अप + नद् - णदँ - अव्यक्ते शब्दे भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
अपनदति
अपनद्यते
अपननाद
अपनेदे
अपनदिता
अपनदिता
अपनदिष्यति
अपनदिष्यते
अपनदतात् / अपनदताद् / अपनदतु
अपनद्यताम्
अपानदत् / अपानदद्
अपानद्यत
अपनदेत् / अपनदेद्
अपनद्येत
अपनद्यात् / अपनद्याद्
अपनदिषीष्ट
अपानादीत् / अपानादीद् / अपानदीत् / अपानदीद्
अपानादि
अपानदिष्यत् / अपानदिष्यद्
अपानदिष्यत
प्रथम  द्विवचनम्
अपनदतः
अपनद्येते
अपनेदतुः
अपनेदाते
अपनदितारौ
अपनदितारौ
अपनदिष्यतः
अपनदिष्येते
अपनदताम्
अपनद्येताम्
अपानदताम्
अपानद्येताम्
अपनदेताम्
अपनद्येयाताम्
अपनद्यास्ताम्
अपनदिषीयास्ताम्
अपानादिष्टाम् / अपानदिष्टाम्
अपानदिषाताम्
अपानदिष्यताम्
अपानदिष्येताम्
प्रथम  बहुवचनम्
अपनदन्ति
अपनद्यन्ते
अपनेदुः
अपनेदिरे
अपनदितारः
अपनदितारः
अपनदिष्यन्ति
अपनदिष्यन्ते
अपनदन्तु
अपनद्यन्ताम्
अपानदन्
अपानद्यन्त
अपनदेयुः
अपनद्येरन्
अपनद्यासुः
अपनदिषीरन्
अपानादिषुः / अपानदिषुः
अपानदिषत
अपानदिष्यन्
अपानदिष्यन्त
मध्यम  एकवचनम्
अपनदसि
अपनद्यसे
अपनेदिथ
अपनेदिषे
अपनदितासि
अपनदितासे
अपनदिष्यसि
अपनदिष्यसे
अपनदतात् / अपनदताद् / अपनद
अपनद्यस्व
अपानदः
अपानद्यथाः
अपनदेः
अपनद्येथाः
अपनद्याः
अपनदिषीष्ठाः
अपानादीः / अपानदीः
अपानदिष्ठाः
अपानदिष्यः
अपानदिष्यथाः
मध्यम  द्विवचनम्
अपनदथः
अपनद्येथे
अपनेदथुः
अपनेदाथे
अपनदितास्थः
अपनदितासाथे
अपनदिष्यथः
अपनदिष्येथे
अपनदतम्
अपनद्येथाम्
अपानदतम्
अपानद्येथाम्
अपनदेतम्
अपनद्येयाथाम्
अपनद्यास्तम्
अपनदिषीयास्थाम्
अपानादिष्टम् / अपानदिष्टम्
अपानदिषाथाम्
अपानदिष्यतम्
अपानदिष्येथाम्
मध्यम  बहुवचनम्
अपनदथ
अपनद्यध्वे
अपनेद
अपनेदिध्वे
अपनदितास्थ
अपनदिताध्वे
अपनदिष्यथ
अपनदिष्यध्वे
अपनदत
अपनद्यध्वम्
अपानदत
अपानद्यध्वम्
अपनदेत
अपनद्येध्वम्
अपनद्यास्त
अपनदिषीध्वम्
अपानादिष्ट / अपानदिष्ट
अपानदिढ्वम्
अपानदिष्यत
अपानदिष्यध्वम्
उत्तम  एकवचनम्
अपनदामि
अपनद्ये
अपननद / अपननाद
अपनेदे
अपनदितास्मि
अपनदिताहे
अपनदिष्यामि
अपनदिष्ये
अपनदानि
अपनद्यै
अपानदम्
अपानद्ये
अपनदेयम्
अपनद्येय
अपनद्यासम्
अपनदिषीय
अपानादिषम् / अपानदिषम्
अपानदिषि
अपानदिष्यम्
अपानदिष्ये
उत्तम  द्विवचनम्
अपनदावः
अपनद्यावहे
अपनेदिव
अपनेदिवहे
अपनदितास्वः
अपनदितास्वहे
अपनदिष्यावः
अपनदिष्यावहे
अपनदाव
अपनद्यावहै
अपानदाव
अपानद्यावहि
अपनदेव
अपनद्येवहि
अपनद्यास्व
अपनदिषीवहि
अपानादिष्व / अपानदिष्व
अपानदिष्वहि
अपानदिष्याव
अपानदिष्यावहि
उत्तम  बहुवचनम्
अपनदामः
अपनद्यामहे
अपनेदिम
अपनेदिमहे
अपनदितास्मः
अपनदितास्महे
अपनदिष्यामः
अपनदिष्यामहे
अपनदाम
अपनद्यामहै
अपानदाम
अपानद्यामहि
अपनदेम
अपनद्येमहि
अपनद्यास्म
अपनदिषीमहि
अपानादिष्म / अपानदिष्म
अपानदिष्महि
अपानदिष्याम
अपानदिष्यामहि
प्रथम पुरुषः  एकवचनम्
अपनदतात् / अपनदताद् / अपनदतु
अपानदत् / अपानदद्
अपनद्यात् / अपनद्याद्
अपानादीत् / अपानादीद् / अपानदीत् / अपानदीद्
अपानदिष्यत् / अपानदिष्यद्
प्रथमा  द्विवचनम्
अपानादिष्टाम् / अपानदिष्टाम्
प्रथमा  बहुवचनम्
अपानादिषुः / अपानदिषुः
मध्यम पुरुषः  एकवचनम्
अपनदतात् / अपनदताद् / अपनद
अपानादीः / अपानदीः
मध्यम पुरुषः  द्विवचनम्
अपानादिष्टम् / अपानदिष्टम्
मध्यम पुरुषः  बहुवचनम्
अपानादिष्ट / अपानदिष्ट
उत्तम पुरुषः  एकवचनम्
अपानादिषम् / अपानदिषम्
उत्तम पुरुषः  द्विवचनम्
अपानादिष्व / अपानदिष्व
उत्तम पुरुषः  बहुवचनम्
अपानादिष्म / अपानदिष्म