अभि + क्लन्द् - क्लदिँ - वैक्लव्ये वैकल्य इत्येके इत्यन्ये भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
अभिक्लन्दति
अभिक्लन्द्यते
अभिचक्लन्द
अभिचक्लन्दे
अभिक्लन्दिता
अभिक्लन्दिता
अभिक्लन्दिष्यति
अभिक्लन्दिष्यते
अभिक्लन्दतात् / अभिक्लन्दताद् / अभिक्लन्दतु
अभिक्लन्द्यताम्
अभ्यक्लन्दत् / अभ्यक्लन्दद्
अभ्यक्लन्द्यत
अभिक्लन्देत् / अभिक्लन्देद्
अभिक्लन्द्येत
अभिक्लन्द्यात् / अभिक्लन्द्याद्
अभिक्लन्दिषीष्ट
अभ्यक्लन्दीत् / अभ्यक्लन्दीद्
अभ्यक्लन्दि
अभ्यक्लन्दिष्यत् / अभ्यक्लन्दिष्यद्
अभ्यक्लन्दिष्यत
प्रथम  द्विवचनम्
अभिक्लन्दतः
अभिक्लन्द्येते
अभिचक्लन्दतुः
अभिचक्लन्दाते
अभिक्लन्दितारौ
अभिक्लन्दितारौ
अभिक्लन्दिष्यतः
अभिक्लन्दिष्येते
अभिक्लन्दताम्
अभिक्लन्द्येताम्
अभ्यक्लन्दताम्
अभ्यक्लन्द्येताम्
अभिक्लन्देताम्
अभिक्लन्द्येयाताम्
अभिक्लन्द्यास्ताम्
अभिक्लन्दिषीयास्ताम्
अभ्यक्लन्दिष्टाम्
अभ्यक्लन्दिषाताम्
अभ्यक्लन्दिष्यताम्
अभ्यक्लन्दिष्येताम्
प्रथम  बहुवचनम्
अभिक्लन्दन्ति
अभिक्लन्द्यन्ते
अभिचक्लन्दुः
अभिचक्लन्दिरे
अभिक्लन्दितारः
अभिक्लन्दितारः
अभिक्लन्दिष्यन्ति
अभिक्लन्दिष्यन्ते
अभिक्लन्दन्तु
अभिक्लन्द्यन्ताम्
अभ्यक्लन्दन्
अभ्यक्लन्द्यन्त
अभिक्लन्देयुः
अभिक्लन्द्येरन्
अभिक्लन्द्यासुः
अभिक्लन्दिषीरन्
अभ्यक्लन्दिषुः
अभ्यक्लन्दिषत
अभ्यक्लन्दिष्यन्
अभ्यक्लन्दिष्यन्त
मध्यम  एकवचनम्
अभिक्लन्दसि
अभिक्लन्द्यसे
अभिचक्लन्दिथ
अभिचक्लन्दिषे
अभिक्लन्दितासि
अभिक्लन्दितासे
अभिक्लन्दिष्यसि
अभिक्लन्दिष्यसे
अभिक्लन्दतात् / अभिक्लन्दताद् / अभिक्लन्द
अभिक्लन्द्यस्व
अभ्यक्लन्दः
अभ्यक्लन्द्यथाः
अभिक्लन्देः
अभिक्लन्द्येथाः
अभिक्लन्द्याः
अभिक्लन्दिषीष्ठाः
अभ्यक्लन्दीः
अभ्यक्लन्दिष्ठाः
अभ्यक्लन्दिष्यः
अभ्यक्लन्दिष्यथाः
मध्यम  द्विवचनम्
अभिक्लन्दथः
अभिक्लन्द्येथे
अभिचक्लन्दथुः
अभिचक्लन्दाथे
अभिक्लन्दितास्थः
अभिक्लन्दितासाथे
अभिक्लन्दिष्यथः
अभिक्लन्दिष्येथे
अभिक्लन्दतम्
अभिक्लन्द्येथाम्
अभ्यक्लन्दतम्
अभ्यक्लन्द्येथाम्
अभिक्लन्देतम्
अभिक्लन्द्येयाथाम्
अभिक्लन्द्यास्तम्
अभिक्लन्दिषीयास्थाम्
अभ्यक्लन्दिष्टम्
अभ्यक्लन्दिषाथाम्
अभ्यक्लन्दिष्यतम्
अभ्यक्लन्दिष्येथाम्
मध्यम  बहुवचनम्
अभिक्लन्दथ
अभिक्लन्द्यध्वे
