अप + दद् - ददँ - दाने भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
अपददते
अपदद्यते
अपदददे
अपदददे
अपददिता
अपददिता
अपददिष्यते
अपददिष्यते
अपददताम्
अपदद्यताम्
अपाददत
अपादद्यत
अपददेत
अपदद्येत
अपददिषीष्ट
अपददिषीष्ट
अपाददिष्ट
अपादादि
अपाददिष्यत
अपाददिष्यत
प्रथम  द्विवचनम्
अपददेते
अपदद्येते
अपदददाते
अपदददाते
अपददितारौ
अपददितारौ
अपददिष्येते
अपददिष्येते
अपददेताम्
अपदद्येताम्
अपाददेताम्
अपादद्येताम्
अपददेयाताम्
अपदद्येयाताम्
अपददिषीयास्ताम्
अपददिषीयास्ताम्
अपाददिषाताम्
अपाददिषाताम्
अपाददिष्येताम्
अपाददिष्येताम्
प्रथम  बहुवचनम्
अपददन्ते
अपदद्यन्ते
अपदददिरे
अपदददिरे
अपददितारः
अपददितारः
अपददिष्यन्ते
अपददिष्यन्ते
अपददन्ताम्
अपदद्यन्ताम्
अपाददन्त
अपादद्यन्त
अपददेरन्
अपदद्येरन्
अपददिषीरन्
अपददिषीरन्
अपाददिषत
अपाददिषत
अपाददिष्यन्त
अपाददिष्यन्त
मध्यम  एकवचनम्
अपददसे
अपदद्यसे
अपदददिषे
अपदददिषे
अपददितासे
अपददितासे
अपददिष्यसे
अपददिष्यसे
अपददस्व
अपदद्यस्व
अपाददथाः
अपादद्यथाः
अपददेथाः
अपदद्येथाः
अपददिषीष्ठाः
अपददिषीष्ठाः
अपाददिष्ठाः
अपाददिष्ठाः
अपाददिष्यथाः
अपाददिष्यथाः
मध्यम  द्विवचनम्
अपददेथे
अपदद्येथे
अपदददाथे
अपदददाथे
अपददितासाथे
अपददितासाथे
अपददिष्येथे
अपददिष्येथे
अपददेथाम्
अपदद्येथाम्
अपाददेथाम्
अपादद्येथाम्
अपददेयाथाम्
अपदद्येयाथाम्
अपददिषीयास्थाम्
अपददिषीयास्थाम्
अपाददिषाथाम्
अपाददिषाथाम्
अपाददिष्येथाम्
अपाददिष्येथाम्
मध्यम  बहुवचनम्
अपददध्वे
अपदद्यध्वे
अपदददिध्वे
अपदददिध्वे
अपददिताध्वे
अपददिताध्वे
अपददिष्यध्वे
अपददिष्यध्वे
अपददध्वम्
अपदद्यध्वम्
अपाददध्वम्
अपादद्यध्वम्
अपददेध्वम्
अपदद्येध्वम्
अपददिषीध्वम्
अपददिषीध्वम्
अपाददिढ्वम्
अपाददिढ्वम्
अपाददिष्यध्वम्
अपाददिष्यध्वम्
उत्तम  एकवचनम्
अपददे
अपदद्ये
अपदददे
अपदददे
अपददिताहे
अपददिताहे
अपददिष्ये
अपददिष्ये
अपददै
अपदद्यै
अपाददे
अपादद्ये
अपददेय
अपदद्येय
अपददिषीय
अपददिषीय
अपाददिषि
अपाददिषि
अपाददिष्ये
अपाददिष्ये
उत्तम  द्विवचनम्
अपददावहे
अपदद्यावहे
अपदददिवहे
अपदददिवहे
अपददितास्वहे
अपददितास्वहे
अपददिष्यावहे
अपददिष्यावहे
अपददावहै
अपदद्यावहै
अपाददावहि
अपादद्यावहि
अपददेवहि
अपदद्येवहि
अपददिषीवहि
अपददिषीवहि
अपाददिष्वहि
अपाददिष्वहि
अपाददिष्यावहि
अपाददिष्यावहि
उत्तम  बहुवचनम्
अपददामहे
अपदद्यामहे
अपदददिमहे
अपदददिमहे
अपददितास्महे
अपददितास्महे
अपददिष्यामहे
अपददिष्यामहे
अपददामहै
अपदद्यामहै
अपाददामहि
अपादद्यामहि
अपददेमहि
अपदद्येमहि
अपददिषीमहि
अपददिषीमहि
अपाददिष्महि
अपाददिष्महि
अपाददिष्यामहि
अपाददिष्यामहि
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्