अप + क्रन्द् - क्रदिँ - वैक्लव्ये वैकल्य इत्येके भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
अपक्रन्दति
अपक्रन्द्यते
अपचक्रन्द
अपचक्रन्दे
अपक्रन्दिता
अपक्रन्दिता
अपक्रन्दिष्यति
अपक्रन्दिष्यते
अपक्रन्दतात् / अपक्रन्दताद् / अपक्रन्दतु
अपक्रन्द्यताम्
अपाक्रन्दत् / अपाक्रन्दद्
अपाक्रन्द्यत
अपक्रन्देत् / अपक्रन्देद्
अपक्रन्द्येत
अपक्रन्द्यात् / अपक्रन्द्याद्
अपक्रन्दिषीष्ट
अपाक्रन्दीत् / अपाक्रन्दीद्
अपाक्रन्दि
अपाक्रन्दिष्यत् / अपाक्रन्दिष्यद्
अपाक्रन्दिष्यत
प्रथम  द्विवचनम्
अपक्रन्दतः
अपक्रन्द्येते
अपचक्रन्दतुः
अपचक्रन्दाते
अपक्रन्दितारौ
अपक्रन्दितारौ
अपक्रन्दिष्यतः
अपक्रन्दिष्येते
अपक्रन्दताम्
अपक्रन्द्येताम्
अपाक्रन्दताम्
अपाक्रन्द्येताम्
अपक्रन्देताम्
अपक्रन्द्येयाताम्
अपक्रन्द्यास्ताम्
अपक्रन्दिषीयास्ताम्
अपाक्रन्दिष्टाम्
अपाक्रन्दिषाताम्
अपाक्रन्दिष्यताम्
अपाक्रन्दिष्येताम्
प्रथम  बहुवचनम्
अपक्रन्दन्ति
अपक्रन्द्यन्ते
अपचक्रन्दुः
अपचक्रन्दिरे
अपक्रन्दितारः
अपक्रन्दितारः
अपक्रन्दिष्यन्ति
अपक्रन्दिष्यन्ते
अपक्रन्दन्तु
अपक्रन्द्यन्ताम्
अपाक्रन्दन्
अपाक्रन्द्यन्त
अपक्रन्देयुः
अपक्रन्द्येरन्
अपक्रन्द्यासुः
अपक्रन्दिषीरन्
अपाक्रन्दिषुः
अपाक्रन्दिषत
अपाक्रन्दिष्यन्
अपाक्रन्दिष्यन्त
मध्यम  एकवचनम्
अपक्रन्दसि
अपक्रन्द्यसे
अपचक्रन्दिथ
अपचक्रन्दिषे
अपक्रन्दितासि
अपक्रन्दितासे
अपक्रन्दिष्यसि
अपक्रन्दिष्यसे
अपक्रन्दतात् / अपक्रन्दताद् / अपक्रन्द
अपक्रन्द्यस्व
अपाक्रन्दः
अपाक्रन्द्यथाः
अपक्रन्देः
अपक्रन्द्येथाः
अपक्रन्द्याः
अपक्रन्दिषीष्ठाः
अपाक्रन्दीः
अपाक्रन्दिष्ठाः
अपाक्रन्दिष्यः
अपाक्रन्दिष्यथाः
मध्यम  द्विवचनम्
अपक्रन्दथः
अपक्रन्द्येथे
अपचक्रन्दथुः
अपचक्रन्दाथे
अपक्रन्दितास्थः
अपक्रन्दितासाथे
अपक्रन्दिष्यथः
अपक्रन्दिष्येथे
अपक्रन्दतम्
अपक्रन्द्येथाम्
अपाक्रन्दतम्
अपाक्रन्द्येथाम्
अपक्रन्देतम्
अपक्रन्द्येयाथाम्
अपक्रन्द्यास्तम्
अपक्रन्दिषीयास्थाम्
अपाक्रन्दिष्टम्
अपाक्रन्दिषाथाम्
अपाक्रन्दिष्यतम्
अपाक्रन्दिष्येथाम्
मध्यम  बहुवचनम्