अभिचक्लन्द
अभिचक्लन्दिध्वे
अभिक्लन्दितास्थ
अभिक्लन्दिताध्वे
अभिक्लन्दिष्यथ
अभिक्लन्दिष्यध्वे
अभिक्लन्दत
अभिक्लन्द्यध्वम्
अभ्यक्लन्दत
अभ्यक्लन्द्यध्वम्
अभिक्लन्देत
अभिक्लन्द्येध्वम्
अभिक्लन्द्यास्त
अभिक्लन्दिषीध्वम्
अभ्यक्लन्दिष्ट
अभ्यक्लन्दिढ्वम्
अभ्यक्लन्दिष्यत
अभ्यक्लन्दिष्यध्वम्
उत्तम  एकवचनम्
अभिक्लन्दामि
अभिक्लन्द्ये
अभिचक्लन्द
अभिचक्लन्दे
अभिक्लन्दितास्मि
अभिक्लन्दिताहे
अभिक्लन्दिष्यामि
अभिक्लन्दिष्ये
अभिक्लन्दानि
अभिक्लन्द्यै
अभ्यक्लन्दम्
अभ्यक्लन्द्ये
अभिक्लन्देयम्
अभिक्लन्द्येय
अभिक्लन्द्यासम्
अभिक्लन्दिषीय
अभ्यक्लन्दिषम्
अभ्यक्लन्दिषि
अभ्यक्लन्दिष्यम्
अभ्यक्लन्दिष्ये
उत्तम  द्विवचनम्
अभिक्लन्दावः
अभिक्लन्द्यावहे
अभिचक्लन्दिव
अभिचक्लन्दिवहे
अभिक्लन्दितास्वः
अभिक्लन्दितास्वहे
अभिक्लन्दिष्यावः
अभिक्लन्दिष्यावहे
अभिक्लन्दाव
अभिक्लन्द्यावहै
अभ्यक्लन्दाव
अभ्यक्लन्द्यावहि
अभिक्लन्देव
अभिक्लन्द्येवहि
अभिक्लन्द्यास्व
अभिक्लन्दिषीवहि
अभ्यक्लन्दिष्व
अभ्यक्लन्दिष्वहि
अभ्यक्लन्दिष्याव
अभ्यक्लन्दिष्यावहि
उत्तम  बहुवचनम्
अभिक्लन्दामः
अभिक्लन्द्यामहे
अभिचक्लन्दिम
अभिचक्लन्दिमहे
अभिक्लन्दितास्मः
अभिक्लन्दितास्महे
अभिक्लन्दिष्यामः
अभिक्लन्दिष्यामहे
अभिक्लन्दाम
अभिक्लन्द्यामहै
अभ्यक्लन्दाम
अभ्यक्लन्द्यामहि
अभिक्लन्देम
अभिक्लन्द्येमहि
अभिक्लन्द्यास्म
अभिक्लन्दिषीमहि
अभ्यक्लन्दिष्म
अभ्यक्लन्दिष्महि
अभ्यक्लन्दिष्याम
अभ्यक्लन्दिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
अभिक्लन्दतात् / अभिक्लन्दताद् / अभिक्लन्दतु
अभ्यक्लन्दत् / अभ्यक्लन्दद्
अभिक्लन्देत् / अभिक्लन्देद्
अभिक्लन्द्यात् / अभिक्लन्द्याद्
अभ्यक्लन्दीत् / अभ्यक्लन्दीद्
अभ्यक्लन्दिष्यत् / अभ्यक्लन्दिष्यद्
प्रथमा  द्विवचनम्
अभ्यक्लन्द्येताम्
अभ्यक्लन्दिष्यताम्
अभ्यक्लन्दिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
अभिक्लन्दतात् / अभिक्लन्दताद् / अभिक्लन्द
मध्यम पुरुषः  द्विवचनम्
अभ्यक्लन्द्येथाम्
अभ्यक्लन्दिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अभ्यक्लन्द्यध्वम्
अभ्यक्लन्दिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
अभ्यक्लन्दिष्यावहि
उत्तम पुरुषः  बहुवचनम्
अभ्यक्लन्दिष्यामहि