अप + शुक् - शुकँ - गतौ भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
अपशोकति
अपशुक्यते
अपशुशोक
अपशुशुके
अपशोकिता
अपशोकिता
अपशोकिष्यति
अपशोकिष्यते
अपशोकतात् / अपशोकताद् / अपशोकतु
अपशुक्यताम्
अपाशोकत् / अपाशोकद्
अपाशुक्यत
अपशोकेत् / अपशोकेद्
अपशुक्येत
अपशुक्यात् / अपशुक्याद्
अपशोकिषीष्ट
अपाशोकीत् / अपाशोकीद्
अपाशोकि
अपाशोकिष्यत् / अपाशोकिष्यद्
अपाशोकिष्यत
प्रथम  द्विवचनम्
अपशोकतः
अपशुक्येते
अपशुशुकतुः
अपशुशुकाते
अपशोकितारौ
अपशोकितारौ
अपशोकिष्यतः
अपशोकिष्येते
अपशोकताम्
अपशुक्येताम्
अपाशोकताम्
अपाशुक्येताम्
अपशोकेताम्
अपशुक्येयाताम्
अपशुक्यास्ताम्
अपशोकिषीयास्ताम्
अपाशोकिष्टाम्
अपाशोकिषाताम्
अपाशोकिष्यताम्
अपाशोकिष्येताम्
प्रथम  बहुवचनम्
अपशोकन्ति
अपशुक्यन्ते
अपशुशुकुः
अपशुशुकिरे
अपशोकितारः
अपशोकितारः
अपशोकिष्यन्ति
अपशोकिष्यन्ते
अपशोकन्तु
अपशुक्यन्ताम्
अपाशोकन्
अपाशुक्यन्त
अपशोकेयुः
अपशुक्येरन्
अपशुक्यासुः
अपशोकिषीरन्
अपाशोकिषुः
अपाशोकिषत
अपाशोकिष्यन्
अपाशोकिष्यन्त
मध्यम  एकवचनम्
अपशोकसि
अपशुक्यसे
अपशुशोकिथ
अपशुशुकिषे
अपशोकितासि
अपशोकितासे
अपशोकिष्यसि
अपशोकिष्यसे
अपशोकतात् / अपशोकताद् / अपशोक
अपशुक्यस्व
अपाशोकः
अपाशुक्यथाः
अपशोकेः
अपशुक्येथाः
अपशुक्याः
अपशोकिषीष्ठाः
अपाशोकीः
अपाशोकिष्ठाः
अपाशोकिष्यः
अपाशोकिष्यथाः
मध्यम  द्विवचनम्
अपशोकथः
अपशुक्येथे
अपशुशुकथुः
अपशुशुकाथे
अपशोकितास्थः
अपशोकितासाथे
अपशोकिष्यथः
अपशोकिष्येथे
अपशोकतम्
अपशुक्येथाम्
अपाशोकतम्
अपाशुक्येथाम्
अपशोकेतम्
अपशुक्येयाथाम्
अपशुक्यास्तम्
अपशोकिषीयास्थाम्
अपाशोकिष्टम्
अपाशोकिषाथाम्
अपाशोकिष्यतम्
अपाशोकिष्येथाम्
मध्यम  बहुवचनम्
अपशोकथ
अपशुक्यध्वे
अपशुशुक
अपशुशुकिध्वे
अपशोकितास्थ
अपशोकिताध्वे
अपशोकिष्यथ
अपशोकिष्यध्वे
अपशोकत
अपशुक्यध्वम्
अपाशोकत
अपाशुक्यध्वम्
अपशोकेत
अपशुक्येध्वम्
अपशुक्यास्त
अपशोकिषीध्वम्
अपाशोकिष्ट
अपाशोकिढ्वम्
अपाशोकिष्यत
अपाशोकिष्यध्वम्
उत्तम  एकवचनम्
अपशोकामि
अपशुक्ये
अपशुशोक
अपशुशुके
अपशोकितास्मि
अपशोकिताहे
अपशोकिष्यामि
अपशोकिष्ये
अपशोकानि
अपशुक्यै
अपाशोकम्
अपाशुक्ये
अपशोकेयम्
अपशुक्येय
अपशुक्यासम्
अपशोकिषीय
अपाशोकिषम्
अपाशोकिषि
अपाशोकिष्यम्
अपाशोकिष्ये
उत्तम  द्विवचनम्
अपशोकावः
अपशुक्यावहे
अपशुशुकिव
अपशुशुकिवहे
अपशोकितास्वः
अपशोकितास्वहे
अपशोकिष्यावः
अपशोकिष्यावहे
अपशोकाव
अपशुक्यावहै
अपाशोकाव
अपाशुक्यावहि
अपशोकेव
अपशुक्येवहि
अपशुक्यास्व
अपशोकिषीवहि
अपाशोकिष्व
अपाशोकिष्वहि
अपाशोकिष्याव
अपाशोकिष्यावहि
उत्तम  बहुवचनम्
अपशोकामः
अपशुक्यामहे
अपशुशुकिम
अपशुशुकिमहे
अपशोकितास्मः
अपशोकितास्महे
अपशोकिष्यामः
अपशोकिष्यामहे
अपशोकाम
अपशुक्यामहै
अपाशोकाम
अपाशुक्यामहि
अपशोकेम
अपशुक्येमहि
अपशुक्यास्म
अपशोकिषीमहि
अपाशोकिष्म
अपाशोकिष्महि
अपाशोकिष्याम
अपाशोकिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
अपशोकतात् / अपशोकताद् / अपशोकतु
अपाशोकत् / अपाशोकद्
अपशुक्यात् / अपशुक्याद्
अपाशोकीत् / अपाशोकीद्
अपाशोकिष्यत् / अपाशोकिष्यद्
प्रथमा  द्विवचनम्
अपाशोकिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
अपशोकतात् / अपशोकताद् / अपशोक
मध्यम पुरुषः  द्विवचनम्
अपाशोकिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अपाशोकिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्