अप + ह्लाद् - ह्लादीँ - अव्यक्ते शब्दे सुखे च भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
अपह्लादते
अपह्लाद्यते
अपजह्लादे
अपजह्लादे
अपह्लादिता
अपह्लादिता
अपह्लादिष्यते
अपह्लादिष्यते
अपह्लादताम्
अपह्लाद्यताम्
अपाह्लादत
अपाह्लाद्यत
अपह्लादेत
अपह्लाद्येत
अपह्लादिषीष्ट
अपह्लादिषीष्ट
अपाह्लादिष्ट
अपाह्लादि
अपाह्लादिष्यत
अपाह्लादिष्यत
प्रथम  द्विवचनम्
अपह्लादेते
अपह्लाद्येते
अपजह्लादाते
अपजह्लादाते
अपह्लादितारौ
अपह्लादितारौ
अपह्लादिष्येते
अपह्लादिष्येते
अपह्लादेताम्
अपह्लाद्येताम्
अपाह्लादेताम्
अपाह्लाद्येताम्
अपह्लादेयाताम्
अपह्लाद्येयाताम्
अपह्लादिषीयास्ताम्
अपह्लादिषीयास्ताम्
अपाह्लादिषाताम्
अपाह्लादिषाताम्
अपाह्लादिष्येताम्
अपाह्लादिष्येताम्
प्रथम  बहुवचनम्
अपह्लादन्ते
अपह्लाद्यन्ते
अपजह्लादिरे
अपजह्लादिरे
अपह्लादितारः
अपह्लादितारः
अपह्लादिष्यन्ते
अपह्लादिष्यन्ते
अपह्लादन्ताम्
अपह्लाद्यन्ताम्
अपाह्लादन्त
अपाह्लाद्यन्त
अपह्लादेरन्
अपह्लाद्येरन्
अपह्लादिषीरन्
अपह्लादिषीरन्
अपाह्लादिषत
अपाह्लादिषत
अपाह्लादिष्यन्त
अपाह्लादिष्यन्त
मध्यम  एकवचनम्
अपह्लादसे
अपह्लाद्यसे
अपजह्लादिषे
अपजह्लादिषे
अपह्लादितासे
अपह्लादितासे
अपह्लादिष्यसे
अपह्लादिष्यसे
अपह्लादस्व
अपह्लाद्यस्व
अपाह्लादथाः
अपाह्लाद्यथाः
अपह्लादेथाः
अपह्लाद्येथाः
अपह्लादिषीष्ठाः
अपह्लादिषीष्ठाः
अपाह्लादिष्ठाः
अपाह्लादिष्ठाः
अपाह्लादिष्यथाः
अपाह्लादिष्यथाः
मध्यम  द्विवचनम्
अपह्लादेथे
अपह्लाद्येथे
अपजह्लादाथे
अपजह्लादाथे
अपह्लादितासाथे
अपह्लादितासाथे
अपह्लादिष्येथे
अपह्लादिष्येथे
अपह्लादेथाम्
अपह्लाद्येथाम्
अपाह्लादेथाम्
अपाह्लाद्येथाम्
अपह्लादेयाथाम्
अपह्लाद्येयाथाम्
अपह्लादिषीयास्थाम्
अपह्लादिषीयास्थाम्
अपाह्लादिषाथाम्
अपाह्लादिषाथाम्
अपाह्लादिष्येथाम्
अपाह्लादिष्येथाम्
मध्यम  बहुवचनम्
अपह्लादध्वे
अपह्लाद्यध्वे
अपजह्लादिध्वे
अपजह्लादिध्वे
अपह्लादिताध्वे
अपह्लादिताध्वे
अपह्लादिष्यध्वे
अपह्लादिष्यध्वे
अपह्लादध्वम्
अपह्लाद्यध्वम्
अपाह्लादध्वम्
अपाह्लाद्यध्वम्
अपह्लादेध्वम्
अपह्लाद्येध्वम्
अपह्लादिषीध्वम्
अपह्लादिषीध्वम्
अपाह्लादिढ्वम्
अपाह्लादिढ्वम्
अपाह्लादिष्यध्वम्
अपाह्लादिष्यध्वम्
उत्तम  एकवचनम्
अपह्लादे
अपह्लाद्ये
अपजह्लादे
अपजह्लादे
अपह्लादिताहे
अपह्लादिताहे
अपह्लादिष्ये
अपह्लादिष्ये
अपह्लादै
अपह्लाद्यै
अपाह्लादे
अपाह्लाद्ये
अपह्लादेय
अपह्लाद्येय
अपह्लादिषीय
अपह्लादिषीय
अपाह्लादिषि
अपाह्लादिषि
अपाह्लादिष्ये
अपाह्लादिष्ये
उत्तम  द्विवचनम्
अपह्लादावहे
अपह्लाद्यावहे
अपजह्लादिवहे
अपजह्लादिवहे
अपह्लादितास्वहे
अपह्लादितास्वहे
अपह्लादिष्यावहे
अपह्लादिष्यावहे
अपह्लादावहै
अपह्लाद्यावहै
अपाह्लादावहि
अपाह्लाद्यावहि
अपह्लादेवहि
अपह्लाद्येवहि
अपह्लादिषीवहि
अपह्लादिषीवहि
अपाह्लादिष्वहि
अपाह्लादिष्वहि
अपाह्लादिष्यावहि
अपाह्लादिष्यावहि
उत्तम  बहुवचनम्
अपह्लादामहे
अपह्लाद्यामहे
अपजह्लादिमहे
अपजह्लादिमहे
अपह्लादितास्महे
अपह्लादितास्महे
अपह्लादिष्यामहे
अपह्लादिष्यामहे
अपह्लादामहै
अपह्लाद्यामहै
अपाह्लादामहि
अपाह्लाद्यामहि
अपह्लादेमहि
अपह्लाद्येमहि
अपह्लादिषीमहि
अपह्लादिषीमहि
अपाह्लादिष्महि
अपाह्लादिष्महि
अपाह्लादिष्यामहि
अपाह्लादिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
अपाह्लादिष्येताम्
अपाह्लादिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अपाह्लादिष्येथाम्
अपाह्लादिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अपाह्लादिष्यध्वम्
अपाह्लादिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्