अप + खद् - खदँ - स्थैर्ये हिंसायां च भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
अपखदति
अपखद्यते
अपचखाद
अपचखदे
अपखदिता
अपखदिता
अपखदिष्यति
अपखदिष्यते
अपखदतात् / अपखदताद् / अपखदतु
अपखद्यताम्
अपाखदत् / अपाखदद्
अपाखद्यत
अपखदेत् / अपखदेद्
अपखद्येत
अपखद्यात् / अपखद्याद्
अपखदिषीष्ट
अपाखादीत् / अपाखादीद् / अपाखदीत् / अपाखदीद्
अपाखादि
अपाखदिष्यत् / अपाखदिष्यद्
अपाखदिष्यत
प्रथम  द्विवचनम्
अपखदतः
अपखद्येते
अपचखदतुः
अपचखदाते
अपखदितारौ
अपखदितारौ
अपखदिष्यतः
अपखदिष्येते
अपखदताम्
अपखद्येताम्
अपाखदताम्
अपाखद्येताम्
अपखदेताम्
अपखद्येयाताम्
अपखद्यास्ताम्
अपखदिषीयास्ताम्
अपाखादिष्टाम् / अपाखदिष्टाम्
अपाखदिषाताम्
अपाखदिष्यताम्
अपाखदिष्येताम्
प्रथम  बहुवचनम्
अपखदन्ति
अपखद्यन्ते
अपचखदुः
अपचखदिरे
अपखदितारः
अपखदितारः
अपखदिष्यन्ति
अपखदिष्यन्ते
अपखदन्तु
अपखद्यन्ताम्
अपाखदन्
अपाखद्यन्त
अपखदेयुः
अपखद्येरन्
अपखद्यासुः
अपखदिषीरन्
अपाखादिषुः / अपाखदिषुः
अपाखदिषत
अपाखदिष्यन्
अपाखदिष्यन्त
मध्यम  एकवचनम्
अपखदसि
अपखद्यसे
अपचखदिथ
अपचखदिषे
अपखदितासि
अपखदितासे
अपखदिष्यसि
अपखदिष्यसे
अपखदतात् / अपखदताद् / अपखद
अपखद्यस्व
अपाखदः
अपाखद्यथाः
अपखदेः
अपखद्येथाः
अपखद्याः
अपखदिषीष्ठाः
अपाखादीः / अपाखदीः
अपाखदिष्ठाः
अपाखदिष्यः
अपाखदिष्यथाः
मध्यम  द्विवचनम्
अपखदथः
अपखद्येथे
अपचखदथुः
अपचखदाथे
अपखदितास्थः
अपखदितासाथे
अपखदिष्यथः
अपखदिष्येथे
अपखदतम्
अपखद्येथाम्
अपाखदतम्
अपाखद्येथाम्
अपखदेतम्
अपखद्येयाथाम्
अपखद्यास्तम्
अपखदिषीयास्थाम्
अपाखादिष्टम् / अपाखदिष्टम्
अपाखदिषाथाम्
अपाखदिष्यतम्
अपाखदिष्येथाम्
मध्यम  बहुवचनम्
अपखदथ
अपखद्यध्वे
अपचखद
अपचखदिध्वे
अपखदितास्थ
अपखदिताध्वे
अपखदिष्यथ
अपखदिष्यध्वे
अपखदत
अपखद्यध्वम्
अपाखदत
अपाखद्यध्वम्
अपखदेत
अपखद्येध्वम्
अपखद्यास्त
अपखदिषीध्वम्
अपाखादिष्ट / अपाखदिष्ट
अपाखदिढ्वम्
अपाखदिष्यत
अपाखदिष्यध्वम्
उत्तम  एकवचनम्
अपखदामि
अपखद्ये
अपचखद / अपचखाद
अपचखदे
अपखदितास्मि
अपखदिताहे
अपखदिष्यामि
अपखदिष्ये
अपखदानि
अपखद्यै
अपाखदम्
अपाखद्ये
अपखदेयम्
अपखद्येय
अपखद्यासम्
अपखदिषीय
अपाखादिषम् / अपाखदिषम्
अपाखदिषि
अपाखदिष्यम्
अपाखदिष्ये
उत्तम  द्विवचनम्
अपखदावः
अपखद्यावहे
अपचखदिव
अपचखदिवहे
अपखदितास्वः
अपखदितास्वहे
अपखदिष्यावः
अपखदिष्यावहे
अपखदाव
अपखद्यावहै
अपाखदाव
अपाखद्यावहि
अपखदेव
अपखद्येवहि
अपखद्यास्व
अपखदिषीवहि
अपाखादिष्व / अपाखदिष्व
अपाखदिष्वहि
अपाखदिष्याव
अपाखदिष्यावहि
उत्तम  बहुवचनम्
अपखदामः
अपखद्यामहे
अपचखदिम
अपचखदिमहे
अपखदितास्मः
अपखदितास्महे
अपखदिष्यामः
अपखदिष्यामहे
अपखदाम
अपखद्यामहै
अपाखदाम
अपाखद्यामहि
अपखदेम
अपखद्येमहि
अपखद्यास्म
अपखदिषीमहि
अपाखादिष्म / अपाखदिष्म
अपाखदिष्महि
अपाखदिष्याम
अपाखदिष्यामहि
प्रथम पुरुषः  एकवचनम्
अपखदतात् / अपखदताद् / अपखदतु
अपाखदत् / अपाखदद्
अपखद्यात् / अपखद्याद्
अपाखादीत् / अपाखादीद् / अपाखदीत् / अपाखदीद्
अपाखदिष्यत् / अपाखदिष्यद्
प्रथमा  द्विवचनम्
अपाखादिष्टाम् / अपाखदिष्टाम्
प्रथमा  बहुवचनम्
अपाखादिषुः / अपाखदिषुः
मध्यम पुरुषः  एकवचनम्
अपखदतात् / अपखदताद् / अपखद
अपाखादीः / अपाखदीः
मध्यम पुरुषः  द्विवचनम्
अपाखादिष्टम् / अपाखदिष्टम्
मध्यम पुरुषः  बहुवचनम्
अपाखादिष्ट / अपाखदिष्ट
उत्तम पुरुषः  एकवचनम्
अपाखादिषम् / अपाखदिषम्
उत्तम पुरुषः  द्विवचनम्
अपाखादिष्व / अपाखदिष्व
उत्तम पुरुषः  बहुवचनम्
अपाखादिष्म / अपाखदिष्म