अपि + स्पर्ध् - स्पर्धँ - सङ्घर्षे भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
अपिस्पर्धते
अपिस्पर्ध्यते
अपिपस्पर्धे
अपिपस्पर्धे
अपिस्पर्धिता
अपिस्पर्धिता
अपिस्पर्धिष्यते
अपिस्पर्धिष्यते
अपिस्पर्धताम्
अपिस्पर्ध्यताम्
अप्यस्पर्धत
अप्यस्पर्ध्यत
अपिस्पर्धेत
अपिस्पर्ध्येत
अपिस्पर्धिषीष्ट
अपिस्पर्धिषीष्ट
अप्यस्पर्धिष्ट
अप्यस्पर्धि
अप्यस्पर्धिष्यत
अप्यस्पर्धिष्यत
प्रथम  द्विवचनम्
अपिस्पर्धेते
अपिस्पर्ध्येते
अपिपस्पर्धाते
अपिपस्पर्धाते
अपिस्पर्धितारौ
अपिस्पर्धितारौ
अपिस्पर्धिष्येते
अपिस्पर्धिष्येते
अपिस्पर्धेताम्
अपिस्पर्ध्येताम्
अप्यस्पर्धेताम्
अप्यस्पर्ध्येताम्
अपिस्पर्धेयाताम्
अपिस्पर्ध्येयाताम्
अपिस्पर्धिषीयास्ताम्
अपिस्पर्धिषीयास्ताम्
अप्यस्पर्धिषाताम्
अप्यस्पर्धिषाताम्
अप्यस्पर्धिष्येताम्
अप्यस्पर्धिष्येताम्
प्रथम  बहुवचनम्
अपिस्पर्धन्ते
अपिस्पर्ध्यन्ते
अपिपस्पर्धिरे
अपिपस्पर्धिरे
अपिस्पर्धितारः
अपिस्पर्धितारः
अपिस्पर्धिष्यन्ते
अपिस्पर्धिष्यन्ते
अपिस्पर्धन्ताम्
अपिस्पर्ध्यन्ताम्
अप्यस्पर्धन्त
अप्यस्पर्ध्यन्त
अपिस्पर्धेरन्
अपिस्पर्ध्येरन्
अपिस्पर्धिषीरन्
अपिस्पर्धिषीरन्
अप्यस्पर्धिषत
अप्यस्पर्धिषत
अप्यस्पर्धिष्यन्त
अप्यस्पर्धिष्यन्त
मध्यम  एकवचनम्
अपिस्पर्धसे
अपिस्पर्ध्यसे
अपिपस्पर्धिषे
अपिपस्पर्धिषे
अपिस्पर्धितासे
अपिस्पर्धितासे
अपिस्पर्धिष्यसे
अपिस्पर्धिष्यसे
अपिस्पर्धस्व
अपिस्पर्ध्यस्व
अप्यस्पर्धथाः
अप्यस्पर्ध्यथाः
अपिस्पर्धेथाः
अपिस्पर्ध्येथाः
अपिस्पर्धिषीष्ठाः
अपिस्पर्धिषीष्ठाः
अप्यस्पर्धिष्ठाः
अप्यस्पर्धिष्ठाः
अप्यस्पर्धिष्यथाः
अप्यस्पर्धिष्यथाः
मध्यम  द्विवचनम्
अपिस्पर्धेथे
अपिस्पर्ध्येथे
अपिपस्पर्धाथे
अपिपस्पर्धाथे
अपिस्पर्धितासाथे
अपिस्पर्धितासाथे
अपिस्पर्धिष्येथे
अपिस्पर्धिष्येथे
अपिस्पर्धेथाम्
अपिस्पर्ध्येथाम्
अप्यस्पर्धेथाम्
अप्यस्पर्ध्येथाम्
अपिस्पर्धेयाथाम्
अपिस्पर्ध्येयाथाम्
अपिस्पर्धिषीयास्थाम्
अपिस्पर्धिषीयास्थाम्
अप्यस्पर्धिषाथाम्
अप्यस्पर्धिषाथाम्
अप्यस्पर्धिष्येथाम्
अप्यस्पर्धिष्येथाम्
मध्यम  बहुवचनम्
