अभि + त्रन्द् - त्रदिँ - चेष्टायाम् भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
अभित्रन्दति
अभित्रन्द्यते
अभितत्रन्द
अभितत्रन्दे
अभित्रन्दिता
अभित्रन्दिता
अभित्रन्दिष्यति
अभित्रन्दिष्यते
अभित्रन्दतात् / अभित्रन्दताद् / अभित्रन्दतु
अभित्रन्द्यताम्
अभ्यत्रन्दत् / अभ्यत्रन्दद्
अभ्यत्रन्द्यत
अभित्रन्देत् / अभित्रन्देद्
अभित्रन्द्येत
अभित्रन्द्यात् / अभित्रन्द्याद्
अभित्रन्दिषीष्ट
अभ्यत्रन्दीत् / अभ्यत्रन्दीद्
अभ्यत्रन्दि
अभ्यत्रन्दिष्यत् / अभ्यत्रन्दिष्यद्
अभ्यत्रन्दिष्यत
प्रथम  द्विवचनम्
अभित्रन्दतः
अभित्रन्द्येते
अभितत्रन्दतुः
अभितत्रन्दाते
अभित्रन्दितारौ
अभित्रन्दितारौ
अभित्रन्दिष्यतः
अभित्रन्दिष्येते
अभित्रन्दताम्
अभित्रन्द्येताम्
अभ्यत्रन्दताम्
अभ्यत्रन्द्येताम्
अभित्रन्देताम्
अभित्रन्द्येयाताम्
अभित्रन्द्यास्ताम्
अभित्रन्दिषीयास्ताम्
अभ्यत्रन्दिष्टाम्
अभ्यत्रन्दिषाताम्
अभ्यत्रन्दिष्यताम्
अभ्यत्रन्दिष्येताम्
प्रथम  बहुवचनम्
अभित्रन्दन्ति
अभित्रन्द्यन्ते
अभितत्रन्दुः
अभितत्रन्दिरे
अभित्रन्दितारः
अभित्रन्दितारः
अभित्रन्दिष्यन्ति
अभित्रन्दिष्यन्ते
अभित्रन्दन्तु
अभित्रन्द्यन्ताम्
अभ्यत्रन्दन्
अभ्यत्रन्द्यन्त
अभित्रन्देयुः
अभित्रन्द्येरन्
अभित्रन्द्यासुः
अभित्रन्दिषीरन्
अभ्यत्रन्दिषुः
अभ्यत्रन्दिषत
अभ्यत्रन्दिष्यन्
अभ्यत्रन्दिष्यन्त
मध्यम  एकवचनम्
अभित्रन्दसि
अभित्रन्द्यसे
अभितत्रन्दिथ
अभितत्रन्दिषे
अभित्रन्दितासि
अभित्रन्दितासे
अभित्रन्दिष्यसि
अभित्रन्दिष्यसे
अभित्रन्दतात् / अभित्रन्दताद् / अभित्रन्द
अभित्रन्द्यस्व
अभ्यत्रन्दः
अभ्यत्रन्द्यथाः
अभित्रन्देः
अभित्रन्द्येथाः
अभित्रन्द्याः
अभित्रन्दिषीष्ठाः
अभ्यत्रन्दीः
अभ्यत्रन्दिष्ठाः
अभ्यत्रन्दिष्यः
अभ्यत्रन्दिष्यथाः
मध्यम  द्विवचनम्
अभित्रन्दथः
अभित्रन्द्येथे
अभितत्रन्दथुः
अभितत्रन्दाथे
अभित्रन्दितास्थः
अभित्रन्दितासाथे
अभित्रन्दिष्यथः
अभित्रन्दिष्येथे
अभित्रन्दतम्
अभित्रन्द्येथाम्
अभ्यत्रन्दतम्
अभ्यत्रन्द्येथाम्
अभित्रन्देतम्
अभित्रन्द्येयाथाम्
अभित्रन्द्यास्तम्
अभित्रन्दिषीयास्थाम्
अभ्यत्रन्दिष्टम्
अभ्यत्रन्दिषाथाम्
अभ्यत्रन्दिष्यतम्
अभ्यत्रन्दिष्येथाम्
मध्यम  बहुवचनम्
अभित्रन्दथ
अभित्रन्द्यध्वे
अभितत्रन्द
