अभि + क्लिन्द् - क्लिदिँ - परिदेवने भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
अभिक्लिन्दते
अभिक्लिन्द्यते
अभिचिक्लिन्दे
अभिचिक्लिन्दे
अभिक्लिन्दिता
अभिक्लिन्दिता
अभिक्लिन्दिष्यते
अभिक्लिन्दिष्यते
अभिक्लिन्दताम्
अभिक्लिन्द्यताम्
अभ्यक्लिन्दत
अभ्यक्लिन्द्यत
अभिक्लिन्देत
अभिक्लिन्द्येत
अभिक्लिन्दिषीष्ट
अभिक्लिन्दिषीष्ट
अभ्यक्लिन्दिष्ट
अभ्यक्लिन्दि
अभ्यक्लिन्दिष्यत
अभ्यक्लिन्दिष्यत
प्रथम  द्विवचनम्
अभिक्लिन्देते
अभिक्लिन्द्येते
अभिचिक्लिन्दाते
अभिचिक्लिन्दाते
अभिक्लिन्दितारौ
अभिक्लिन्दितारौ
अभिक्लिन्दिष्येते
अभिक्लिन्दिष्येते
अभिक्लिन्देताम्
अभिक्लिन्द्येताम्
अभ्यक्लिन्देताम्
अभ्यक्लिन्द्येताम्
अभिक्लिन्देयाताम्
अभिक्लिन्द्येयाताम्
अभिक्लिन्दिषीयास्ताम्
अभिक्लिन्दिषीयास्ताम्
अभ्यक्लिन्दिषाताम्
अभ्यक्लिन्दिषाताम्
अभ्यक्लिन्दिष्येताम्
अभ्यक्लिन्दिष्येताम्
प्रथम  बहुवचनम्
अभिक्लिन्दन्ते
अभिक्लिन्द्यन्ते
अभिचिक्लिन्दिरे
अभिचिक्लिन्दिरे
अभिक्लिन्दितारः
अभिक्लिन्दितारः
अभिक्लिन्दिष्यन्ते
अभिक्लिन्दिष्यन्ते
अभिक्लिन्दन्ताम्
अभिक्लिन्द्यन्ताम्
अभ्यक्लिन्दन्त
अभ्यक्लिन्द्यन्त
अभिक्लिन्देरन्
अभिक्लिन्द्येरन्
अभिक्लिन्दिषीरन्
अभिक्लिन्दिषीरन्
अभ्यक्लिन्दिषत
अभ्यक्लिन्दिषत
अभ्यक्लिन्दिष्यन्त
अभ्यक्लिन्दिष्यन्त
मध्यम  एकवचनम्
अभिक्लिन्दसे
अभिक्लिन्द्यसे
अभिचिक्लिन्दिषे
अभिचिक्लिन्दिषे
अभिक्लिन्दितासे
अभिक्लिन्दितासे
अभिक्लिन्दिष्यसे
अभिक्लिन्दिष्यसे
अभिक्लिन्दस्व
अभिक्लिन्द्यस्व
अभ्यक्लिन्दथाः
अभ्यक्लिन्द्यथाः
अभिक्लिन्देथाः
अभिक्लिन्द्येथाः
अभिक्लिन्दिषीष्ठाः
अभिक्लिन्दिषीष्ठाः
अभ्यक्लिन्दिष्ठाः
अभ्यक्लिन्दिष्ठाः
अभ्यक्लिन्दिष्यथाः
अभ्यक्लिन्दिष्यथाः
मध्यम  द्विवचनम्
अभिक्लिन्देथे
अभिक्लिन्द्येथे
अभिचिक्लिन्दाथे
अभिचिक्लिन्दाथे
अभिक्लिन्दितासाथे
अभिक्लिन्दितासाथे
अभिक्लिन्दिष्येथे
अभिक्लिन्दिष्येथे
अभिक्लिन्देथाम्
अभिक्लिन्द्येथाम्
अभ्यक्लिन्देथाम्
अभ्यक्लिन्द्येथाम्
अभिक्लिन्देयाथाम्
अभिक्लिन्द्येयाथाम्
अभिक्लिन्दिषीयास्थाम्
अभिक्लिन्दिषीयास्थाम्
अभ्यक्लिन्दिषाथाम्
अभ्यक्लिन्दिषाथाम्
अभ्यक्लिन्दिष्येथाम्
अभ्यक्लिन्दिष्येथाम्
मध्यम  बहुवचनम्