अपक्रन्दथ
अपक्रन्द्यध्वे
अपचक्रन्द
अपचक्रन्दिध्वे
अपक्रन्दितास्थ
अपक्रन्दिताध्वे
अपक्रन्दिष्यथ
अपक्रन्दिष्यध्वे
अपक्रन्दत
अपक्रन्द्यध्वम्
अपाक्रन्दत
अपाक्रन्द्यध्वम्
अपक्रन्देत
अपक्रन्द्येध्वम्
अपक्रन्द्यास्त
अपक्रन्दिषीध्वम्
अपाक्रन्दिष्ट
अपाक्रन्दिढ्वम्
अपाक्रन्दिष्यत
अपाक्रन्दिष्यध्वम्
उत्तम  एकवचनम्
अपक्रन्दामि
अपक्रन्द्ये
अपचक्रन्द
अपचक्रन्दे
अपक्रन्दितास्मि
अपक्रन्दिताहे
अपक्रन्दिष्यामि
अपक्रन्दिष्ये
अपक्रन्दानि
अपक्रन्द्यै
अपाक्रन्दम्
अपाक्रन्द्ये
अपक्रन्देयम्
अपक्रन्द्येय
अपक्रन्द्यासम्
अपक्रन्दिषीय
अपाक्रन्दिषम्
अपाक्रन्दिषि
अपाक्रन्दिष्यम्
अपाक्रन्दिष्ये
उत्तम  द्विवचनम्
अपक्रन्दावः
अपक्रन्द्यावहे
अपचक्रन्दिव
अपचक्रन्दिवहे
अपक्रन्दितास्वः
अपक्रन्दितास्वहे
अपक्रन्दिष्यावः
अपक्रन्दिष्यावहे
अपक्रन्दाव
अपक्रन्द्यावहै
अपाक्रन्दाव
अपाक्रन्द्यावहि
अपक्रन्देव
अपक्रन्द्येवहि
अपक्रन्द्यास्व
अपक्रन्दिषीवहि
अपाक्रन्दिष्व
अपाक्रन्दिष्वहि
अपाक्रन्दिष्याव
अपाक्रन्दिष्यावहि
उत्तम  बहुवचनम्
अपक्रन्दामः
अपक्रन्द्यामहे
अपचक्रन्दिम
अपचक्रन्दिमहे
अपक्रन्दितास्मः
अपक्रन्दितास्महे
अपक्रन्दिष्यामः
अपक्रन्दिष्यामहे
अपक्रन्दाम
अपक्रन्द्यामहै
अपाक्रन्दाम
अपाक्रन्द्यामहि
अपक्रन्देम
अपक्रन्द्येमहि
अपक्रन्द्यास्म
अपक्रन्दिषीमहि
अपाक्रन्दिष्म
अपाक्रन्दिष्महि
अपाक्रन्दिष्याम
अपाक्रन्दिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
अपक्रन्दतात् / अपक्रन्दताद् / अपक्रन्दतु
अपाक्रन्दत् / अपाक्रन्दद्
अपक्रन्देत् / अपक्रन्देद्
अपक्रन्द्यात् / अपक्रन्द्याद्
अपाक्रन्दीत् / अपाक्रन्दीद्
अपाक्रन्दिष्यत् / अपाक्रन्दिष्यद्
प्रथमा  द्विवचनम्
अपाक्रन्दिष्यताम्
अपाक्रन्दिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
अपक्रन्दतात् / अपक्रन्दताद् / अपक्रन्द
मध्यम पुरुषः  द्विवचनम्
अपाक्रन्दिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अपाक्रन्दिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
अपाक्रन्दिष्यावहि
उत्तम पुरुषः  बहुवचनम्
अपाक्रन्दिष्यामहि