अपि + श्रन्थ् - श्रथिँ - शैथिल्ये भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
अपिश्रन्थते
अपिश्रन्थ्यते
अपिशश्रन्थे
अपिशश्रन्थे
अपिश्रन्थिता
अपिश्रन्थिता
अपिश्रन्थिष्यते
अपिश्रन्थिष्यते
अपिश्रन्थताम्
अपिश्रन्थ्यताम्
अप्यश्रन्थत
अप्यश्रन्थ्यत
अपिश्रन्थेत
अपिश्रन्थ्येत
अपिश्रन्थिषीष्ट
अपिश्रन्थिषीष्ट
अप्यश्रन्थिष्ट
अप्यश्रन्थि
अप्यश्रन्थिष्यत
अप्यश्रन्थिष्यत
प्रथम  द्विवचनम्
अपिश्रन्थेते
अपिश्रन्थ्येते
अपिशश्रन्थाते
अपिशश्रन्थाते
अपिश्रन्थितारौ
अपिश्रन्थितारौ
अपिश्रन्थिष्येते
अपिश्रन्थिष्येते
अपिश्रन्थेताम्
अपिश्रन्थ्येताम्
अप्यश्रन्थेताम्
अप्यश्रन्थ्येताम्
अपिश्रन्थेयाताम्
अपिश्रन्थ्येयाताम्
अपिश्रन्थिषीयास्ताम्
अपिश्रन्थिषीयास्ताम्
अप्यश्रन्थिषाताम्
अप्यश्रन्थिषाताम्
अप्यश्रन्थिष्येताम्
अप्यश्रन्थिष्येताम्
प्रथम  बहुवचनम्
अपिश्रन्थन्ते
अपिश्रन्थ्यन्ते
अपिशश्रन्थिरे
अपिशश्रन्थिरे
अपिश्रन्थितारः
अपिश्रन्थितारः
अपिश्रन्थिष्यन्ते
अपिश्रन्थिष्यन्ते
अपिश्रन्थन्ताम्
अपिश्रन्थ्यन्ताम्
अप्यश्रन्थन्त
अप्यश्रन्थ्यन्त
अपिश्रन्थेरन्
अपिश्रन्थ्येरन्
अपिश्रन्थिषीरन्
अपिश्रन्थिषीरन्
अप्यश्रन्थिषत
अप्यश्रन्थिषत
अप्यश्रन्थिष्यन्त
अप्यश्रन्थिष्यन्त
मध्यम  एकवचनम्
अपिश्रन्थसे
अपिश्रन्थ्यसे
अपिशश्रन्थिषे
अपिशश्रन्थिषे
अपिश्रन्थितासे
अपिश्रन्थितासे
अपिश्रन्थिष्यसे
अपिश्रन्थिष्यसे
अपिश्रन्थस्व
अपिश्रन्थ्यस्व
अप्यश्रन्थथाः
अप्यश्रन्थ्यथाः
अपिश्रन्थेथाः
अपिश्रन्थ्येथाः
अपिश्रन्थिषीष्ठाः
अपिश्रन्थिषीष्ठाः
अप्यश्रन्थिष्ठाः
अप्यश्रन्थिष्ठाः
अप्यश्रन्थिष्यथाः
अप्यश्रन्थिष्यथाः
मध्यम  द्विवचनम्
अपिश्रन्थेथे
अपिश्रन्थ्येथे
अपिशश्रन्थाथे
अपिशश्रन्थाथे
अपिश्रन्थितासाथे
अपिश्रन्थितासाथे
अपिश्रन्थिष्येथे
अपिश्रन्थिष्येथे
अपिश्रन्थेथाम्
अपिश्रन्थ्येथाम्
अप्यश्रन्थेथाम्
अप्यश्रन्थ्येथाम्
अपिश्रन्थेयाथाम्
अपिश्रन्थ्येयाथाम्
अपिश्रन्थिषीयास्थाम्
अपिश्रन्थिषीयास्थाम्
अप्यश्रन्थिषाथाम्
अप्यश्रन्थिषाथाम्
अप्यश्रन्थिष्येथाम्
अप्यश्रन्थिष्येथाम्
मध्यम  बहुवचनम्