अभिक्लिन्दध्वे
अभिक्लिन्द्यध्वे
अभिचिक्लिन्दिध्वे
अभिचिक्लिन्दिध्वे
अभिक्लिन्दिताध्वे
अभिक्लिन्दिताध्वे
अभिक्लिन्दिष्यध्वे
अभिक्लिन्दिष्यध्वे
अभिक्लिन्दध्वम्
अभिक्लिन्द्यध्वम्
अभ्यक्लिन्दध्वम्
अभ्यक्लिन्द्यध्वम्
अभिक्लिन्देध्वम्
अभिक्लिन्द्येध्वम्
अभिक्लिन्दिषीध्वम्
अभिक्लिन्दिषीध्वम्
अभ्यक्लिन्दिढ्वम्
अभ्यक्लिन्दिढ्वम्
अभ्यक्लिन्दिष्यध्वम्
अभ्यक्लिन्दिष्यध्वम्
उत्तम  एकवचनम्
अभिक्लिन्दे
अभिक्लिन्द्ये
अभिचिक्लिन्दे
अभिचिक्लिन्दे
अभिक्लिन्दिताहे
अभिक्लिन्दिताहे
अभिक्लिन्दिष्ये
अभिक्लिन्दिष्ये
अभिक्लिन्दै
अभिक्लिन्द्यै
अभ्यक्लिन्दे
अभ्यक्लिन्द्ये
अभिक्लिन्देय
अभिक्लिन्द्येय
अभिक्लिन्दिषीय
अभिक्लिन्दिषीय
अभ्यक्लिन्दिषि
अभ्यक्लिन्दिषि
अभ्यक्लिन्दिष्ये
अभ्यक्लिन्दिष्ये
उत्तम  द्विवचनम्
अभिक्लिन्दावहे
अभिक्लिन्द्यावहे
अभिचिक्लिन्दिवहे
अभिचिक्लिन्दिवहे
अभिक्लिन्दितास्वहे
अभिक्लिन्दितास्वहे
अभिक्लिन्दिष्यावहे
अभिक्लिन्दिष्यावहे
अभिक्लिन्दावहै
अभिक्लिन्द्यावहै
अभ्यक्लिन्दावहि
अभ्यक्लिन्द्यावहि
अभिक्लिन्देवहि
अभिक्लिन्द्येवहि
अभिक्लिन्दिषीवहि
अभिक्लिन्दिषीवहि
अभ्यक्लिन्दिष्वहि
अभ्यक्लिन्दिष्वहि
अभ्यक्लिन्दिष्यावहि
अभ्यक्लिन्दिष्यावहि
उत्तम  बहुवचनम्
अभिक्लिन्दामहे
अभिक्लिन्द्यामहे
अभिचिक्लिन्दिमहे
अभिचिक्लिन्दिमहे
अभिक्लिन्दितास्महे
अभिक्लिन्दितास्महे
अभिक्लिन्दिष्यामहे
अभिक्लिन्दिष्यामहे
अभिक्लिन्दामहै
अभिक्लिन्द्यामहै
अभ्यक्लिन्दामहि
अभ्यक्लिन्द्यामहि
अभिक्लिन्देमहि
अभिक्लिन्द्येमहि
अभिक्लिन्दिषीमहि
अभिक्लिन्दिषीमहि
अभ्यक्लिन्दिष्महि
अभ्यक्लिन्दिष्महि
अभ्यक्लिन्दिष्यामहि
अभ्यक्लिन्दिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
अभ्यक्लिन्द्येताम्
अभ्यक्लिन्दिष्येताम्
अभ्यक्लिन्दिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अभ्यक्लिन्द्येथाम्
अभ्यक्लिन्दिष्येथाम्
अभ्यक्लिन्दिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अभ्यक्लिन्द्यध्वम्
अभ्यक्लिन्दिष्यध्वम्
अभ्यक्लिन्दिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
अभ्यक्लिन्दिष्यावहि
अभ्यक्लिन्दिष्यावहि
उत्तम पुरुषः  बहुवचनम्
अभ्यक्लिन्दिष्यामहि
अभ्यक्लिन्दिष्यामहि