अप + अर्द् - अर्दँ - गतौ याचने च भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
अपार्दति
अपार्द्यते
अपानर्द
अपानर्दे
अपार्दिता
अपार्दिता
अपार्दिष्यति
अपार्दिष्यते
अपार्दतात् / अपार्दताद् / अपार्दतु
अपार्द्यताम्
अपार्दत् / अपार्दद्
अपार्द्यत
अपार्देत् / अपार्देद्
अपार्द्येत
अपार्द्यात् / अपार्द्याद्
अपार्दिषीष्ट
अपार्दीत् / अपार्दीद्
अपार्दि
अपार्दिष्यत् / अपार्दिष्यद्
अपार्दिष्यत
प्रथम  द्विवचनम्
अपार्दतः
अपार्द्येते
अपानर्दतुः
अपानर्दाते
अपार्दितारौ
अपार्दितारौ
अपार्दिष्यतः
अपार्दिष्येते
अपार्दताम्
अपार्द्येताम्
अपार्दताम्
अपार्द्येताम्
अपार्देताम्
अपार्द्येयाताम्
अपार्द्यास्ताम्
अपार्दिषीयास्ताम्
अपार्दिष्टाम्
अपार्दिषाताम्
अपार्दिष्यताम्
अपार्दिष्येताम्
प्रथम  बहुवचनम्
अपार्दन्ति
अपार्द्यन्ते
अपानर्दुः
अपानर्दिरे
अपार्दितारः
अपार्दितारः
अपार्दिष्यन्ति
अपार्दिष्यन्ते
अपार्दन्तु
अपार्द्यन्ताम्
अपार्दन्
अपार्द्यन्त
अपार्देयुः
अपार्द्येरन्
अपार्द्यासुः
अपार्दिषीरन्
अपार्दिषुः
अपार्दिषत
अपार्दिष्यन्
अपार्दिष्यन्त
मध्यम  एकवचनम्
अपार्दसि
अपार्द्यसे
अपानर्दिथ
अपानर्दिषे
अपार्दितासि
अपार्दितासे
अपार्दिष्यसि
अपार्दिष्यसे
अपार्दतात् / अपार्दताद् / अपार्द
अपार्द्यस्व
अपार्दः
अपार्द्यथाः
अपार्देः
अपार्द्येथाः
अपार्द्याः
अपार्दिषीष्ठाः
अपार्दीः
अपार्दिष्ठाः
अपार्दिष्यः
अपार्दिष्यथाः
मध्यम  द्विवचनम्
अपार्दथः
अपार्द्येथे
अपानर्दथुः
अपानर्दाथे
अपार्दितास्थः
अपार्दितासाथे
अपार्दिष्यथः
अपार्दिष्येथे
अपार्दतम्
अपार्द्येथाम्
अपार्दतम्
अपार्द्येथाम्
अपार्देतम्
अपार्द्येयाथाम्
अपार्द्यास्तम्
अपार्दिषीयास्थाम्
अपार्दिष्टम्
अपार्दिषाथाम्
अपार्दिष्यतम्
अपार्दिष्येथाम्
मध्यम  बहुवचनम्
अपार्दथ
अपार्द्यध्वे
अपानर्द
अपानर्दिध्वे
अपार्दितास्थ
अपार्दिताध्वे
अपार्दिष्यथ
अपार्दिष्यध्वे
अपार्दत
अपार्द्यध्वम्
अपार्दत
अपार्द्यध्वम्
अपार्देत
अपार्द्येध्वम्
अपार्द्यास्त
अपार्दिषीध्वम्
अपार्दिष्ट
अपार्दिढ्वम्
अपार्दिष्यत
अपार्दिष्यध्वम्
उत्तम  एकवचनम्
अपार्दामि
अपार्द्ये
अपानर्द
अपानर्दे
अपार्दितास्मि
अपार्दिताहे
अपार्दिष्यामि
अपार्दिष्ये
अपार्दानि
अपार्द्यै
अपार्दम्
अपार्द्ये
अपार्देयम्
अपार्द्येय
अपार्द्यासम्
अपार्दिषीय
अपार्दिषम्
अपार्दिषि
अपार्दिष्यम्
अपार्दिष्ये
उत्तम  द्विवचनम्
अपार्दावः
अपार्द्यावहे
अपानर्दिव
अपानर्दिवहे
अपार्दितास्वः
अपार्दितास्वहे
अपार्दिष्यावः
अपार्दिष्यावहे
अपार्दाव
अपार्द्यावहै
अपार्दाव
अपार्द्यावहि
अपार्देव
अपार्द्येवहि
अपार्द्यास्व
अपार्दिषीवहि
अपार्दिष्व
अपार्दिष्वहि
अपार्दिष्याव
अपार्दिष्यावहि
उत्तम  बहुवचनम्
अपार्दामः
अपार्द्यामहे
अपानर्दिम
अपानर्दिमहे
अपार्दितास्मः
अपार्दितास्महे
अपार्दिष्यामः
अपार्दिष्यामहे
अपार्दाम
अपार्द्यामहै
अपार्दाम
अपार्द्यामहि
अपार्देम
अपार्द्येमहि
अपार्द्यास्म
अपार्दिषीमहि
अपार्दिष्म
अपार्दिष्महि
अपार्दिष्याम
अपार्दिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
अपार्दतात् / अपार्दताद् / अपार्दतु
अपार्दत् / अपार्दद्
अपार्देत् / अपार्देद्
अपार्द्यात् / अपार्द्याद्
अपार्दीत् / अपार्दीद्
अपार्दिष्यत् / अपार्दिष्यद्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
अपार्दतात् / अपार्दताद् / अपार्द
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्