अभि + त्रख् - त्रखँ - गत्यर्थः इत्यपि केचित् भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
अभित्रखति
अभित्रख्यते
अभितत्राख
अभितत्रखे
अभित्रखिता
अभित्रखिता
अभित्रखिष्यति
अभित्रखिष्यते
अभित्रखतात् / अभित्रखताद् / अभित्रखतु
अभित्रख्यताम्
अभ्यत्रखत् / अभ्यत्रखद्
अभ्यत्रख्यत
अभित्रखेत् / अभित्रखेद्
अभित्रख्येत
अभित्रख्यात् / अभित्रख्याद्
अभित्रखिषीष्ट
अभ्यत्राखीत् / अभ्यत्राखीद् / अभ्यत्रखीत् / अभ्यत्रखीद्
अभ्यत्राखि
अभ्यत्रखिष्यत् / अभ्यत्रखिष्यद्
अभ्यत्रखिष्यत
प्रथम  द्विवचनम्
अभित्रखतः
अभित्रख्येते
अभितत्रखतुः
अभितत्रखाते
अभित्रखितारौ
अभित्रखितारौ
अभित्रखिष्यतः
अभित्रखिष्येते
अभित्रखताम्
अभित्रख्येताम्
अभ्यत्रखताम्
अभ्यत्रख्येताम्
अभित्रखेताम्
अभित्रख्येयाताम्
अभित्रख्यास्ताम्
अभित्रखिषीयास्ताम्
अभ्यत्राखिष्टाम् / अभ्यत्रखिष्टाम्
अभ्यत्रखिषाताम्
अभ्यत्रखिष्यताम्
अभ्यत्रखिष्येताम्
प्रथम  बहुवचनम्
अभित्रखन्ति
अभित्रख्यन्ते
अभितत्रखुः
अभितत्रखिरे
अभित्रखितारः
अभित्रखितारः
अभित्रखिष्यन्ति
अभित्रखिष्यन्ते
अभित्रखन्तु
अभित्रख्यन्ताम्
अभ्यत्रखन्
अभ्यत्रख्यन्त
अभित्रखेयुः
अभित्रख्येरन्
अभित्रख्यासुः
अभित्रखिषीरन्
अभ्यत्राखिषुः / अभ्यत्रखिषुः
अभ्यत्रखिषत
अभ्यत्रखिष्यन्
अभ्यत्रखिष्यन्त
मध्यम  एकवचनम्
अभित्रखसि
अभित्रख्यसे
अभितत्रखिथ
अभितत्रखिषे
अभित्रखितासि
अभित्रखितासे
अभित्रखिष्यसि
अभित्रखिष्यसे
अभित्रखतात् / अभित्रखताद् / अभित्रख
अभित्रख्यस्व
अभ्यत्रखः
अभ्यत्रख्यथाः
अभित्रखेः
अभित्रख्येथाः
अभित्रख्याः
अभित्रखिषीष्ठाः
अभ्यत्राखीः / अभ्यत्रखीः
अभ्यत्रखिष्ठाः
अभ्यत्रखिष्यः
अभ्यत्रखिष्यथाः
मध्यम  द्विवचनम्
अभित्रखथः
अभित्रख्येथे
अभितत्रखथुः
अभितत्रखाथे
अभित्रखितास्थः
अभित्रखितासाथे
अभित्रखिष्यथः
अभित्रखिष्येथे
अभित्रखतम्
अभित्रख्येथाम्
अभ्यत्रखतम्
अभ्यत्रख्येथाम्
अभित्रखेतम्
अभित्रख्येयाथाम्
अभित्रख्यास्तम्
अभित्रखिषीयास्थाम्
अभ्यत्राखिष्टम् / अभ्यत्रखिष्टम्
अभ्यत्रखिषाथाम्
अभ्यत्रखिष्यतम्
अभ्यत्रखिष्येथाम्
मध्यम  बहुवचनम्
अभित्रखथ
अभित्रख्यध्वे
अभितत्रख
अभितत्रखिध्वे
अभित्रखितास्थ
अभित्रखिताध्वे
अभित्रखिष्यथ
अभित्रखिष्यध्वे
अभित्रखत
अभित्रख्यध्वम्
