अप + तङ्क् - तकिँ - कृच्छ्रजीवने भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
अपतङ्कति
अपतङ्क्यते
अपततङ्क
अपततङ्के
अपतङ्किता
अपतङ्किता
अपतङ्किष्यति
अपतङ्किष्यते
अपतङ्कतात् / अपतङ्कताद् / अपतङ्कतु
अपतङ्क्यताम्
अपातङ्कत् / अपातङ्कद्
अपातङ्क्यत
अपतङ्केत् / अपतङ्केद्
अपतङ्क्येत
अपतङ्क्यात् / अपतङ्क्याद्
अपतङ्किषीष्ट
अपातङ्कीत् / अपातङ्कीद्
अपातङ्कि
अपातङ्किष्यत् / अपातङ्किष्यद्
अपातङ्किष्यत
प्रथम  द्विवचनम्
अपतङ्कतः
अपतङ्क्येते
अपततङ्कतुः
अपततङ्काते
अपतङ्कितारौ
अपतङ्कितारौ
अपतङ्किष्यतः
अपतङ्किष्येते
अपतङ्कताम्
अपतङ्क्येताम्
अपातङ्कताम्
अपातङ्क्येताम्
अपतङ्केताम्
अपतङ्क्येयाताम्
अपतङ्क्यास्ताम्
अपतङ्किषीयास्ताम्
अपातङ्किष्टाम्
अपातङ्किषाताम्
अपातङ्किष्यताम्
अपातङ्किष्येताम्
प्रथम  बहुवचनम्
अपतङ्कन्ति
अपतङ्क्यन्ते
अपततङ्कुः
अपततङ्किरे
अपतङ्कितारः
अपतङ्कितारः
अपतङ्किष्यन्ति
अपतङ्किष्यन्ते
अपतङ्कन्तु
अपतङ्क्यन्ताम्
अपातङ्कन्
अपातङ्क्यन्त
अपतङ्केयुः
अपतङ्क्येरन्
अपतङ्क्यासुः
अपतङ्किषीरन्
अपातङ्किषुः
अपातङ्किषत
अपातङ्किष्यन्
अपातङ्किष्यन्त
मध्यम  एकवचनम्
अपतङ्कसि
अपतङ्क्यसे
अपततङ्किथ
अपततङ्किषे
अपतङ्कितासि
अपतङ्कितासे
अपतङ्किष्यसि
अपतङ्किष्यसे
अपतङ्कतात् / अपतङ्कताद् / अपतङ्क
अपतङ्क्यस्व
अपातङ्कः
अपातङ्क्यथाः
अपतङ्केः
अपतङ्क्येथाः
अपतङ्क्याः
अपतङ्किषीष्ठाः
अपातङ्कीः
अपातङ्किष्ठाः
अपातङ्किष्यः
अपातङ्किष्यथाः
मध्यम  द्विवचनम्
अपतङ्कथः
अपतङ्क्येथे
अपततङ्कथुः
अपततङ्काथे
अपतङ्कितास्थः
अपतङ्कितासाथे
अपतङ्किष्यथः
अपतङ्किष्येथे
अपतङ्कतम्
अपतङ्क्येथाम्
अपातङ्कतम्
अपातङ्क्येथाम्
अपतङ्केतम्
अपतङ्क्येयाथाम्
अपतङ्क्यास्तम्
अपतङ्किषीयास्थाम्
अपातङ्किष्टम्
अपातङ्किषाथाम्
अपातङ्किष्यतम्
अपातङ्किष्येथाम्
मध्यम  बहुवचनम्
अपतङ्कथ
अपतङ्क्यध्वे
अपततङ्क
अपततङ्किध्वे
अपतङ्कितास्थ
अपतङ्किताध्वे
अपतङ्किष्यथ
अपतङ्किष्यध्वे
अपतङ्कत
अपतङ्क्यध्वम्
अपातङ्कत
अपातङ्क्यध्वम्
अपतङ्केत
अपतङ्क्येध्वम्
अपतङ्क्यास्त
अपतङ्किषीध्वम्
अपातङ्किष्ट
अपातङ्किढ्वम्
अपातङ्किष्यत
अपातङ्किष्यध्वम्
उत्तम  एकवचनम्
अपतङ्कामि
अपतङ्क्ये
अपततङ्क
अपततङ्के
अपतङ्कितास्मि
अपतङ्किताहे
अपतङ्किष्यामि
अपतङ्किष्ये
अपतङ्कानि
अपतङ्क्यै
अपातङ्कम्
अपातङ्क्ये
अपतङ्केयम्
अपतङ्क्येय
अपतङ्क्यासम्
अपतङ्किषीय
अपातङ्किषम्
अपातङ्किषि
अपातङ्किष्यम्
अपातङ्किष्ये
उत्तम  द्विवचनम्
अपतङ्कावः
अपतङ्क्यावहे
अपततङ्किव
अपततङ्किवहे
अपतङ्कितास्वः
अपतङ्कितास्वहे
अपतङ्किष्यावः
अपतङ्किष्यावहे
अपतङ्काव
अपतङ्क्यावहै
अपातङ्काव
अपातङ्क्यावहि
अपतङ्केव
अपतङ्क्येवहि
अपतङ्क्यास्व
अपतङ्किषीवहि
अपातङ्किष्व
अपातङ्किष्वहि
अपातङ्किष्याव
अपातङ्किष्यावहि
उत्तम  बहुवचनम्
अपतङ्कामः
अपतङ्क्यामहे
अपततङ्किम
अपततङ्किमहे
अपतङ्कितास्मः
अपतङ्कितास्महे
अपतङ्किष्यामः
अपतङ्किष्यामहे
अपतङ्काम
अपतङ्क्यामहै
अपातङ्काम
अपातङ्क्यामहि
अपतङ्केम
अपतङ्क्येमहि
अपतङ्क्यास्म
अपतङ्किषीमहि
अपातङ्किष्म
अपातङ्किष्महि
अपातङ्किष्याम
अपातङ्किष्यामहि
 
प्रथम पुरुषः  एकवचनम्
अपतङ्कतात् / अपतङ्कताद् / अपतङ्कतु
अपातङ्कत् / अपातङ्कद्
अपतङ्केत् / अपतङ्केद्
अपतङ्क्यात् / अपतङ्क्याद्
अपातङ्कीत् / अपातङ्कीद्
अपातङ्किष्यत् / अपातङ्किष्यद्
प्रथमा  द्विवचनम्
अपातङ्किष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
अपतङ्कतात् / अपतङ्कताद् / अपतङ्क
मध्यम पुरुषः  द्विवचनम्
अपातङ्किष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अपातङ्किष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्