अभि + कर्द् - कर्दँ - कुत्सिते शब्दे भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
अभिकर्दति
अभिकर्द्यते
अभिचकर्द
अभिचकर्दे
अभिकर्दिता
अभिकर्दिता
अभिकर्दिष्यति
अभिकर्दिष्यते
अभिकर्दतात् / अभिकर्दताद् / अभिकर्दतु
अभिकर्द्यताम्
अभ्यकर्दत् / अभ्यकर्दद्
अभ्यकर्द्यत
अभिकर्देत् / अभिकर्देद्
अभिकर्द्येत
अभिकर्द्यात् / अभिकर्द्याद्
अभिकर्दिषीष्ट
अभ्यकर्दीत् / अभ्यकर्दीद्
अभ्यकर्दि
अभ्यकर्दिष्यत् / अभ्यकर्दिष्यद्
अभ्यकर्दिष्यत
प्रथम  द्विवचनम्
अभिकर्दतः
अभिकर्द्येते
अभिचकर्दतुः
अभिचकर्दाते
अभिकर्दितारौ
अभिकर्दितारौ
अभिकर्दिष्यतः
अभिकर्दिष्येते
अभिकर्दताम्
अभिकर्द्येताम्
अभ्यकर्दताम्
अभ्यकर्द्येताम्
अभिकर्देताम्
अभिकर्द्येयाताम्
अभिकर्द्यास्ताम्
अभिकर्दिषीयास्ताम्
अभ्यकर्दिष्टाम्
अभ्यकर्दिषाताम्
अभ्यकर्दिष्यताम्
अभ्यकर्दिष्येताम्
प्रथम  बहुवचनम्
अभिकर्दन्ति
अभिकर्द्यन्ते
अभिचकर्दुः
अभिचकर्दिरे
अभिकर्दितारः
अभिकर्दितारः
अभिकर्दिष्यन्ति
अभिकर्दिष्यन्ते
अभिकर्दन्तु
अभिकर्द्यन्ताम्
अभ्यकर्दन्
अभ्यकर्द्यन्त
अभिकर्देयुः
अभिकर्द्येरन्
अभिकर्द्यासुः
अभिकर्दिषीरन्
अभ्यकर्दिषुः
अभ्यकर्दिषत
अभ्यकर्दिष्यन्
अभ्यकर्दिष्यन्त
मध्यम  एकवचनम्
अभिकर्दसि
अभिकर्द्यसे
अभिचकर्दिथ
अभिचकर्दिषे
अभिकर्दितासि
अभिकर्दितासे
अभिकर्दिष्यसि
अभिकर्दिष्यसे
अभिकर्दतात् / अभिकर्दताद् / अभिकर्द
अभिकर्द्यस्व
अभ्यकर्दः
अभ्यकर्द्यथाः
अभिकर्देः
अभिकर्द्येथाः
अभिकर्द्याः
अभिकर्दिषीष्ठाः
अभ्यकर्दीः
अभ्यकर्दिष्ठाः
अभ्यकर्दिष्यः
अभ्यकर्दिष्यथाः
मध्यम  द्विवचनम्
अभिकर्दथः
अभिकर्द्येथे
अभिचकर्दथुः
अभिचकर्दाथे
अभिकर्दितास्थः
अभिकर्दितासाथे
अभिकर्दिष्यथः
अभिकर्दिष्येथे
अभिकर्दतम्
अभिकर्द्येथाम्
अभ्यकर्दतम्
अभ्यकर्द्येथाम्
अभिकर्देतम्
अभिकर्द्येयाथाम्
अभिकर्द्यास्तम्
अभिकर्दिषीयास्थाम्
अभ्यकर्दिष्टम्
अभ्यकर्दिषाथाम्
अभ्यकर्दिष्यतम्
अभ्यकर्दिष्येथाम्
मध्यम  बहुवचनम्
अभिकर्दथ
अभिकर्द्यध्वे
अभिचकर्द
अभिचकर्दिध्वे
अभिकर्दितास्थ
अभिकर्दिताध्वे
अभिकर्दिष्यथ
अभिकर्दिष्यध्वे
अभिकर्दत
अभिकर्द्यध्वम्
अभ्यकर्दत
अभ्यकर्द्यध्वम्
अभिकर्देत
अभिकर्द्येध्वम्
अभिकर्द्यास्त
अभिकर्दिषीध्वम्
अभ्यकर्दिष्ट
अभ्यकर्दिढ्वम्
अभ्यकर्दिष्यत
अभ्यकर्दिष्यध्वम्
उत्तम  एकवचनम्
अभिकर्दामि
अभिकर्द्ये
अभिचकर्द
अभिचकर्दे
अभिकर्दितास्मि
अभिकर्दिताहे
अभिकर्दिष्यामि
अभिकर्दिष्ये
अभिकर्दानि
अभिकर्द्यै
अभ्यकर्दम्
अभ्यकर्द्ये
अभिकर्देयम्
अभिकर्द्येय
अभिकर्द्यासम्
अभिकर्दिषीय
अभ्यकर्दिषम्
अभ्यकर्दिषि
अभ्यकर्दिष्यम्
अभ्यकर्दिष्ये
उत्तम  द्विवचनम्
अभिकर्दावः
अभिकर्द्यावहे
अभिचकर्दिव
अभिचकर्दिवहे
अभिकर्दितास्वः
अभिकर्दितास्वहे
अभिकर्दिष्यावः
अभिकर्दिष्यावहे
अभिकर्दाव
अभिकर्द्यावहै
अभ्यकर्दाव
अभ्यकर्द्यावहि
अभिकर्देव
अभिकर्द्येवहि
अभिकर्द्यास्व
अभिकर्दिषीवहि
अभ्यकर्दिष्व
अभ्यकर्दिष्वहि
अभ्यकर्दिष्याव
अभ्यकर्दिष्यावहि
उत्तम  बहुवचनम्
अभिकर्दामः
अभिकर्द्यामहे
अभिचकर्दिम
अभिचकर्दिमहे
अभिकर्दितास्मः
अभिकर्दितास्महे
अभिकर्दिष्यामः
अभिकर्दिष्यामहे
अभिकर्दाम
अभिकर्द्यामहै
अभ्यकर्दाम
अभ्यकर्द्यामहि
अभिकर्देम
अभिकर्द्येमहि
अभिकर्द्यास्म
अभिकर्दिषीमहि
अभ्यकर्दिष्म
अभ्यकर्दिष्महि
अभ्यकर्दिष्याम
अभ्यकर्दिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
अभिकर्दतात् / अभिकर्दताद् / अभिकर्दतु
अभ्यकर्दत् / अभ्यकर्दद्
अभिकर्देत् / अभिकर्देद्
अभिकर्द्यात् / अभिकर्द्याद्
अभ्यकर्दीत् / अभ्यकर्दीद्
अभ्यकर्दिष्यत् / अभ्यकर्दिष्यद्
प्रथमा  द्विवचनम्
अभ्यकर्दिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
अभिकर्दतात् / अभिकर्दताद् / अभिकर्द
मध्यम पुरुषः  द्विवचनम्
अभ्यकर्दिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अभ्यकर्दिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्