अभ्यत्रखत
अभ्यत्रख्यध्वम्
अभित्रखेत
अभित्रख्येध्वम्
अभित्रख्यास्त
अभित्रखिषीध्वम्
अभ्यत्राखिष्ट / अभ्यत्रखिष्ट
अभ्यत्रखिढ्वम्
अभ्यत्रखिष्यत
अभ्यत्रखिष्यध्वम्
उत्तम  एकवचनम्
अभित्रखामि
अभित्रख्ये
अभितत्रख / अभितत्राख
अभितत्रखे
अभित्रखितास्मि
अभित्रखिताहे
अभित्रखिष्यामि
अभित्रखिष्ये
अभित्रखाणि
अभित्रख्यै
अभ्यत्रखम्
अभ्यत्रख्ये
अभित्रखेयम्
अभित्रख्येय
अभित्रख्यासम्
अभित्रखिषीय
अभ्यत्राखिषम् / अभ्यत्रखिषम्
अभ्यत्रखिषि
अभ्यत्रखिष्यम्
अभ्यत्रखिष्ये
उत्तम  द्विवचनम्
अभित्रखावः
अभित्रख्यावहे
अभितत्रखिव
अभितत्रखिवहे
अभित्रखितास्वः
अभित्रखितास्वहे
अभित्रखिष्यावः
अभित्रखिष्यावहे
अभित्रखाव
अभित्रख्यावहै
अभ्यत्रखाव
अभ्यत्रख्यावहि
अभित्रखेव
अभित्रख्येवहि
अभित्रख्यास्व
अभित्रखिषीवहि
अभ्यत्राखिष्व / अभ्यत्रखिष्व
अभ्यत्रखिष्वहि
अभ्यत्रखिष्याव
अभ्यत्रखिष्यावहि
उत्तम  बहुवचनम्
अभित्रखामः
अभित्रख्यामहे
अभितत्रखिम
अभितत्रखिमहे
अभित्रखितास्मः
अभित्रखितास्महे
अभित्रखिष्यामः
अभित्रखिष्यामहे
अभित्रखाम
अभित्रख्यामहै
अभ्यत्रखाम
अभ्यत्रख्यामहि
अभित्रखेम
अभित्रख्येमहि
अभित्रख्यास्म
अभित्रखिषीमहि
अभ्यत्राखिष्म / अभ्यत्रखिष्म
अभ्यत्रखिष्महि
अभ्यत्रखिष्याम
अभ्यत्रखिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
अभित्रखतात् / अभित्रखताद् / अभित्रखतु
अभ्यत्रखत् / अभ्यत्रखद्
अभित्रखेत् / अभित्रखेद्
अभित्रख्यात् / अभित्रख्याद्
अभ्यत्राखीत् / अभ्यत्राखीद् / अभ्यत्रखीत् / अभ्यत्रखीद्
अभ्यत्रखिष्यत् / अभ्यत्रखिष्यद्
प्रथमा  द्विवचनम्
अभ्यत्राखिष्टाम् / अभ्यत्रखिष्टाम्
अभ्यत्रखिष्येताम्
प्रथमा  बहुवचनम्
अभ्यत्राखिषुः / अभ्यत्रखिषुः
मध्यम पुरुषः  एकवचनम्
अभित्रखतात् / अभित्रखताद् / अभित्रख
अभ्यत्राखीः / अभ्यत्रखीः
मध्यम पुरुषः  द्विवचनम्
अभ्यत्राखिष्टम् / अभ्यत्रखिष्टम्
अभ्यत्रखिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अभ्यत्राखिष्ट / अभ्यत्रखिष्ट
अभ्यत्रखिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
अभितत्रख / अभितत्राख
अभ्यत्राखिषम् / अभ्यत्रखिषम्
उत्तम पुरुषः  द्विवचनम्
अभ्यत्राखिष्व / अभ्यत्रखिष्व
उत्तम पुरुषः  बहुवचनम्
अभ्यत्राखिष्म / अभ्यत्रखिष्म