अप + श्रङ्क् - श्रकिँ - गतौ भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
अपश्रङ्कते
अपश्रङ्क्यते
अपशश्रङ्के
अपशश्रङ्के
अपश्रङ्किता
अपश्रङ्किता
अपश्रङ्किष्यते
अपश्रङ्किष्यते
अपश्रङ्कताम्
अपश्रङ्क्यताम्
अपाश्रङ्कत
अपाश्रङ्क्यत
अपश्रङ्केत
अपश्रङ्क्येत
अपश्रङ्किषीष्ट
अपश्रङ्किषीष्ट
अपाश्रङ्किष्ट
अपाश्रङ्कि
अपाश्रङ्किष्यत
अपाश्रङ्किष्यत
प्रथम  द्विवचनम्
अपश्रङ्केते
अपश्रङ्क्येते
अपशश्रङ्काते
अपशश्रङ्काते
अपश्रङ्कितारौ
अपश्रङ्कितारौ
अपश्रङ्किष्येते
अपश्रङ्किष्येते
अपश्रङ्केताम्
अपश्रङ्क्येताम्
अपाश्रङ्केताम्
अपाश्रङ्क्येताम्
अपश्रङ्केयाताम्
अपश्रङ्क्येयाताम्
अपश्रङ्किषीयास्ताम्
अपश्रङ्किषीयास्ताम्
अपाश्रङ्किषाताम्
अपाश्रङ्किषाताम्
अपाश्रङ्किष्येताम्
अपाश्रङ्किष्येताम्
प्रथम  बहुवचनम्
अपश्रङ्कन्ते
अपश्रङ्क्यन्ते
अपशश्रङ्किरे
अपशश्रङ्किरे
अपश्रङ्कितारः
अपश्रङ्कितारः
अपश्रङ्किष्यन्ते
अपश्रङ्किष्यन्ते
अपश्रङ्कन्ताम्
अपश्रङ्क्यन्ताम्
अपाश्रङ्कन्त
अपाश्रङ्क्यन्त
अपश्रङ्केरन्
अपश्रङ्क्येरन्
अपश्रङ्किषीरन्
अपश्रङ्किषीरन्
अपाश्रङ्किषत
अपाश्रङ्किषत
अपाश्रङ्किष्यन्त
अपाश्रङ्किष्यन्त
मध्यम  एकवचनम्
अपश्रङ्कसे
अपश्रङ्क्यसे
अपशश्रङ्किषे
अपशश्रङ्किषे
अपश्रङ्कितासे
अपश्रङ्कितासे
अपश्रङ्किष्यसे
अपश्रङ्किष्यसे
अपश्रङ्कस्व
अपश्रङ्क्यस्व
अपाश्रङ्कथाः
अपाश्रङ्क्यथाः
अपश्रङ्केथाः
अपश्रङ्क्येथाः
अपश्रङ्किषीष्ठाः
अपश्रङ्किषीष्ठाः
अपाश्रङ्किष्ठाः
अपाश्रङ्किष्ठाः
अपाश्रङ्किष्यथाः
अपाश्रङ्किष्यथाः
मध्यम  द्विवचनम्
अपश्रङ्केथे
अपश्रङ्क्येथे
अपशश्रङ्काथे
अपशश्रङ्काथे
अपश्रङ्कितासाथे
अपश्रङ्कितासाथे
अपश्रङ्किष्येथे
अपश्रङ्किष्येथे
अपश्रङ्केथाम्
अपश्रङ्क्येथाम्
अपाश्रङ्केथाम्
अपाश्रङ्क्येथाम्
अपश्रङ्केयाथाम्
अपश्रङ्क्येयाथाम्
अपश्रङ्किषीयास्थाम्
अपश्रङ्किषीयास्थाम्
अपाश्रङ्किषाथाम्
अपाश्रङ्किषाथाम्
अपाश्रङ्किष्येथाम्
अपाश्रङ्किष्येथाम्
मध्यम  बहुवचनम्
अपश्रङ्कध्वे
अपश्रङ्क्यध्वे
अपशश्रङ्किध्वे
अपशश्रङ्किध्वे
अपश्रङ्किताध्वे
अपश्रङ्किताध्वे
अपश्रङ्किष्यध्वे
अपश्रङ्किष्यध्वे
अपश्रङ्कध्वम्
अपश्रङ्क्यध्वम्
अपाश्रङ्कध्वम्
अपाश्रङ्क्यध्वम्
अपश्रङ्केध्वम्
अपश्रङ्क्येध्वम्
अपश्रङ्किषीध्वम्
अपश्रङ्किषीध्वम्
अपाश्रङ्किढ्वम्
अपाश्रङ्किढ्वम्
अपाश्रङ्किष्यध्वम्
अपाश्रङ्किष्यध्वम्
उत्तम  एकवचनम्
अपश्रङ्के
अपश्रङ्क्ये
अपशश्रङ्के
अपशश्रङ्के
अपश्रङ्किताहे
अपश्रङ्किताहे
अपश्रङ्किष्ये
अपश्रङ्किष्ये
अपश्रङ्कै
अपश्रङ्क्यै
अपाश्रङ्के
अपाश्रङ्क्ये
अपश्रङ्केय
अपश्रङ्क्येय
अपश्रङ्किषीय
अपश्रङ्किषीय
अपाश्रङ्किषि
अपाश्रङ्किषि
अपाश्रङ्किष्ये
अपाश्रङ्किष्ये
उत्तम  द्विवचनम्
अपश्रङ्कावहे
अपश्रङ्क्यावहे
अपशश्रङ्किवहे
अपशश्रङ्किवहे
अपश्रङ्कितास्वहे
अपश्रङ्कितास्वहे
अपश्रङ्किष्यावहे
अपश्रङ्किष्यावहे
अपश्रङ्कावहै
अपश्रङ्क्यावहै
अपाश्रङ्कावहि
अपाश्रङ्क्यावहि
अपश्रङ्केवहि
अपश्रङ्क्येवहि
अपश्रङ्किषीवहि
अपश्रङ्किषीवहि
अपाश्रङ्किष्वहि
अपाश्रङ्किष्वहि
अपाश्रङ्किष्यावहि
अपाश्रङ्किष्यावहि
उत्तम  बहुवचनम्
अपश्रङ्कामहे
अपश्रङ्क्यामहे
अपशश्रङ्किमहे
अपशश्रङ्किमहे
अपश्रङ्कितास्महे
अपश्रङ्कितास्महे
अपश्रङ्किष्यामहे
अपश्रङ्किष्यामहे
अपश्रङ्कामहै
अपश्रङ्क्यामहै
अपाश्रङ्कामहि
अपाश्रङ्क्यामहि
अपश्रङ्केमहि
अपश्रङ्क्येमहि
अपश्रङ्किषीमहि
अपश्रङ्किषीमहि
अपाश्रङ्किष्महि
अपाश्रङ्किष्महि
अपाश्रङ्किष्यामहि
अपाश्रङ्किष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
अपाश्रङ्किष्येताम्
अपाश्रङ्किष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अपाश्रङ्किष्येथाम्
अपाश्रङ्किष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अपाश्रङ्किष्यध्वम्
अपाश्रङ्किष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
अपाश्रङ्किष्यावहि
अपाश्रङ्किष्यावहि
उत्तम पुरुषः  बहुवचनम्
अपाश्रङ्किष्यामहि
अपाश्रङ्किष्यामहि