अभि + खाद् - खादृँ - भक्षणे भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
अभिखादति
अभिखाद्यते
अभिचखाद
अभिचखादे
अभिखादिता
अभिखादिता
अभिखादिष्यति
अभिखादिष्यते
अभिखादतात् / अभिखादताद् / अभिखादतु
अभिखाद्यताम्
अभ्यखादत् / अभ्यखादद्
अभ्यखाद्यत
अभिखादेत् / अभिखादेद्
अभिखाद्येत
अभिखाद्यात् / अभिखाद्याद्
अभिखादिषीष्ट
अभ्यखादीत् / अभ्यखादीद्
अभ्यखादि
अभ्यखादिष्यत् / अभ्यखादिष्यद्
अभ्यखादिष्यत
प्रथम  द्विवचनम्
अभिखादतः
अभिखाद्येते
अभिचखादतुः
अभिचखादाते
अभिखादितारौ
अभिखादितारौ
अभिखादिष्यतः
अभिखादिष्येते
अभिखादताम्
अभिखाद्येताम्
अभ्यखादताम्
अभ्यखाद्येताम्
अभिखादेताम्
अभिखाद्येयाताम्
अभिखाद्यास्ताम्
अभिखादिषीयास्ताम्
अभ्यखादिष्टाम्
अभ्यखादिषाताम्
अभ्यखादिष्यताम्
अभ्यखादिष्येताम्
प्रथम  बहुवचनम्
अभिखादन्ति
अभिखाद्यन्ते
अभिचखादुः
अभिचखादिरे
अभिखादितारः
अभिखादितारः
अभिखादिष्यन्ति
अभिखादिष्यन्ते
अभिखादन्तु
अभिखाद्यन्ताम्
अभ्यखादन्
अभ्यखाद्यन्त
अभिखादेयुः
अभिखाद्येरन्
अभिखाद्यासुः
अभिखादिषीरन्
अभ्यखादिषुः
अभ्यखादिषत
अभ्यखादिष्यन्
अभ्यखादिष्यन्त
मध्यम  एकवचनम्
अभिखादसि
अभिखाद्यसे
अभिचखादिथ
अभिचखादिषे
अभिखादितासि
अभिखादितासे
अभिखादिष्यसि
अभिखादिष्यसे
अभिखादतात् / अभिखादताद् / अभिखाद
अभिखाद्यस्व
अभ्यखादः
अभ्यखाद्यथाः
अभिखादेः
अभिखाद्येथाः
अभिखाद्याः
अभिखादिषीष्ठाः
अभ्यखादीः
अभ्यखादिष्ठाः
अभ्यखादिष्यः
अभ्यखादिष्यथाः
मध्यम  द्विवचनम्
अभिखादथः
अभिखाद्येथे
अभिचखादथुः
अभिचखादाथे
अभिखादितास्थः
अभिखादितासाथे
अभिखादिष्यथः
अभिखादिष्येथे
अभिखादतम्
अभिखाद्येथाम्
अभ्यखादतम्
अभ्यखाद्येथाम्
अभिखादेतम्
अभिखाद्येयाथाम्
अभिखाद्यास्तम्
अभिखादिषीयास्थाम्
अभ्यखादिष्टम्
अभ्यखादिषाथाम्
अभ्यखादिष्यतम्
अभ्यखादिष्येथाम्
मध्यम  बहुवचनम्
अभिखादथ
अभिखाद्यध्वे
अभिचखाद
अभिचखादिध्वे
अभिखादितास्थ
अभिखादिताध्वे
अभिखादिष्यथ
अभिखादिष्यध्वे
अभिखादत
अभिखाद्यध्वम्
अभ्यखादत
अभ्यखाद्यध्वम्
अभिखादेत
अभिखाद्येध्वम्
अभिखाद्यास्त
अभिखादिषीध्वम्
अभ्यखादिष्ट
अभ्यखादिढ्वम्
अभ्यखादिष्यत
अभ्यखादिष्यध्वम्
उत्तम  एकवचनम्
अभिखादामि
अभिखाद्ये
अभिचखाद
अभिचखादे
अभिखादितास्मि
अभिखादिताहे
अभिखादिष्यामि
अभिखादिष्ये
अभिखादानि
अभिखाद्यै
अभ्यखादम्
अभ्यखाद्ये
अभिखादेयम्
अभिखाद्येय
अभिखाद्यासम्
अभिखादिषीय
अभ्यखादिषम्
अभ्यखादिषि
अभ्यखादिष्यम्
अभ्यखादिष्ये
उत्तम  द्विवचनम्
अभिखादावः
अभिखाद्यावहे
अभिचखादिव
अभिचखादिवहे
अभिखादितास्वः
अभिखादितास्वहे
अभिखादिष्यावः
अभिखादिष्यावहे
अभिखादाव
अभिखाद्यावहै
अभ्यखादाव
अभ्यखाद्यावहि
अभिखादेव
अभिखाद्येवहि
अभिखाद्यास्व
अभिखादिषीवहि
अभ्यखादिष्व
अभ्यखादिष्वहि
अभ्यखादिष्याव
अभ्यखादिष्यावहि
उत्तम  बहुवचनम्
अभिखादामः
अभिखाद्यामहे
अभिचखादिम
अभिचखादिमहे
अभिखादितास्मः
अभिखादितास्महे
अभिखादिष्यामः
अभिखादिष्यामहे
अभिखादाम
अभिखाद्यामहै
अभ्यखादाम
अभ्यखाद्यामहि
अभिखादेम
अभिखाद्येमहि
अभिखाद्यास्म
अभिखादिषीमहि
अभ्यखादिष्म
अभ्यखादिष्महि
अभ्यखादिष्याम
अभ्यखादिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
अभिखादतात् / अभिखादताद् / अभिखादतु
अभ्यखादत् / अभ्यखादद्
अभिखादेत् / अभिखादेद्
अभिखाद्यात् / अभिखाद्याद्
अभ्यखादीत् / अभ्यखादीद्
अभ्यखादिष्यत् / अभ्यखादिष्यद्
प्रथमा  द्विवचनम्
अभ्यखादिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
अभिखादतात् / अभिखादताद् / अभिखाद
मध्यम पुरुषः  द्विवचनम्
अभ्यखादिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अभ्यखादिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्