अभि + टिक् - टिकृँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
अभिटेकते
अभिटिक्यते
अभिटिटिके
अभिटिटिके
अभिटेकिता
अभिटेकिता
अभिटेकिष्यते
अभिटेकिष्यते
अभिटेकताम्
अभिटिक्यताम्
अभ्यटेकत
अभ्यटिक्यत
अभिटेकेत
अभिटिक्येत
अभिटेकिषीष्ट
अभिटेकिषीष्ट
अभ्यटेकिष्ट
अभ्यटेकि
अभ्यटेकिष्यत
अभ्यटेकिष्यत
प्रथम  द्विवचनम्
अभिटेकेते
अभिटिक्येते
अभिटिटिकाते
अभिटिटिकाते
अभिटेकितारौ
अभिटेकितारौ
अभिटेकिष्येते
अभिटेकिष्येते
अभिटेकेताम्
अभिटिक्येताम्
अभ्यटेकेताम्
अभ्यटिक्येताम्
अभिटेकेयाताम्
अभिटिक्येयाताम्
अभिटेकिषीयास्ताम्
अभिटेकिषीयास्ताम्
अभ्यटेकिषाताम्
अभ्यटेकिषाताम्
अभ्यटेकिष्येताम्
अभ्यटेकिष्येताम्
प्रथम  बहुवचनम्
अभिटेकन्ते
अभिटिक्यन्ते
अभिटिटिकिरे
अभिटिटिकिरे
अभिटेकितारः
अभिटेकितारः
अभिटेकिष्यन्ते
अभिटेकिष्यन्ते
अभिटेकन्ताम्
अभिटिक्यन्ताम्
अभ्यटेकन्त
अभ्यटिक्यन्त
अभिटेकेरन्
अभिटिक्येरन्
अभिटेकिषीरन्
अभिटेकिषीरन्
अभ्यटेकिषत
अभ्यटेकिषत
अभ्यटेकिष्यन्त
अभ्यटेकिष्यन्त
मध्यम  एकवचनम्
अभिटेकसे
अभिटिक्यसे
अभिटिटिकिषे
अभिटिटिकिषे
अभिटेकितासे
अभिटेकितासे
अभिटेकिष्यसे
अभिटेकिष्यसे
अभिटेकस्व
अभिटिक्यस्व
अभ्यटेकथाः
अभ्यटिक्यथाः
अभिटेकेथाः
अभिटिक्येथाः
अभिटेकिषीष्ठाः
अभिटेकिषीष्ठाः
अभ्यटेकिष्ठाः
अभ्यटेकिष्ठाः
अभ्यटेकिष्यथाः
अभ्यटेकिष्यथाः
मध्यम  द्विवचनम्
अभिटेकेथे
अभिटिक्येथे
अभिटिटिकाथे
अभिटिटिकाथे
अभिटेकितासाथे
अभिटेकितासाथे
अभिटेकिष्येथे
अभिटेकिष्येथे
अभिटेकेथाम्
अभिटिक्येथाम्
अभ्यटेकेथाम्
अभ्यटिक्येथाम्
अभिटेकेयाथाम्
अभिटिक्येयाथाम्
अभिटेकिषीयास्थाम्
अभिटेकिषीयास्थाम्
अभ्यटेकिषाथाम्
अभ्यटेकिषाथाम्
अभ्यटेकिष्येथाम्
अभ्यटेकिष्येथाम्
मध्यम  बहुवचनम्
अभिटेकध्वे
अभिटिक्यध्वे
अभिटिटिकिध्वे
अभिटिटिकिध्वे
अभिटेकिताध्वे
अभिटेकिताध्वे
अभिटेकिष्यध्वे
अभिटेकिष्यध्वे
अभिटेकध्वम्
अभिटिक्यध्वम्
अभ्यटेकध्वम्
अभ्यटिक्यध्वम्
अभिटेकेध्वम्
अभिटिक्येध्वम्
अभिटेकिषीध्वम्
अभिटेकिषीध्वम्
अभ्यटेकिढ्वम्
अभ्यटेकिढ्वम्
अभ्यटेकिष्यध्वम्
अभ्यटेकिष्यध्वम्
उत्तम  एकवचनम्
अभिटेके
अभिटिक्ये
अभिटिटिके
अभिटिटिके
अभिटेकिताहे
अभिटेकिताहे
अभिटेकिष्ये
अभिटेकिष्ये
अभिटेकै
अभिटिक्यै
अभ्यटेके
अभ्यटिक्ये
अभिटेकेय
अभिटिक्येय
अभिटेकिषीय
अभिटेकिषीय
अभ्यटेकिषि
अभ्यटेकिषि
अभ्यटेकिष्ये
अभ्यटेकिष्ये
उत्तम  द्विवचनम्
अभिटेकावहे
अभिटिक्यावहे
अभिटिटिकिवहे
अभिटिटिकिवहे
अभिटेकितास्वहे
अभिटेकितास्वहे
अभिटेकिष्यावहे
अभिटेकिष्यावहे
अभिटेकावहै
अभिटिक्यावहै
अभ्यटेकावहि
अभ्यटिक्यावहि
अभिटेकेवहि
अभिटिक्येवहि
अभिटेकिषीवहि
अभिटेकिषीवहि
अभ्यटेकिष्वहि
अभ्यटेकिष्वहि
अभ्यटेकिष्यावहि
अभ्यटेकिष्यावहि
उत्तम  बहुवचनम्
अभिटेकामहे
अभिटिक्यामहे
अभिटिटिकिमहे
अभिटिटिकिमहे
अभिटेकितास्महे
अभिटेकितास्महे
अभिटेकिष्यामहे
अभिटेकिष्यामहे
अभिटेकामहै
अभिटिक्यामहै
अभ्यटेकामहि
अभ्यटिक्यामहि
अभिटेकेमहि
अभिटिक्येमहि
अभिटेकिषीमहि
अभिटेकिषीमहि
अभ्यटेकिष्महि
अभ्यटेकिष्महि
अभ्यटेकिष्यामहि
अभ्यटेकिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
अभ्यटेकिष्येताम्
अभ्यटेकिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अभ्यटेकिष्येथाम्
अभ्यटेकिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अभ्यटेकिष्यध्वम्
अभ्यटेकिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्