अप + रङ्ख् - रखिँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
अपरङ्खति
अपरङ्ख्यते
अपररङ्ख
अपररङ्खे
अपरङ्खिता
अपरङ्खिता
अपरङ्खिष्यति
अपरङ्खिष्यते
अपरङ्खतात् / अपरङ्खताद् / अपरङ्खतु
अपरङ्ख्यताम्
अपारङ्खत् / अपारङ्खद्
अपारङ्ख्यत
अपरङ्खेत् / अपरङ्खेद्
अपरङ्ख्येत
अपरङ्ख्यात् / अपरङ्ख्याद्
अपरङ्खिषीष्ट
अपारङ्खीत् / अपारङ्खीद्
अपारङ्खि
अपारङ्खिष्यत् / अपारङ्खिष्यद्
अपारङ्खिष्यत
प्रथम  द्विवचनम्
अपरङ्खतः
अपरङ्ख्येते
अपररङ्खतुः
अपररङ्खाते
अपरङ्खितारौ
अपरङ्खितारौ
अपरङ्खिष्यतः
अपरङ्खिष्येते
अपरङ्खताम्
अपरङ्ख्येताम्
अपारङ्खताम्
अपारङ्ख्येताम्
अपरङ्खेताम्
अपरङ्ख्येयाताम्
अपरङ्ख्यास्ताम्
अपरङ्खिषीयास्ताम्
अपारङ्खिष्टाम्
अपारङ्खिषाताम्
अपारङ्खिष्यताम्
अपारङ्खिष्येताम्
प्रथम  बहुवचनम्
अपरङ्खन्ति
अपरङ्ख्यन्ते
अपररङ्खुः
अपररङ्खिरे
अपरङ्खितारः
अपरङ्खितारः
अपरङ्खिष्यन्ति
अपरङ्खिष्यन्ते
अपरङ्खन्तु
अपरङ्ख्यन्ताम्
अपारङ्खन्
अपारङ्ख्यन्त
अपरङ्खेयुः
अपरङ्ख्येरन्
अपरङ्ख्यासुः
अपरङ्खिषीरन्
अपारङ्खिषुः
अपारङ्खिषत
अपारङ्खिष्यन्
अपारङ्खिष्यन्त
मध्यम  एकवचनम्
अपरङ्खसि
अपरङ्ख्यसे
अपररङ्खिथ
अपररङ्खिषे
अपरङ्खितासि
अपरङ्खितासे
अपरङ्खिष्यसि
अपरङ्खिष्यसे
अपरङ्खतात् / अपरङ्खताद् / अपरङ्ख
अपरङ्ख्यस्व
अपारङ्खः
अपारङ्ख्यथाः
अपरङ्खेः
अपरङ्ख्येथाः
अपरङ्ख्याः
अपरङ्खिषीष्ठाः
अपारङ्खीः
अपारङ्खिष्ठाः
अपारङ्खिष्यः
अपारङ्खिष्यथाः
मध्यम  द्विवचनम्
अपरङ्खथः
अपरङ्ख्येथे
अपररङ्खथुः
अपररङ्खाथे
अपरङ्खितास्थः
अपरङ्खितासाथे
अपरङ्खिष्यथः
अपरङ्खिष्येथे
अपरङ्खतम्
अपरङ्ख्येथाम्
अपारङ्खतम्
अपारङ्ख्येथाम्
अपरङ्खेतम्
अपरङ्ख्येयाथाम्
अपरङ्ख्यास्तम्
अपरङ्खिषीयास्थाम्
अपारङ्खिष्टम्
अपारङ्खिषाथाम्
अपारङ्खिष्यतम्
अपारङ्खिष्येथाम्
मध्यम  बहुवचनम्
अपरङ्खथ
अपरङ्ख्यध्वे
अपररङ्ख
अपररङ्खिध्वे
अपरङ्खितास्थ
अपरङ्खिताध्वे
अपरङ्खिष्यथ
अपरङ्खिष्यध्वे
अपरङ्खत
अपरङ्ख्यध्वम्
अपारङ्खत
अपारङ्ख्यध्वम्
अपरङ्खेत
अपरङ्ख्येध्वम्
अपरङ्ख्यास्त
अपरङ्खिषीध्वम्
अपारङ्खिष्ट
अपारङ्खिढ्वम्
अपारङ्खिष्यत
अपारङ्खिष्यध्वम्
उत्तम  एकवचनम्
अपरङ्खामि
अपरङ्ख्ये
अपररङ्ख
अपररङ्खे
अपरङ्खितास्मि
अपरङ्खिताहे
अपरङ्खिष्यामि
अपरङ्खिष्ये
अपरङ्खाणि
अपरङ्ख्यै
अपारङ्खम्
अपारङ्ख्ये
अपरङ्खेयम्
अपरङ्ख्येय
अपरङ्ख्यासम्
अपरङ्खिषीय
अपारङ्खिषम्
अपारङ्खिषि
अपारङ्खिष्यम्
अपारङ्खिष्ये
उत्तम  द्विवचनम्
अपरङ्खावः
अपरङ्ख्यावहे
अपररङ्खिव
अपररङ्खिवहे
अपरङ्खितास्वः
अपरङ्खितास्वहे
अपरङ्खिष्यावः
अपरङ्खिष्यावहे
अपरङ्खाव
अपरङ्ख्यावहै
अपारङ्खाव
अपारङ्ख्यावहि
अपरङ्खेव
अपरङ्ख्येवहि
अपरङ्ख्यास्व
अपरङ्खिषीवहि
अपारङ्खिष्व
अपारङ्खिष्वहि
अपारङ्खिष्याव
अपारङ्खिष्यावहि
उत्तम  बहुवचनम्
अपरङ्खामः
अपरङ्ख्यामहे
अपररङ्खिम
अपररङ्खिमहे
अपरङ्खितास्मः
अपरङ्खितास्महे
अपरङ्खिष्यामः
अपरङ्खिष्यामहे
अपरङ्खाम
अपरङ्ख्यामहै
अपारङ्खाम
अपारङ्ख्यामहि
अपरङ्खेम
अपरङ्ख्येमहि
अपरङ्ख्यास्म
अपरङ्खिषीमहि
अपारङ्खिष्म
अपारङ्खिष्महि
अपारङ्खिष्याम
अपारङ्खिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
अपरङ्खतात् / अपरङ्खताद् / अपरङ्खतु
अपारङ्खत् / अपारङ्खद्
अपरङ्खेत् / अपरङ्खेद्
अपरङ्ख्यात् / अपरङ्ख्याद्
अपारङ्खीत् / अपारङ्खीद्
अपारङ्खिष्यत् / अपारङ्खिष्यद्
प्रथमा  द्विवचनम्
अपारङ्खिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
अपरङ्खतात् / अपरङ्खताद् / अपरङ्ख
मध्यम पुरुषः  द्विवचनम्
अपारङ्खिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अपारङ्खिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्