध्राघिष्यध्वे
अभिध्राघध्वम्
अभिध्राघ्यध्वम्
अभ्यध्राघध्वम्
अभ्यध्राघ्यध्वम्
अभिध्राघेध्वम्
अभिध्राघ्येध्वम्
अभिध्राघिषीध्वम्
अभिध्राघिषीध्वम्
अभ्यध्राघिढ्वम्
अभ्यध्राघिढ्वम्
अभ्यध्राघिष्यध्वम्
अभ्यध्राघिष्यध्वम्
उत्तम  एकवचनम्
अभिध्राघे
अभिध्राघ्ये
अभिदध्राघे
अभिदध्राघे
अभिध्राघिताहे
अभिध्राघिताहे
अभिध्राघिष्ये
अभिध्राघिष्ये
अभिध्राघै
अभिध्राघ्यै
अभ्यध्राघे
अभ्यध्राघ्ये
अभिध्राघेय
अभिध्राघ्येय
अभिध्राघिषीय
अभिध्राघिषीय
अभ्यध्राघिषि
अभ्यध्राघिषि
अभ्यध्राघिष्ये
अभ्यध्राघिष्ये
उत्तम  द्विवचनम्
अभिध्राघावहे
अभिध्राघ्यावहे
अभिदध्राघिवहे
अभिदध्राघिवहे
अभिध्राघितास्वहे
अभिध्राघितास्वहे
अभिध्राघिष्यावहे
अभिध्राघिष्यावहे
अभिध्राघावहै
अभिध्राघ्यावहै
अभ्यध्राघावहि
अभ्यध्राघ्यावहि
अभिध्राघेवहि
अभिध्राघ्येवहि
अभिध्राघिषीवहि
अभिध्राघिषीवहि
अभ्यध्राघिष्वहि
अभ्यध्राघिष्वहि
अभ्यध्राघिष्यावहि
अभ्यध्राघिष्यावहि
उत्तम  बहुवचनम्
अभिध्राघामहे
अभिध्राघ्यामहे
अभिदध्राघिमहे
अभिदध्राघिमहे
अभिध्राघितास्महे
अभिध्राघितास्महे
अभिध्राघिष्यामहे
अभिध्राघिष्यामहे
अभिध्राघामहै
अभिध्राघ्यामहै
अभ्यध्राघामहि
अभ्यध्राघ्यामहि
अभिध्राघेमहि
अभिध्राघ्येमहि
अभिध्राघिषीमहि
अभिध्राघिषीमहि
अभ्यध्राघिष्महि
अभ्यध्राघिष्महि
अभ्यध्राघिष्यामहि
अभ्यध्राघिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
अभ्यध्राघिष्येताम्
अभ्यध्राघिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अभ्यध्राघिष्येथाम्
अभ्यध्राघिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अभ्यध्राघिष्यध्वम्
अभ्यध्राघिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
अभ्यध्राघिष्यावहि
अभ्यध्राघिष्यावहि
उत्तम पुरुषः  बहुवचनम्
अभ्यध्राघिष्यामहि
अभ्यध्राघिष्यामहि