अप + ईख् - ईखँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
अपेखति
अपेख्यते
अपेखाञ्चकार / अपेखांचकार / अपेखाम्बभूव / अपेखांबभूव / अपेखामास
अपेखाञ्चक्रे / अपेखांचक्रे / अपेखाम्बभूवे / अपेखांबभूवे / अपेखामाहे
अपेखिता
अपेखिता
अपेखिष्यति
अपेखिष्यते
अपेखतात् / अपेखताद् / अपेखतु
अपेख्यताम्
अपैखत् / अपैखद्
अपैख्यत
अपेखेत् / अपेखेद्
अपेख्येत
अपेख्यात् / अपेख्याद्
अपेखिषीष्ट
अपैखीत् / अपैखीद्
अपैखि
अपैखिष्यत् / अपैखिष्यद्
अपैखिष्यत
प्रथम  द्विवचनम्
अपेखतः
अपेख्येते
अपेखाञ्चक्रतुः / अपेखांचक्रतुः / अपेखाम्बभूवतुः / अपेखांबभूवतुः / अपेखामासतुः
अपेखाञ्चक्राते / अपेखांचक्राते / अपेखाम्बभूवाते / अपेखांबभूवाते / अपेखामासाते
अपेखितारौ
अपेखितारौ
अपेखिष्यतः
अपेखिष्येते
अपेखताम्
अपेख्येताम्
अपैखताम्
अपैख्येताम्
अपेखेताम्
अपेख्येयाताम्
अपेख्यास्ताम्
अपेखिषीयास्ताम्
अपैखिष्टाम्
अपैखिषाताम्
अपैखिष्यताम्
अपैखिष्येताम्
प्रथम  बहुवचनम्
अपेखन्ति
अपेख्यन्ते
अपेखाञ्चक्रुः / अपेखांचक्रुः / अपेखाम्बभूवुः / अपेखांबभूवुः / अपेखामासुः
अपेखाञ्चक्रिरे / अपेखांचक्रिरे / अपेखाम्बभूविरे / अपेखांबभूविरे / अपेखामासिरे
अपेखितारः
अपेखितारः
अपेखिष्यन्ति
अपेखिष्यन्ते
अपेखन्तु
अपेख्यन्ताम्
अपैखन्
अपैख्यन्त
अपेखेयुः
अपेख्येरन्
अपेख्यासुः
अपेखिषीरन्
अपैखिषुः
अपैखिषत
अपैखिष्यन्
अपैखिष्यन्त
मध्यम  एकवचनम्
अपेखसि
अपेख्यसे
अपेखाञ्चकर्थ / अपेखांचकर्थ / अपेखाम्बभूविथ / अपेखांबभूविथ / अपेखामासिथ
अपेखाञ्चकृषे / अपेखांचकृषे / अपेखाम्बभूविषे / अपेखांबभूविषे / अपेखामासिषे
अपेखितासि
अपेखितासे
अपेखिष्यसि
अपेखिष्यसे
अपेखतात् / अपेखताद् / अपेख
अपेख्यस्व
अपैखः
अपैख्यथाः
अपेखेः
अपेख्येथाः
अपेख्याः
अपेखिषीष्ठाः
अपैखीः
अपैखिष्ठाः
अपैखिष्यः
अपैखिष्यथाः
मध्यम  द्विवचनम्
अपेखथः
अपेख्येथे
अपेखाञ्चक्रथुः / अपेखांचक्रथुः / अपेखाम्बभूवथुः / अपेखांबभूवथुः / अपेखामासथुः
अपेखाञ्चक्राथे / अपेखांचक्राथे / अपेखाम्बभूवाथे / अपेखांबभूवाथे / अपेखामासाथे
अपेखितास्थः
अपेखितासाथे
अपेखिष्यथः
अपेखिष्येथे
अपेखतम्
अपेख्येथाम्
अपैखतम्
अपैख्येथाम्
अपेखेतम्
अपेख्येयाथाम्
अपेख्यास्तम्
अपेखिषीयास्थाम्
अपैखिष्टम्
अपैखिषाथाम्
अपैखिष्यतम्
अपैखिष्येथाम्
मध्यम  बहुवचनम्
अपेखथ
अपेख्यध्वे
अपेखाञ्चक्र / अपेखांचक्र / अपेखाम्बभूव / अपेखांबभूव / अपेखामास
अपेखाञ्चकृढ्वे / अपेखांचकृढ्वे / अपेखाम्बभूविध्वे / अपेखांबभूविध्वे / अपेखाम्बभूविढ्वे / अपेखांबभूविढ्वे / अपेखामासिध्वे
अपेखितास्थ
अपेखिताध्वे
अपेखिष्यथ
अपेखिष्यध्वे
अपेखत
अपेख्यध्वम्
अपैखत
अपैख्यध्वम्
अपेखेत
अपेख्येध्वम्
अपेख्यास्त
अपेखिषीध्वम्
अपैखिष्ट
अपैखिढ्वम्
अपैखिष्यत
अपैखिष्यध्वम्
उत्तम  एकवचनम्
अपेखामि
अपेख्ये
अपेखाञ्चकर / अपेखांचकर / अपेखाञ्चकार / अपेखांचकार / अपेखाम्बभूव / अपेखांबभूव / अपेखामास
अपेखाञ्चक्रे / अपेखांचक्रे / अपेखाम्बभूवे / अपेखांबभूवे / अपेखामाहे
अपेखितास्मि
अपेखिताहे
अपेखिष्यामि
