अप + घघ् - घघँ - हसने भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
अपघघति
अपघघ्यते
अपजघाघ
अपजघघे
अपघघिता
अपघघिता
अपघघिष्यति
अपघघिष्यते
अपघघतात् / अपघघताद् / अपघघतु
अपघघ्यताम्
अपाघघत् / अपाघघद्
अपाघघ्यत
अपघघेत् / अपघघेद्
अपघघ्येत
अपघघ्यात् / अपघघ्याद्
अपघघिषीष्ट
अपाघाघीत् / अपाघाघीद् / अपाघघीत् / अपाघघीद्
अपाघाघि
अपाघघिष्यत् / अपाघघिष्यद्
अपाघघिष्यत
प्रथम  द्विवचनम्
अपघघतः
अपघघ्येते
अपजघघतुः
अपजघघाते
अपघघितारौ
अपघघितारौ
अपघघिष्यतः
अपघघिष्येते
अपघघताम्
अपघघ्येताम्
अपाघघताम्
अपाघघ्येताम्
अपघघेताम्
अपघघ्येयाताम्
अपघघ्यास्ताम्
अपघघिषीयास्ताम्
अपाघाघिष्टाम् / अपाघघिष्टाम्
अपाघघिषाताम्
अपाघघिष्यताम्
अपाघघिष्येताम्
प्रथम  बहुवचनम्
अपघघन्ति
अपघघ्यन्ते
अपजघघुः
अपजघघिरे
अपघघितारः
अपघघितारः
अपघघिष्यन्ति
अपघघिष्यन्ते
अपघघन्तु
अपघघ्यन्ताम्
अपाघघन्
अपाघघ्यन्त
अपघघेयुः
अपघघ्येरन्
अपघघ्यासुः
अपघघिषीरन्
अपाघाघिषुः / अपाघघिषुः
अपाघघिषत
अपाघघिष्यन्
अपाघघिष्यन्त
मध्यम  एकवचनम्
अपघघसि
अपघघ्यसे
अपजघघिथ
अपजघघिषे
अपघघितासि
अपघघितासे
अपघघिष्यसि
अपघघिष्यसे
अपघघतात् / अपघघताद् / अपघघ
अपघघ्यस्व
अपाघघः
अपाघघ्यथाः
अपघघेः
अपघघ्येथाः
अपघघ्याः
अपघघिषीष्ठाः
अपाघाघीः / अपाघघीः
अपाघघिष्ठाः
अपाघघिष्यः
अपाघघिष्यथाः
मध्यम  द्विवचनम्
अपघघथः
अपघघ्येथे
अपजघघथुः
अपजघघाथे
अपघघितास्थः
अपघघितासाथे
अपघघिष्यथः
अपघघिष्येथे
अपघघतम्
अपघघ्येथाम्
अपाघघतम्
अपाघघ्येथाम्
अपघघेतम्
अपघघ्येयाथाम्
अपघघ्यास्तम्
अपघघिषीयास्थाम्
अपाघाघिष्टम् / अपाघघिष्टम्
अपाघघिषाथाम्
अपाघघिष्यतम्
अपाघघिष्येथाम्
मध्यम  बहुवचनम्
अपघघथ
अपघघ्यध्वे
अपजघघ
अपजघघिध्वे
अपघघितास्थ
अपघघिताध्वे
अपघघिष्यथ
अपघघिष्यध्वे
अपघघत
अपघघ्यध्वम्
अपाघघत
अपाघघ्यध्वम्
अपघघेत
अपघघ्येध्वम्
अपघघ्यास्त
अपघघिषीध्वम्
अपाघाघिष्ट / अपाघघिष्ट
अपाघघिढ्वम्
अपाघघिष्यत
अपाघघिष्यध्वम्
उत्तम  एकवचनम्
अपघघामि
अपघघ्ये
अपजघघ / अपजघाघ
अपजघघे
अपघघितास्मि
अपघघिताहे
अपघघिष्यामि
अपघघिष्ये
अपघघानि
अपघघ्यै
अपाघघम्
अपाघघ्ये
अपघघेयम्
अपघघ्येय
अपघघ्यासम्
अपघघिषीय
अपाघाघिषम् / अपाघघिषम्
अपाघघिषि
अपाघघिष्यम्
अपाघघिष्ये
