अभि + त्वङ्ग् - त्वगिँ - गत्यर्थः त्वगिँ कम्पने च भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
अभित्वङ्गति
अभित्वङ्ग्यते
अभितत्वङ्ग
अभितत्वङ्गे
अभित्वङ्गिता
अभित्वङ्गिता
अभित्वङ्गिष्यति
अभित्वङ्गिष्यते
अभित्वङ्गतात् / अभित्वङ्गताद् / अभित्वङ्गतु
अभित्वङ्ग्यताम्
अभ्यत्वङ्गत् / अभ्यत्वङ्गद्
अभ्यत्वङ्ग्यत
अभित्वङ्गेत् / अभित्वङ्गेद्
अभित्वङ्ग्येत
अभित्वङ्ग्यात् / अभित्वङ्ग्याद्
अभित्वङ्गिषीष्ट
अभ्यत्वङ्गीत् / अभ्यत्वङ्गीद्
अभ्यत्वङ्गि
अभ्यत्वङ्गिष्यत् / अभ्यत्वङ्गिष्यद्
अभ्यत्वङ्गिष्यत
प्रथम  द्विवचनम्
अभित्वङ्गतः
अभित्वङ्ग्येते
अभितत्वङ्गतुः
अभितत्वङ्गाते
अभित्वङ्गितारौ
अभित्वङ्गितारौ
अभित्वङ्गिष्यतः
अभित्वङ्गिष्येते
अभित्वङ्गताम्
अभित्वङ्ग्येताम्
अभ्यत्वङ्गताम्
अभ्यत्वङ्ग्येताम्
अभित्वङ्गेताम्
अभित्वङ्ग्येयाताम्
अभित्वङ्ग्यास्ताम्
अभित्वङ्गिषीयास्ताम्
अभ्यत्वङ्गिष्टाम्
अभ्यत्वङ्गिषाताम्
अभ्यत्वङ्गिष्यताम्
अभ्यत्वङ्गिष्येताम्
प्रथम  बहुवचनम्
अभित्वङ्गन्ति
अभित्वङ्ग्यन्ते
अभितत्वङ्गुः
अभितत्वङ्गिरे
अभित्वङ्गितारः
अभित्वङ्गितारः
अभित्वङ्गिष्यन्ति
अभित्वङ्गिष्यन्ते
अभित्वङ्गन्तु
अभित्वङ्ग्यन्ताम्
अभ्यत्वङ्गन्
अभ्यत्वङ्ग्यन्त
अभित्वङ्गेयुः
अभित्वङ्ग्येरन्
अभित्वङ्ग्यासुः
अभित्वङ्गिषीरन्
अभ्यत्वङ्गिषुः
अभ्यत्वङ्गिषत
अभ्यत्वङ्गिष्यन्
अभ्यत्वङ्गिष्यन्त
मध्यम  एकवचनम्
अभित्वङ्गसि
अभित्वङ्ग्यसे
अभितत्वङ्गिथ
अभितत्वङ्गिषे
अभित्वङ्गितासि
अभित्वङ्गितासे
अभित्वङ्गिष्यसि
अभित्वङ्गिष्यसे
अभित्वङ्गतात् / अभित्वङ्गताद् / अभित्वङ्ग
अभित्वङ्ग्यस्व
अभ्यत्वङ्गः
अभ्यत्वङ्ग्यथाः
अभित्वङ्गेः
अभित्वङ्ग्येथाः
अभित्वङ्ग्याः
अभित्वङ्गिषीष्ठाः
अभ्यत्वङ्गीः
अभ्यत्वङ्गिष्ठाः
अभ्यत्वङ्गिष्यः
अभ्यत्वङ्गिष्यथाः
मध्यम  द्विवचनम्
अभित्वङ्गथः
अभित्वङ्ग्येथे
अभितत्वङ्गथुः
अभितत्वङ्गाथे
अभित्वङ्गितास्थः
अभित्वङ्गितासाथे
अभित्वङ्गिष्यथः
अभित्वङ्गिष्येथे
अभित्वङ्गतम्
अभित्वङ्ग्येथाम्
अभ्यत्वङ्गतम्
अभ्यत्वङ्ग्येथाम्
अभित्वङ्गेतम्
अभित्वङ्ग्येयाथाम्
अभित्वङ्ग्यास्तम्
अभित्वङ्गिषीयास्थाम्
अभ्यत्वङ्गिष्टम्
अभ्यत्वङ्गिषाथाम्
अभ्यत्वङ्गिष्यतम्
अभ्यत्वङ्गिष्येथाम्
मध्यम  बहुवचनम्
अभित्वङ्गथ
अभित्वङ्ग्यध्वे