अपिश्रन्थध्वे
अपिश्रन्थ्यध्वे
अपिशश्रन्थिध्वे
अपिशश्रन्थिध्वे
अपिश्रन्थिताध्वे
अपिश्रन्थिताध्वे
अपिश्रन्थिष्यध्वे
अपिश्रन्थिष्यध्वे
अपिश्रन्थध्वम्
अपिश्रन्थ्यध्वम्
अप्यश्रन्थध्वम्
अप्यश्रन्थ्यध्वम्
अपिश्रन्थेध्वम्
अपिश्रन्थ्येध्वम्
अपिश्रन्थिषीध्वम्
अपिश्रन्थिषीध्वम्
अप्यश्रन्थिढ्वम्
अप्यश्रन्थिढ्वम्
अप्यश्रन्थिष्यध्वम्
अप्यश्रन्थिष्यध्वम्
उत्तम  एकवचनम्
अपिश्रन्थे
अपिश्रन्थ्ये
अपिशश्रन्थे
अपिशश्रन्थे
अपिश्रन्थिताहे
अपिश्रन्थिताहे
अपिश्रन्थिष्ये
अपिश्रन्थिष्ये
अपिश्रन्थै
अपिश्रन्थ्यै
अप्यश्रन्थे
अप्यश्रन्थ्ये
अपिश्रन्थेय
अपिश्रन्थ्येय
अपिश्रन्थिषीय
अपिश्रन्थिषीय
अप्यश्रन्थिषि
अप्यश्रन्थिषि
अप्यश्रन्थिष्ये
अप्यश्रन्थिष्ये
उत्तम  द्विवचनम्
अपिश्रन्थावहे
अपिश्रन्थ्यावहे
अपिशश्रन्थिवहे
अपिशश्रन्थिवहे
अपिश्रन्थितास्वहे
अपिश्रन्थितास्वहे
अपिश्रन्थिष्यावहे
अपिश्रन्थिष्यावहे
अपिश्रन्थावहै
अपिश्रन्थ्यावहै
अप्यश्रन्थावहि
अप्यश्रन्थ्यावहि
अपिश्रन्थेवहि
अपिश्रन्थ्येवहि
अपिश्रन्थिषीवहि
अपिश्रन्थिषीवहि
अप्यश्रन्थिष्वहि
अप्यश्रन्थिष्वहि
अप्यश्रन्थिष्यावहि
अप्यश्रन्थिष्यावहि
उत्तम  बहुवचनम्
अपिश्रन्थामहे
अपिश्रन्थ्यामहे
अपिशश्रन्थिमहे
अपिशश्रन्थिमहे
अपिश्रन्थितास्महे
अपिश्रन्थितास्महे
अपिश्रन्थिष्यामहे
अपिश्रन्थिष्यामहे
अपिश्रन्थामहै
अपिश्रन्थ्यामहै
अप्यश्रन्थामहि
अप्यश्रन्थ्यामहि
अपिश्रन्थेमहि
अपिश्रन्थ्येमहि
अपिश्रन्थिषीमहि
अपिश्रन्थिषीमहि
अप्यश्रन्थिष्महि
अप्यश्रन्थिष्महि
अप्यश्रन्थिष्यामहि
अप्यश्रन्थिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
अप्यश्रन्थ्येताम्
अप्यश्रन्थिष्येताम्
अप्यश्रन्थिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अप्यश्रन्थ्येथाम्
अप्यश्रन्थिष्येथाम्
अप्यश्रन्थिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अप्यश्रन्थ्यध्वम्
अप्यश्रन्थिष्यध्वम्
अप्यश्रन्थिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
अप्यश्रन्थिष्यावहि
अप्यश्रन्थिष्यावहि
उत्तम पुरुषः  बहुवचनम्
अप्यश्रन्थिष्यामहि
अप्यश्रन्थिष्यामहि