अपेखिष्ये
अपेखानि
अपेख्यै
अपैखम्
अपैख्ये
अपेखेयम्
अपेख्येय
अपेख्यासम्
अपेखिषीय
अपैखिषम्
अपैखिषि
अपैखिष्यम्
अपैखिष्ये
उत्तम  द्विवचनम्
अपेखावः
अपेख्यावहे
अपेखाञ्चकृव / अपेखांचकृव / अपेखाम्बभूविव / अपेखांबभूविव / अपेखामासिव
अपेखाञ्चकृवहे / अपेखांचकृवहे / अपेखाम्बभूविवहे / अपेखांबभूविवहे / अपेखामासिवहे
अपेखितास्वः
अपेखितास्वहे
अपेखिष्यावः
अपेखिष्यावहे
अपेखाव
अपेख्यावहै
अपैखाव
अपैख्यावहि
अपेखेव
अपेख्येवहि
अपेख्यास्व
अपेखिषीवहि
अपैखिष्व
अपैखिष्वहि
अपैखिष्याव
अपैखिष्यावहि
उत्तम  बहुवचनम्
अपेखामः
अपेख्यामहे
अपेखाञ्चकृम / अपेखांचकृम / अपेखाम्बभूविम / अपेखांबभूविम / अपेखामासिम
अपेखाञ्चकृमहे / अपेखांचकृमहे / अपेखाम्बभूविमहे / अपेखांबभूविमहे / अपेखामासिमहे
अपेखितास्मः
अपेखितास्महे
अपेखिष्यामः
अपेखिष्यामहे
अपेखाम
अपेख्यामहै
अपैखाम
अपैख्यामहि
अपेखेम
अपेख्येमहि
अपेख्यास्म
अपेखिषीमहि
अपैखिष्म
अपैखिष्महि
अपैखिष्याम
अपैखिष्यामहि
प्रथम पुरुषः  एकवचनम्
अपेखाञ्चकार / अपेखांचकार / अपेखाम्बभूव / अपेखांबभूव / अपेखामास
अपेखाञ्चक्रे / अपेखांचक्रे / अपेखाम्बभूवे / अपेखांबभूवे / अपेखामाहे
अपेखतात् / अपेखताद् / अपेखतु
अपेख्यात् / अपेख्याद्
अपैखीत् / अपैखीद्
अपैखिष्यत् / अपैखिष्यद्
प्रथमा  द्विवचनम्
अपेखाञ्चक्रतुः / अपेखांचक्रतुः / अपेखाम्बभूवतुः / अपेखांबभूवतुः / अपेखामासतुः
अपेखाञ्चक्राते / अपेखांचक्राते / अपेखाम्बभूवाते / अपेखांबभूवाते / अपेखामासाते
प्रथमा  बहुवचनम्
अपेखाञ्चक्रुः / अपेखांचक्रुः / अपेखाम्बभूवुः / अपेखांबभूवुः / अपेखामासुः
अपेखाञ्चक्रिरे / अपेखांचक्रिरे / अपेखाम्बभूविरे / अपेखांबभूविरे / अपेखामासिरे
मध्यम पुरुषः  एकवचनम्
अपेखाञ्चकर्थ / अपेखांचकर्थ / अपेखाम्बभूविथ / अपेखांबभूविथ / अपेखामासिथ
अपेखाञ्चकृषे / अपेखांचकृषे / अपेखाम्बभूविषे / अपेखांबभूविषे / अपेखामासिषे
अपेखतात् / अपेखताद् / अपेख
मध्यम पुरुषः  द्विवचनम्
अपेखाञ्चक्रथुः / अपेखांचक्रथुः / अपेखाम्बभूवथुः / अपेखांबभूवथुः / अपेखामासथुः
अपेखाञ्चक्राथे / अपेखांचक्राथे / अपेखाम्बभूवाथे / अपेखांबभूवाथे / अपेखामासाथे
मध्यम पुरुषः  बहुवचनम्
अपेखाञ्चक्र / अपेखांचक्र / अपेखाम्बभूव / अपेखांबभूव / अपेखामास
अपेखाञ्चकृढ्वे / अपेखांचकृढ्वे / अपेखाम्बभूविध्वे / अपेखांबभूविध्वे / अपेखाम्बभूविढ्वे / अपेखांबभूविढ्वे / अपेखामासिध्वे
उत्तम पुरुषः  एकवचनम्
अपेखाञ्चकर / अपेखांचकर / अपेखाञ्चकार / अपेखांचकार / अपेखाम्बभूव / अपेखांबभूव / अपेखामास
अपेखाञ्चक्रे / अपेखांचक्रे / अपेखाम्बभूवे / अपेखांबभूवे / अपेखामाहे
उत्तम पुरुषः  द्विवचनम्
अपेखाञ्चकृव / अपेखांचकृव / अपेखाम्बभूविव / अपेखांबभूविव / अपेखामासिव
अपेखाञ्चकृवहे / अपेखांचकृवहे / अपेखाम्बभूविवहे / अपेखांबभूविवहे / अपेखामासिवहे
उत्तम पुरुषः  बहुवचनम्
अपेखाञ्चकृम / अपेखांचकृम / अपेखाम्बभूविम / अपेखांबभूविम / अपेखामासिम
अपेखाञ्चकृमहे / अपेखांचकृमहे / अपेखाम्बभूविमहे / अपेखांबभूविमहे / अपेखामासिमहे