अप + शङ्क् - शकिँ - शङ्कायाम् भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
अपशङ्कते
अपशङ्क्यते
अपशशङ्के
अपशशङ्के
अपशङ्किता
अपशङ्किता
अपशङ्किष्यते
अपशङ्किष्यते
अपशङ्कताम्
अपशङ्क्यताम्
अपाशङ्कत
अपाशङ्क्यत
अपशङ्केत
अपशङ्क्येत
अपशङ्किषीष्ट
अपशङ्किषीष्ट
अपाशङ्किष्ट
अपाशङ्कि
अपाशङ्किष्यत
अपाशङ्किष्यत
प्रथम  द्विवचनम्
अपशङ्केते
अपशङ्क्येते
अपशशङ्काते
अपशशङ्काते
अपशङ्कितारौ
अपशङ्कितारौ
अपशङ्किष्येते
अपशङ्किष्येते
अपशङ्केताम्
अपशङ्क्येताम्
अपाशङ्केताम्
अपाशङ्क्येताम्
अपशङ्केयाताम्
अपशङ्क्येयाताम्
अपशङ्किषीयास्ताम्
अपशङ्किषीयास्ताम्
अपाशङ्किषाताम्
अपाशङ्किषाताम्
अपाशङ्किष्येताम्
अपाशङ्किष्येताम्
प्रथम  बहुवचनम्
अपशङ्कन्ते
अपशङ्क्यन्ते
अपशशङ्किरे
अपशशङ्किरे
अपशङ्कितारः
अपशङ्कितारः
अपशङ्किष्यन्ते
अपशङ्किष्यन्ते
अपशङ्कन्ताम्
अपशङ्क्यन्ताम्
अपाशङ्कन्त
अपाशङ्क्यन्त
अपशङ्केरन्
अपशङ्क्येरन्
अपशङ्किषीरन्
अपशङ्किषीरन्
अपाशङ्किषत
अपाशङ्किषत
अपाशङ्किष्यन्त
अपाशङ्किष्यन्त
मध्यम  एकवचनम्
अपशङ्कसे
अपशङ्क्यसे
अपशशङ्किषे
अपशशङ्किषे
अपशङ्कितासे
अपशङ्कितासे
अपशङ्किष्यसे
अपशङ्किष्यसे
अपशङ्कस्व
अपशङ्क्यस्व
अपाशङ्कथाः
अपाशङ्क्यथाः
अपशङ्केथाः
अपशङ्क्येथाः
अपशङ्किषीष्ठाः
अपशङ्किषीष्ठाः
अपाशङ्किष्ठाः
अपाशङ्किष्ठाः
अपाशङ्किष्यथाः
अपाशङ्किष्यथाः
मध्यम  द्विवचनम्
अपशङ्केथे
अपशङ्क्येथे
अपशशङ्काथे
अपशशङ्काथे
अपशङ्कितासाथे
अपशङ्कितासाथे
अपशङ्किष्येथे
अपशङ्किष्येथे
अपशङ्केथाम्
अपशङ्क्येथाम्
अपाशङ्केथाम्
अपाशङ्क्येथाम्
अपशङ्केयाथाम्
अपशङ्क्येयाथाम्
अपशङ्किषीयास्थाम्
अपशङ्किषीयास्थाम्
अपाशङ्किषाथाम्
अपाशङ्किषाथाम्
अपाशङ्किष्येथाम्
अपाशङ्किष्येथाम्
मध्यम  बहुवचनम्
अपशङ्कध्वे
अपशङ्क्यध्वे
अपशशङ्किध्वे
अपशशङ्किध्वे
अपशङ्किताध्वे
अपशङ्किताध्वे
अपशङ्किष्यध्वे
अपशङ्किष्यध्वे
अपशङ्कध्वम्
अपशङ्क्यध्वम्
अपाशङ्कध्वम्
अपाशङ्क्यध्वम्
अपशङ्केध्वम्
अपशङ्क्येध्वम्
अपशङ्किषीध्वम्
अपशङ्किषीध्वम्
अपाशङ्किढ्वम्
अपाशङ्किढ्वम्
अपाशङ्किष्यध्वम्
अपाशङ्किष्यध्वम्
उत्तम  एकवचनम्
अपशङ्के
अपशङ्क्ये
अपशशङ्के
अपशशङ्के
अपशङ्किताहे
अपशङ्किताहे
अपशङ्किष्ये
अपशङ्किष्ये
अपशङ्कै
अपशङ्क्यै
अपाशङ्के
अपाशङ्क्ये
अपशङ्केय
अपशङ्क्येय
अपशङ्किषीय
अपशङ्किषीय
अपाशङ्किषि
अपाशङ्किषि
अपाशङ्किष्ये
अपाशङ्किष्ये
उत्तम  द्विवचनम्
अपशङ्कावहे
अपशङ्क्यावहे
अपशशङ्किवहे
अपशशङ्किवहे
अपशङ्कितास्वहे
अपशङ्कितास्वहे
अपशङ्किष्यावहे
अपशङ्किष्यावहे
अपशङ्कावहै
अपशङ्क्यावहै
अपाशङ्कावहि
अपाशङ्क्यावहि
अपशङ्केवहि
अपशङ्क्येवहि
अपशङ्किषीवहि
अपशङ्किषीवहि
अपाशङ्किष्वहि
अपाशङ्किष्वहि
अपाशङ्किष्यावहि
अपाशङ्किष्यावहि
उत्तम  बहुवचनम्
अपशङ्कामहे
अपशङ्क्यामहे
अपशशङ्किमहे
अपशशङ्किमहे
अपशङ्कितास्महे
अपशङ्कितास्महे
अपशङ्किष्यामहे
अपशङ्किष्यामहे
अपशङ्कामहै
अपशङ्क्यामहै
अपाशङ्कामहि
अपाशङ्क्यामहि
अपशङ्केमहि
अपशङ्क्येमहि
अपशङ्किषीमहि
अपशङ्किषीमहि
अपाशङ्किष्महि
अपाशङ्किष्महि
अपाशङ्किष्यामहि
अपाशङ्किष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
अपाशङ्किष्येताम्
अपाशङ्किष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अपाशङ्किष्येथाम्
अपाशङ्किष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अपाशङ्किष्यध्वम्
अपाशङ्किष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्