अभितत्वङ्ग
अभितत्वङ्गिध्वे
अभित्वङ्गितास्थ
अभित्वङ्गिताध्वे
अभित्वङ्गिष्यथ
अभित्वङ्गिष्यध्वे
अभित्वङ्गत
अभित्वङ्ग्यध्वम्
अभ्यत्वङ्गत
अभ्यत्वङ्ग्यध्वम्
अभित्वङ्गेत
अभित्वङ्ग्येध्वम्
अभित्वङ्ग्यास्त
अभित्वङ्गिषीध्वम्
अभ्यत्वङ्गिष्ट
अभ्यत्वङ्गिढ्वम्
अभ्यत्वङ्गिष्यत
अभ्यत्वङ्गिष्यध्वम्
उत्तम  एकवचनम्
अभित्वङ्गामि
अभित्वङ्ग्ये
अभितत्वङ्ग
अभितत्वङ्गे
अभित्वङ्गितास्मि
अभित्वङ्गिताहे
अभित्वङ्गिष्यामि
अभित्वङ्गिष्ये
अभित्वङ्गानि
अभित्वङ्ग्यै
अभ्यत्वङ्गम्
अभ्यत्वङ्ग्ये
अभित्वङ्गेयम्
अभित्वङ्ग्येय
अभित्वङ्ग्यासम्
अभित्वङ्गिषीय
अभ्यत्वङ्गिषम्
अभ्यत्वङ्गिषि
अभ्यत्वङ्गिष्यम्
अभ्यत्वङ्गिष्ये
उत्तम  द्विवचनम्
अभित्वङ्गावः
अभित्वङ्ग्यावहे
अभितत्वङ्गिव
अभितत्वङ्गिवहे
अभित्वङ्गितास्वः
अभित्वङ्गितास्वहे
अभित्वङ्गिष्यावः
अभित्वङ्गिष्यावहे
अभित्वङ्गाव
अभित्वङ्ग्यावहै
अभ्यत्वङ्गाव
अभ्यत्वङ्ग्यावहि
अभित्वङ्गेव
अभित्वङ्ग्येवहि
अभित्वङ्ग्यास्व
अभित्वङ्गिषीवहि
अभ्यत्वङ्गिष्व
अभ्यत्वङ्गिष्वहि
अभ्यत्वङ्गिष्याव
अभ्यत्वङ्गिष्यावहि
उत्तम  बहुवचनम्
अभित्वङ्गामः
अभित्वङ्ग्यामहे
अभितत्वङ्गिम
अभितत्वङ्गिमहे
अभित्वङ्गितास्मः
अभित्वङ्गितास्महे
अभित्वङ्गिष्यामः
अभित्वङ्गिष्यामहे
अभित्वङ्गाम
अभित्वङ्ग्यामहै
अभ्यत्वङ्गाम
अभ्यत्वङ्ग्यामहि
अभित्वङ्गेम
अभित्वङ्ग्येमहि
अभित्वङ्ग्यास्म
अभित्वङ्गिषीमहि
अभ्यत्वङ्गिष्म
अभ्यत्वङ्गिष्महि
अभ्यत्वङ्गिष्याम
अभ्यत्वङ्गिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
अभित्वङ्गतात् / अभित्वङ्गताद् / अभित्वङ्गतु
अभ्यत्वङ्गत् / अभ्यत्वङ्गद्
अभित्वङ्गेत् / अभित्वङ्गेद्
अभित्वङ्ग्यात् / अभित्वङ्ग्याद्
अभ्यत्वङ्गीत् / अभ्यत्वङ्गीद्
अभ्यत्वङ्गिष्यत् / अभ्यत्वङ्गिष्यद्
प्रथमा  द्विवचनम्
अभ्यत्वङ्ग्येताम्
अभ्यत्वङ्गिष्यताम्
अभ्यत्वङ्गिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
अभित्वङ्गतात् / अभित्वङ्गताद् / अभित्वङ्ग
मध्यम पुरुषः  द्विवचनम्
अभ्यत्वङ्ग्येथाम्
अभ्यत्वङ्गिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अभ्यत्वङ्ग्यध्वम्
अभ्यत्वङ्गिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
अभ्यत्वङ्गिष्यावहि
उत्तम पुरुषः  बहुवचनम्
अभ्यत्वङ्गिष्यामहि