अपि + श्चुत् - श्चुतिँर् - आसेचने इत्येके भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
अपिश्चोतति
अपिश्चुत्यते
अपिचुश्चोत
अपिचुश्चुते
अपिश्चोतिता
अपिश्चोतिता
अपिश्चोतिष्यति
अपिश्चोतिष्यते
अपिश्चोततात् / अपिश्चोतताद् / अपिश्चोततु
अपिश्चुत्यताम्
अप्यश्चोतत् / अप्यश्चोतद्
अप्यश्चुत्यत
अपिश्चोतेत् / अपिश्चोतेद्
अपिश्चुत्येत
अपिश्चुत्यात् / अपिश्चुत्याद्
अपिश्चोतिषीष्ट
अप्यश्चुतत् / अप्यश्चुतद् / अप्यश्चोतीत् / अप्यश्चोतीद्
अप्यश्चोति
अप्यश्चोतिष्यत् / अप्यश्चोतिष्यद्
अप्यश्चोतिष्यत
प्रथम  द्विवचनम्
अपिश्चोततः
अपिश्चुत्येते
अपिचुश्चुततुः
अपिचुश्चुताते
अपिश्चोतितारौ
अपिश्चोतितारौ
अपिश्चोतिष्यतः
अपिश्चोतिष्येते
अपिश्चोतताम्
अपिश्चुत्येताम्
अप्यश्चोतताम्
अप्यश्चुत्येताम्
अपिश्चोतेताम्
अपिश्चुत्येयाताम्
अपिश्चुत्यास्ताम्
अपिश्चोतिषीयास्ताम्
अप्यश्चुतताम् / अप्यश्चोतिष्टाम्
अप्यश्चोतिषाताम्
अप्यश्चोतिष्यताम्
अप्यश्चोतिष्येताम्
प्रथम  बहुवचनम्
अपिश्चोतन्ति
अपिश्चुत्यन्ते
अपिचुश्चुतुः
अपिचुश्चुतिरे
अपिश्चोतितारः
अपिश्चोतितारः
अपिश्चोतिष्यन्ति
अपिश्चोतिष्यन्ते
अपिश्चोतन्तु
अपिश्चुत्यन्ताम्
अप्यश्चोतन्
अप्यश्चुत्यन्त
अपिश्चोतेयुः
अपिश्चुत्येरन्
अपिश्चुत्यासुः
अपिश्चोतिषीरन्
अप्यश्चुतन् / अप्यश्चोतिषुः
अप्यश्चोतिषत
अप्यश्चोतिष्यन्
अप्यश्चोतिष्यन्त
मध्यम  एकवचनम्
अपिश्चोतसि
अपिश्चुत्यसे
अपिचुश्चोतिथ
अपिचुश्चुतिषे
अपिश्चोतितासि
अपिश्चोतितासे
अपिश्चोतिष्यसि
अपिश्चोतिष्यसे
अपिश्चोततात् / अपिश्चोतताद् / अपिश्चोत
अपिश्चुत्यस्व
अप्यश्चोतः
अप्यश्चुत्यथाः
अपिश्चोतेः
अपिश्चुत्येथाः
अपिश्चुत्याः
अपिश्चोतिषीष्ठाः
अप्यश्चुतः / अप्यश्चोतीः
अप्यश्चोतिष्ठाः
अप्यश्चोतिष्यः
अप्यश्चोतिष्यथाः
मध्यम  द्विवचनम्
अपिश्चोतथः
अपिश्चुत्येथे
अपिचुश्चुतथुः
अपिचुश्चुताथे
अपिश्चोतितास्थः
अपिश्चोतितासाथे
अपिश्चोतिष्यथः
अपिश्चोतिष्येथे
अपिश्चोततम्
अपिश्चुत्येथाम्
अप्यश्चोततम्
अप्यश्चुत्येथाम्
अपिश्चोतेतम्
अपिश्चुत्येयाथाम्
अपिश्चुत्यास्तम्
अपिश्चोतिषीयास्थाम्
अप्यश्चुततम् / अप्यश्चोतिष्टम्
अप्यश्चोतिषाथाम्
अप्यश्चोतिष्यतम्
अप्यश्चोतिष्येथाम्
मध्यम  बहुवचनम्
अपिश्चोतथ
अपिश्चुत्यध्वे
अपिचुश्चुत
अपिचुश्चुतिध्वे
अपिश्चोतितास्थ
अपिश्चोतिताध्वे
अपिश्चोतिष्यथ
अपिश्चोतिष्यध्वे
अपिश्चोतत
