अप + इङ्ग् - इगिँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
अपेङ्गति
अपेङ्ग्यते
अपेङ्ग
अपेङ्गे
अपेङ्गिता
अपेङ्गिता
अपेङ्गिष्यति
अपेङ्गिष्यते
अपेङ्गतात् / अपेङ्गताद् / अपेङ्गतु
अपेङ्ग्यताम्
अपैङ्गत् / अपैङ्गद्
अपैङ्ग्यत
अपेङ्गेत् / अपेङ्गेद्
अपेङ्ग्येत
अपेङ्ग्यात् / अपेङ्ग्याद्
अपेङ्गिषीष्ट
अपैङ्गीत् / अपैङ्गीद्
अपैङ्गि
अपैङ्गिष्यत् / अपैङ्गिष्यद्
अपैङ्गिष्यत
प्रथम  द्विवचनम्
अपेङ्गतः
अपेङ्ग्येते
अपेङ्गतुः
अपेङ्गाते
अपेङ्गितारौ
अपेङ्गितारौ
अपेङ्गिष्यतः
अपेङ्गिष्येते
अपेङ्गताम्
अपेङ्ग्येताम्
अपैङ्गताम्
अपैङ्ग्येताम्
अपेङ्गेताम्
अपेङ्ग्येयाताम्
अपेङ्ग्यास्ताम्
अपेङ्गिषीयास्ताम्
अपैङ्गिष्टाम्
अपैङ्गिषाताम्
अपैङ्गिष्यताम्
अपैङ्गिष्येताम्
प्रथम  बहुवचनम्
अपेङ्गन्ति
अपेङ्ग्यन्ते
अपेङ्गुः
अपेङ्गिरे
अपेङ्गितारः
अपेङ्गितारः
अपेङ्गिष्यन्ति
अपेङ्गिष्यन्ते
अपेङ्गन्तु
अपेङ्ग्यन्ताम्
अपैङ्गन्
अपैङ्ग्यन्त
अपेङ्गेयुः
अपेङ्ग्येरन्
अपेङ्ग्यासुः
अपेङ्गिषीरन्
अपैङ्गिषुः
अपैङ्गिषत
अपैङ्गिष्यन्
अपैङ्गिष्यन्त
मध्यम  एकवचनम्
अपेङ्गसि
अपेङ्ग्यसे
अपेङ्गिथ
अपेङ्गिषे
अपेङ्गितासि
अपेङ्गितासे
अपेङ्गिष्यसि
अपेङ्गिष्यसे
अपेङ्गतात् / अपेङ्गताद् / अपेङ्ग
अपेङ्ग्यस्व
अपैङ्गः
अपैङ्ग्यथाः
अपेङ्गेः
अपेङ्ग्येथाः
अपेङ्ग्याः
अपेङ्गिषीष्ठाः
अपैङ्गीः
अपैङ्गिष्ठाः
अपैङ्गिष्यः
अपैङ्गिष्यथाः
मध्यम  द्विवचनम्
अपेङ्गथः
अपेङ्ग्येथे
अपेङ्गथुः
अपेङ्गाथे
अपेङ्गितास्थः
अपेङ्गितासाथे
अपेङ्गिष्यथः
अपेङ्गिष्येथे
अपेङ्गतम्
अपेङ्ग्येथाम्
अपैङ्गतम्
अपैङ्ग्येथाम्
अपेङ्गेतम्
अपेङ्ग्येयाथाम्
अपेङ्ग्यास्तम्
अपेङ्गिषीयास्थाम्
अपैङ्गिष्टम्
अपैङ्गिषाथाम्
अपैङ्गिष्यतम्
अपैङ्गिष्येथाम्
मध्यम  बहुवचनम्
अपेङ्गथ
अपेङ्ग्यध्वे
अपेङ्ग
अपेङ्गिध्वे
अपेङ्गितास्थ
अपेङ्गिताध्वे
अपेङ्गिष्यथ
अपेङ्गिष्यध्वे
अपेङ्गत
अपेङ्ग्यध्वम्
अपैङ्गत
अपैङ्ग्यध्वम्
अपेङ्गेत
अपेङ्ग्येध्वम्
अपेङ्ग्यास्त
अपेङ्गिषीध्वम्
अपैङ्गिष्ट
अपैङ्गिढ्वम्
अपैङ्गिष्यत
अपैङ्गिष्यध्वम्
उत्तम  एकवचनम्
अपेङ्गामि
अपेङ्ग्ये
अपेङ्ग
अपेङ्गे
अपेङ्गितास्मि
अपेङ्गिताहे
अपेङ्गिष्यामि
अपेङ्गिष्ये
अपेङ्गानि
अपेङ्ग्यै
अपैङ्गम्
अपैङ्ग्ये
अपेङ्गेयम्
अपेङ्ग्येय
अपेङ्ग्यासम्
अपेङ्गिषीय
अपैङ्गिषम्
अपैङ्गिषि
अपैङ्गिष्यम्
अपैङ्गिष्ये
उत्तम  द्विवचनम्
अपेङ्गावः
अपेङ्ग्यावहे
अपेङ्गिव
अपेङ्गिवहे
अपेङ्गितास्वः
अपेङ्गितास्वहे
अपेङ्गिष्यावः
अपेङ्गिष्यावहे
अपेङ्गाव
अपेङ्ग्यावहै
अपैङ्गाव
अपैङ्ग्यावहि
अपेङ्गेव
अपेङ्ग्येवहि
अपेङ्ग्यास्व
अपेङ्गिषीवहि
अपैङ्गिष्व
अपैङ्गिष्वहि
अपैङ्गिष्याव
अपैङ्गिष्यावहि
उत्तम  बहुवचनम्
अपेङ्गामः
अपेङ्ग्यामहे
अपेङ्गिम
अपेङ्गिमहे
अपेङ्गितास्मः
अपेङ्गितास्महे
अपेङ्गिष्यामः
अपेङ्गिष्यामहे
अपेङ्गाम
अपेङ्ग्यामहै
अपैङ्गाम
अपैङ्ग्यामहि
अपेङ्गेम
अपेङ्ग्येमहि
अपेङ्ग्यास्म
अपेङ्गिषीमहि
अपैङ्गिष्म
अपैङ्गिष्महि
अपैङ्गिष्याम
अपैङ्गिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
अपेङ्गतात् / अपेङ्गताद् / अपेङ्गतु
अपैङ्गत् / अपैङ्गद्
अपेङ्गेत् / अपेङ्गेद्
अपेङ्ग्यात् / अपेङ्ग्याद्
अपैङ्गीत् / अपैङ्गीद्
अपैङ्गिष्यत् / अपैङ्गिष्यद्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
अपेङ्गतात् / अपेङ्गताद् / अपेङ्ग
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्