अप + लङ्ग् - लगिँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
अपलङ्गति
अपलङ्ग्यते
अपललङ्ग
अपललङ्गे
अपलङ्गिता
अपलङ्गिता
अपलङ्गिष्यति
अपलङ्गिष्यते
अपलङ्गतात् / अपलङ्गताद् / अपलङ्गतु
अपलङ्ग्यताम्
अपालङ्गत् / अपालङ्गद्
अपालङ्ग्यत
अपलङ्गेत् / अपलङ्गेद्
अपलङ्ग्येत
अपलङ्ग्यात् / अपलङ्ग्याद्
अपलङ्गिषीष्ट
अपालङ्गीत् / अपालङ्गीद्
अपालङ्गि
अपालङ्गिष्यत् / अपालङ्गिष्यद्
अपालङ्गिष्यत
प्रथम  द्विवचनम्
अपलङ्गतः
अपलङ्ग्येते
अपललङ्गतुः
अपललङ्गाते
अपलङ्गितारौ
अपलङ्गितारौ
अपलङ्गिष्यतः
अपलङ्गिष्येते
अपलङ्गताम्
अपलङ्ग्येताम्
अपालङ्गताम्
अपालङ्ग्येताम्
अपलङ्गेताम्
अपलङ्ग्येयाताम्
अपलङ्ग्यास्ताम्
अपलङ्गिषीयास्ताम्
अपालङ्गिष्टाम्
अपालङ्गिषाताम्
अपालङ्गिष्यताम्
अपालङ्गिष्येताम्
प्रथम  बहुवचनम्
अपलङ्गन्ति
अपलङ्ग्यन्ते
अपललङ्गुः
अपललङ्गिरे
अपलङ्गितारः
अपलङ्गितारः
अपलङ्गिष्यन्ति
अपलङ्गिष्यन्ते
अपलङ्गन्तु
अपलङ्ग्यन्ताम्
अपालङ्गन्
अपालङ्ग्यन्त
अपलङ्गेयुः
अपलङ्ग्येरन्
अपलङ्ग्यासुः
अपलङ्गिषीरन्
अपालङ्गिषुः
अपालङ्गिषत
अपालङ्गिष्यन्
अपालङ्गिष्यन्त
मध्यम  एकवचनम्
अपलङ्गसि
अपलङ्ग्यसे
अपललङ्गिथ
अपललङ्गिषे
अपलङ्गितासि
अपलङ्गितासे
अपलङ्गिष्यसि
अपलङ्गिष्यसे
अपलङ्गतात् / अपलङ्गताद् / अपलङ्ग
अपलङ्ग्यस्व
अपालङ्गः
अपालङ्ग्यथाः
अपलङ्गेः
अपलङ्ग्येथाः
अपलङ्ग्याः
अपलङ्गिषीष्ठाः
अपालङ्गीः
अपालङ्गिष्ठाः
अपालङ्गिष्यः
अपालङ्गिष्यथाः
मध्यम  द्विवचनम्
अपलङ्गथः
अपलङ्ग्येथे
अपललङ्गथुः
अपललङ्गाथे
अपलङ्गितास्थः
अपलङ्गितासाथे
अपलङ्गिष्यथः
अपलङ्गिष्येथे
अपलङ्गतम्
अपलङ्ग्येथाम्
अपालङ्गतम्
अपालङ्ग्येथाम्
अपलङ्गेतम्
अपलङ्ग्येयाथाम्
अपलङ्ग्यास्तम्
अपलङ्गिषीयास्थाम्
अपालङ्गिष्टम्
अपालङ्गिषाथाम्
अपालङ्गिष्यतम्
अपालङ्गिष्येथाम्
मध्यम  बहुवचनम्
अपलङ्गथ
अपलङ्ग्यध्वे
अपललङ्ग
अपललङ्गिध्वे
अपलङ्गितास्थ
अपलङ्गिताध्वे
अपलङ्गिष्यथ
अपलङ्गिष्यध्वे
अपलङ्गत
अपलङ्ग्यध्वम्
अपालङ्गत
अपालङ्ग्यध्वम्
अपलङ्गेत
अपलङ्ग्येध्वम्
अपलङ्ग्यास्त
अपलङ्गिषीध्वम्
अपालङ्गिष्ट
अपालङ्गिढ्वम्
अपालङ्गिष्यत
अपालङ्गिष्यध्वम्
उत्तम  एकवचनम्
अपलङ्गामि
अपलङ्ग्ये
अपललङ्ग
अपललङ्गे
अपलङ्गितास्मि
अपलङ्गिताहे
अपलङ्गिष्यामि
अपलङ्गिष्ये
अपलङ्गानि
अपलङ्ग्यै
अपालङ्गम्
अपालङ्ग्ये
अपलङ्गेयम्
अपलङ्ग्येय
अपलङ्ग्यासम्
अपलङ्गिषीय
अपालङ्गिषम्
अपालङ्गिषि
अपालङ्गिष्यम्
अपालङ्गिष्ये
उत्तम  द्विवचनम्
अपलङ्गावः
अपलङ्ग्यावहे
अपललङ्गिव
अपललङ्गिवहे
अपलङ्गितास्वः
अपलङ्गितास्वहे
अपलङ्गिष्यावः
अपलङ्गिष्यावहे
अपलङ्गाव
अपलङ्ग्यावहै
अपालङ्गाव
अपालङ्ग्यावहि
अपलङ्गेव
अपलङ्ग्येवहि
अपलङ्ग्यास्व
अपलङ्गिषीवहि
अपालङ्गिष्व
अपालङ्गिष्वहि
अपालङ्गिष्याव
अपालङ्गिष्यावहि
उत्तम  बहुवचनम्
अपलङ्गामः
अपलङ्ग्यामहे
अपललङ्गिम
अपललङ्गिमहे
अपलङ्गितास्मः
अपलङ्गितास्महे
अपलङ्गिष्यामः
अपलङ्गिष्यामहे
अपलङ्गाम
अपलङ्ग्यामहै
अपालङ्गाम
अपालङ्ग्यामहि
अपलङ्गेम
अपलङ्ग्येमहि
अपलङ्ग्यास्म
अपलङ्गिषीमहि
अपालङ्गिष्म
अपालङ्गिष्महि
अपालङ्गिष्याम
अपालङ्गिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
अपलङ्गतात् / अपलङ्गताद् / अपलङ्गतु
अपालङ्गत् / अपालङ्गद्
अपलङ्गेत् / अपलङ्गेद्
अपलङ्ग्यात् / अपलङ्ग्याद्
अपालङ्गीत् / अपालङ्गीद्
अपालङ्गिष्यत् / अपालङ्गिष्यद्
प्रथमा  द्विवचनम्
अपालङ्गिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
अपलङ्गतात् / अपलङ्गताद् / अपलङ्ग
मध्यम पुरुषः  द्विवचनम्
अपालङ्गिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अपालङ्गिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्