अपिश्चुत्यध्वम्
अप्यश्चोतत
अप्यश्चुत्यध्वम्
अपिश्चोतेत
अपिश्चुत्येध्वम्
अपिश्चुत्यास्त
अपिश्चोतिषीध्वम्
अप्यश्चुतत / अप्यश्चोतिष्ट
अप्यश्चोतिढ्वम्
अप्यश्चोतिष्यत
अप्यश्चोतिष्यध्वम्
उत्तम  एकवचनम्
अपिश्चोतामि
अपिश्चुत्ये
अपिचुश्चोत
अपिचुश्चुते
अपिश्चोतितास्मि
अपिश्चोतिताहे
अपिश्चोतिष्यामि
अपिश्चोतिष्ये
अपिश्चोतानि
अपिश्चुत्यै
अप्यश्चोतम्
अप्यश्चुत्ये
अपिश्चोतेयम्
अपिश्चुत्येय
अपिश्चुत्यासम्
अपिश्चोतिषीय
अप्यश्चुतम् / अप्यश्चोतिषम्
अप्यश्चोतिषि
अप्यश्चोतिष्यम्
अप्यश्चोतिष्ये
उत्तम  द्विवचनम्
अपिश्चोतावः
अपिश्चुत्यावहे
अपिचुश्चुतिव
अपिचुश्चुतिवहे
अपिश्चोतितास्वः
अपिश्चोतितास्वहे
अपिश्चोतिष्यावः
अपिश्चोतिष्यावहे
अपिश्चोताव
अपिश्चुत्यावहै
अप्यश्चोताव
अप्यश्चुत्यावहि
अपिश्चोतेव
अपिश्चुत्येवहि
अपिश्चुत्यास्व
अपिश्चोतिषीवहि
अप्यश्चुताव / अप्यश्चोतिष्व
अप्यश्चोतिष्वहि
अप्यश्चोतिष्याव
अप्यश्चोतिष्यावहि
उत्तम  बहुवचनम्
अपिश्चोतामः
अपिश्चुत्यामहे
अपिचुश्चुतिम
अपिचुश्चुतिमहे
अपिश्चोतितास्मः
अपिश्चोतितास्महे
अपिश्चोतिष्यामः
अपिश्चोतिष्यामहे
अपिश्चोताम
अपिश्चुत्यामहै
अप्यश्चोताम
अप्यश्चुत्यामहि
अपिश्चोतेम
अपिश्चुत्येमहि
अपिश्चुत्यास्म
अपिश्चोतिषीमहि
अप्यश्चुताम / अप्यश्चोतिष्म
अप्यश्चोतिष्महि
अप्यश्चोतिष्याम
अप्यश्चोतिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
अपिश्चोततात् / अपिश्चोतताद् / अपिश्चोततु
अप्यश्चोतत् / अप्यश्चोतद्
अपिश्चोतेत् / अपिश्चोतेद्
अपिश्चुत्यात् / अपिश्चुत्याद्
अप्यश्चुतत् / अप्यश्चुतद् / अप्यश्चोतीत् / अप्यश्चोतीद्
अप्यश्चोतिष्यत् / अप्यश्चोतिष्यद्
प्रथमा  द्विवचनम्
अप्यश्चुतताम् / अप्यश्चोतिष्टाम्
अप्यश्चोतिष्यताम्
अप्यश्चोतिष्येताम्
प्रथमा  बहुवचनम्
अप्यश्चुतन् / अप्यश्चोतिषुः
मध्यम पुरुषः  एकवचनम्
अपिश्चोततात् / अपिश्चोतताद् / अपिश्चोत
अप्यश्चुतः / अप्यश्चोतीः
मध्यम पुरुषः  द्विवचनम्
अप्यश्चुततम् / अप्यश्चोतिष्टम्
अप्यश्चोतिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अप्यश्चुतत / अप्यश्चोतिष्ट
अप्यश्चोतिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
अप्यश्चुतम् / अप्यश्चोतिषम्
उत्तम पुरुषः  द्विवचनम्
अप्यश्चुताव / अप्यश्चोतिष्व
अप्यश्चोतिष्यावहि
उत्तम पुरुषः  बहुवचनम्
अप्यश्चुताम / अप्यश्चोतिष्म
अप्यश्चोतिष्यामहि