अपिस्पर्धध्वे
अपिस्पर्ध्यध्वे
अपिपस्पर्धिध्वे
अपिपस्पर्धिध्वे
अपिस्पर्धिताध्वे
अपिस्पर्धिताध्वे
अपिस्पर्धिष्यध्वे
अपिस्पर्धिष्यध्वे
अपिस्पर्धध्वम्
अपिस्पर्ध्यध्वम्
अप्यस्पर्धध्वम्
अप्यस्पर्ध्यध्वम्
अपिस्पर्धेध्वम्
अपिस्पर्ध्येध्वम्
अपिस्पर्धिषीध्वम्
अपिस्पर्धिषीध्वम्
अप्यस्पर्धिढ्वम्
अप्यस्पर्धिढ्वम्
अप्यस्पर्धिष्यध्वम्
अप्यस्पर्धिष्यध्वम्
उत्तम  एकवचनम्
अपिस्पर्धे
अपिस्पर्ध्ये
अपिपस्पर्धे
अपिपस्पर्धे
अपिस्पर्धिताहे
अपिस्पर्धिताहे
अपिस्पर्धिष्ये
अपिस्पर्धिष्ये
अपिस्पर्धै
अपिस्पर्ध्यै
अप्यस्पर्धे
अप्यस्पर्ध्ये
अपिस्पर्धेय
अपिस्पर्ध्येय
अपिस्पर्धिषीय
अपिस्पर्धिषीय
अप्यस्पर्धिषि
अप्यस्पर्धिषि
अप्यस्पर्धिष्ये
अप्यस्पर्धिष्ये
उत्तम  द्विवचनम्
अपिस्पर्धावहे
अपिस्पर्ध्यावहे
अपिपस्पर्धिवहे
अपिपस्पर्धिवहे
अपिस्पर्धितास्वहे
अपिस्पर्धितास्वहे
अपिस्पर्धिष्यावहे
अपिस्पर्धिष्यावहे
अपिस्पर्धावहै
अपिस्पर्ध्यावहै
अप्यस्पर्धावहि
अप्यस्पर्ध्यावहि
अपिस्पर्धेवहि
अपिस्पर्ध्येवहि
अपिस्पर्धिषीवहि
अपिस्पर्धिषीवहि
अप्यस्पर्धिष्वहि
अप्यस्पर्धिष्वहि
अप्यस्पर्धिष्यावहि
अप्यस्पर्धिष्यावहि
उत्तम  बहुवचनम्
अपिस्पर्धामहे
अपिस्पर्ध्यामहे
अपिपस्पर्धिमहे
अपिपस्पर्धिमहे
अपिस्पर्धितास्महे
अपिस्पर्धितास्महे
अपिस्पर्धिष्यामहे
अपिस्पर्धिष्यामहे
अपिस्पर्धामहै
अपिस्पर्ध्यामहै
अप्यस्पर्धामहि
अप्यस्पर्ध्यामहि
अपिस्पर्धेमहि
अपिस्पर्ध्येमहि
अपिस्पर्धिषीमहि
अपिस्पर्धिषीमहि
अप्यस्पर्धिष्महि
अप्यस्पर्धिष्महि
अप्यस्पर्धिष्यामहि
अप्यस्पर्धिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
अप्यस्पर्ध्येताम्
अप्यस्पर्धिष्येताम्
अप्यस्पर्धिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अप्यस्पर्ध्येथाम्
अप्यस्पर्धिष्येथाम्
अप्यस्पर्धिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अप्यस्पर्ध्यध्वम्
अप्यस्पर्धिष्यध्वम्
अप्यस्पर्धिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
अप्यस्पर्धिष्यावहि
अप्यस्पर्धिष्यावहि
उत्तम पुरुषः  बहुवचनम्
अप्यस्पर्धिष्यामहि
अप्यस्पर्धिष्यामहि