उत्तम  द्विवचनम्
अपघघावः
अपघघ्यावहे
अपजघघिव
अपजघघिवहे
अपघघितास्वः
अपघघितास्वहे
अपघघिष्यावः
अपघघिष्यावहे
अपघघाव
अपघघ्यावहै
अपाघघाव
अपाघघ्यावहि
अपघघेव
अपघघ्येवहि
अपघघ्यास्व
अपघघिषीवहि
अपाघाघिष्व / अपाघघिष्व
अपाघघिष्वहि
अपाघघिष्याव
अपाघघिष्यावहि
उत्तम  बहुवचनम्
अपघघामः
अपघघ्यामहे
अपजघघिम
अपजघघिमहे
अपघघितास्मः
अपघघितास्महे
अपघघिष्यामः
अपघघिष्यामहे
अपघघाम
अपघघ्यामहै
अपाघघाम
अपाघघ्यामहि
अपघघेम
अपघघ्येमहि
अपघघ्यास्म
अपघघिषीमहि
अपाघाघिष्म / अपाघघिष्म
अपाघघिष्महि
अपाघघिष्याम
अपाघघिष्यामहि
प्रथम पुरुषः  एकवचनम्
अपघघतात् / अपघघताद् / अपघघतु
अपाघघत् / अपाघघद्
अपघघेत् / अपघघेद्
अपघघ्यात् / अपघघ्याद्
अपाघाघीत् / अपाघाघीद् / अपाघघीत् / अपाघघीद्
अपाघघिष्यत् / अपाघघिष्यद्
प्रथमा  द्विवचनम्
अपघघिष्येते
अपघघ्येताम्
अपाघघ्येताम्
अपघघ्येयाताम्
अपघघिषीयास्ताम्
अपाघाघिष्टाम् / अपाघघिष्टाम्
अपाघघिषाताम्
अपाघघिष्यताम्
अपाघघिष्येताम्
प्रथमा  बहुवचनम्
अपघघ्यन्ते
अपघघिष्यन्ति
अपघघिष्यन्ते
अपघघ्यन्ताम्
अपाघघ्यन्त
अपाघाघिषुः / अपाघघिषुः
अपाघघिष्यन्
अपाघघिष्यन्त
मध्यम पुरुषः  एकवचनम्
अपघघतात् / अपघघताद् / अपघघ
अपाघघ्यथाः
अपाघाघीः / अपाघघीः
अपाघघिष्ठाः
अपाघघिष्यथाः
मध्यम पुरुषः  द्विवचनम्
अपघघितास्थः
अपघघितासाथे
अपघघिष्येथे
अपघघ्येथाम्
अपाघघ्येथाम्
अपघघ्येयाथाम्
अपघघिषीयास्थाम्
अपाघाघिष्टम् / अपाघघिष्टम्
अपाघघिषाथाम्
अपाघघिष्यतम्
अपाघघिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अपघघ्यध्वे
अपघघिताध्वे
अपघघिष्यध्वे
अपघघ्यध्वम्
अपाघघ्यध्वम्
अपाघाघिष्ट / अपाघघिष्ट
अपाघघिढ्वम्
अपाघघिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
अपजघघ / अपजघाघ
अपघघितास्मि
अपघघिष्यामि
अपाघाघिषम् / अपाघघिषम्
अपाघघिष्यम्
उत्तम पुरुषः  द्विवचनम्
अपघघ्यावहे
अपघघितास्वः
अपघघितास्वहे
अपघघिष्यावः
अपघघिष्यावहे
अपाघघ्यावहि
अपाघाघिष्व / अपाघघिष्व
अपाघघिष्वहि
अपाघघिष्याव
अपाघघिष्यावहि
उत्तम पुरुषः  बहुवचनम्
अपघघ्यामहे
अपघघितास्मः
अपघघितास्महे
अपघघिष्यामः
अपघघिष्यामहे
अपाघघ्यामहि
अपाघाघिष्म / अपाघघिष्म
अपाघघिष्महि
अपाघघिष्याम
अपाघघिष्यामहि