अभितत्रन्दिध्वे
अभित्रन्दितास्थ
अभित्रन्दिताध्वे
अभित्रन्दिष्यथ
अभित्रन्दिष्यध्वे
अभित्रन्दत
अभित्रन्द्यध्वम्
अभ्यत्रन्दत
अभ्यत्रन्द्यध्वम्
अभित्रन्देत
अभित्रन्द्येध्वम्
अभित्रन्द्यास्त
अभित्रन्दिषीध्वम्
अभ्यत्रन्दिष्ट
अभ्यत्रन्दिढ्वम्
अभ्यत्रन्दिष्यत
अभ्यत्रन्दिष्यध्वम्
उत्तम  एकवचनम्
अभित्रन्दामि
अभित्रन्द्ये
अभितत्रन्द
अभितत्रन्दे
अभित्रन्दितास्मि
अभित्रन्दिताहे
अभित्रन्दिष्यामि
अभित्रन्दिष्ये
अभित्रन्दानि
अभित्रन्द्यै
अभ्यत्रन्दम्
अभ्यत्रन्द्ये
अभित्रन्देयम्
अभित्रन्द्येय
अभित्रन्द्यासम्
अभित्रन्दिषीय
अभ्यत्रन्दिषम्
अभ्यत्रन्दिषि
अभ्यत्रन्दिष्यम्
अभ्यत्रन्दिष्ये
उत्तम  द्विवचनम्
अभित्रन्दावः
अभित्रन्द्यावहे
अभितत्रन्दिव
अभितत्रन्दिवहे
अभित्रन्दितास्वः
अभित्रन्दितास्वहे
अभित्रन्दिष्यावः
अभित्रन्दिष्यावहे
अभित्रन्दाव
अभित्रन्द्यावहै
अभ्यत्रन्दाव
अभ्यत्रन्द्यावहि
अभित्रन्देव
अभित्रन्द्येवहि
अभित्रन्द्यास्व
अभित्रन्दिषीवहि
अभ्यत्रन्दिष्व
अभ्यत्रन्दिष्वहि
अभ्यत्रन्दिष्याव
अभ्यत्रन्दिष्यावहि
उत्तम  बहुवचनम्
अभित्रन्दामः
अभित्रन्द्यामहे
अभितत्रन्दिम
अभितत्रन्दिमहे
अभित्रन्दितास्मः
अभित्रन्दितास्महे
अभित्रन्दिष्यामः
अभित्रन्दिष्यामहे
अभित्रन्दाम
अभित्रन्द्यामहै
अभ्यत्रन्दाम
अभ्यत्रन्द्यामहि
अभित्रन्देम
अभित्रन्द्येमहि
अभित्रन्द्यास्म
अभित्रन्दिषीमहि
अभ्यत्रन्दिष्म
अभ्यत्रन्दिष्महि
अभ्यत्रन्दिष्याम
अभ्यत्रन्दिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
अभित्रन्दतात् / अभित्रन्दताद् / अभित्रन्दतु
अभ्यत्रन्दत् / अभ्यत्रन्दद्
अभित्रन्देत् / अभित्रन्देद्
अभित्रन्द्यात् / अभित्रन्द्याद्
अभ्यत्रन्दीत् / अभ्यत्रन्दीद्
अभ्यत्रन्दिष्यत् / अभ्यत्रन्दिष्यद्
प्रथमा  द्विवचनम्
अभ्यत्रन्द्येताम्
अभ्यत्रन्दिष्यताम्
अभ्यत्रन्दिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
अभित्रन्दतात् / अभित्रन्दताद् / अभित्रन्द
मध्यम पुरुषः  द्विवचनम्
अभ्यत्रन्द्येथाम्
अभ्यत्रन्दिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अभ्यत्रन्द्यध्वम्
अभ्यत्रन्दिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
अभ्यत्रन्दिष्यावहि
उत्तम पुरुषः  बहुवचनम्
अभ्यत्रन्दिष्यामहि