अपि + वा - वा - गतिगन्धनयोः अदादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
अपिवाति
अपिवायते
अपिववौ
अपिववे
अपिवाता
अपिवायिता / अपिवाता
अपिवास्यति
अपिवायिष्यते / अपिवास्यते
अपिवातात् / अपिवाताद् / अपिवातु
अपिवायताम्
अप्यवात् / अप्यवाद्
अप्यवायत
अपिवायात् / अपिवायाद्
अपिवायेत
अपिवायात् / अपिवायाद्
अपिवायिषीष्ट / अपिवासीष्ट
अप्यवासीत् / अप्यवासीद्
अप्यवायि
अप्यवास्यत् / अप्यवास्यद्
अप्यवायिष्यत / अप्यवास्यत
प्रथम  द्विवचनम्
अपिवातः
अपिवायेते
अपिववतुः
अपिववाते
अपिवातारौ
अपिवायितारौ / अपिवातारौ
अपिवास्यतः
अपिवायिष्येते / अपिवास्येते
अपिवाताम्
अपिवायेताम्
अप्यवाताम्
अप्यवायेताम्
अपिवायाताम्
अपिवायेयाताम्
अपिवायास्ताम्
अपिवायिषीयास्ताम् / अपिवासीयास्ताम्
अप्यवासिष्टाम्
अप्यवायिषाताम् / अप्यवासाताम्
अप्यवास्यताम्
अप्यवायिष्येताम् / अप्यवास्येताम्
प्रथम  बहुवचनम्
अपिवान्ति
अपिवायन्ते
अपिववुः
अपिवविरे
अपिवातारः
अपिवायितारः / अपिवातारः
अपिवास्यन्ति
अपिवायिष्यन्ते / अपिवास्यन्ते
अपिवान्तु
अपिवायन्ताम्
अप्यवुः / अप्यवान्
अप्यवायन्त
अपिवायुः
अपिवायेरन्
अपिवायासुः
अपिवायिषीरन् / अपिवासीरन्
अप्यवासिषुः
अप्यवायिषत / अप्यवासत
अप्यवास्यन्
अप्यवायिष्यन्त / अप्यवास्यन्त
मध्यम  एकवचनम्
अपिवासि
अपिवायसे
अपिवविथ / अपिववाथ
अपिवविषे
अपिवातासि
अपिवायितासे / अपिवातासे
अपिवास्यसि
अपिवायिष्यसे / अपिवास्यसे
अपिवातात् / अपिवाताद् / अपिवाहि
अपिवायस्व
अप्यवाः
अप्यवायथाः
अपिवायाः
अपिवायेथाः
अपिवायाः
अपिवायिषीष्ठाः / अपिवासीष्ठाः
अप्यवासीः
अप्यवायिष्ठाः / अप्यवास्थाः
अप्यवास्यः
अप्यवायिष्यथाः / अप्यवास्यथाः
मध्यम  द्विवचनम्
अपिवाथः
अपिवायेथे
अपिववथुः
अपिववाथे
अपिवातास्थः
अपिवायितासाथे / अपिवातासाथे
अपिवास्यथः
अपिवायिष्येथे / अपिवास्येथे
अपिवातम्
अपिवायेथाम्
अप्यवातम्
अप्यवायेथाम्
अपिवायातम्
अपिवायेयाथाम्
अपिवायास्तम्
अपिवायिषीयास्थाम् / अपिवासीयास्थाम्
अप्यवासिष्टम्
अप्यवायिषाथाम् / अप्यवासाथाम्
अप्यवास्यतम्
अप्यवायिष्येथाम् / अप्यवास्येथाम्
मध्यम  बहुवचनम्
अपिवाथ
अपिवायध्वे
अपिवव
अपिवविढ्वे / अपिवविध्वे
अपिवातास्थ
अपिवायिताध्वे / अपिवाताध्वे
अपिवास्यथ
अपिवायिष्यध्वे / अपिवास्यध्वे
अपिवात
अपिवायध्वम्
अप्यवात
अप्यवायध्वम्
अपिवायात
अपिवायेध्वम्
अपिवायास्त
अपिवायिषीढ्वम् / अपिवायिषीध्वम् / अपिवासीध्वम्
अप्यवासिष्ट
अप्यवायिढ्वम् / अप्यवायिध्वम् / अप्यवाध्वम्
अप्यवास्यत
अप्यवायिष्यध्वम् / अप्यवास्यध्वम्
उत्तम  एकवचनम्
अपिवामि
अपिवाये
अपिववौ
अपिववे
अपिवातास्मि
अपिवायिताहे / अपिवाताहे
अपिवास्यामि
अपिवायिष्ये / अपिवास्ये
अपिवानि
अपिवायै
अप्यवाम्
अप्यवाये
अपिवायाम्
अपिवायेय
अपिवायासम्
अपिवायिषीय / अपिवासीय
अप्यवासिषम्
अप्यवायिषि / अप्यवासि
अप्यवास्यम्
अप्यवायिष्ये / अप्यवास्ये
उत्तम  द्विवचनम्
अपिवावः
अपिवायावहे
अपिवविव
अपिवविवहे
अपिवातास्वः
अपिवायितास्वहे / अपिवातास्वहे
अपिवास्यावः
अपिवायिष्यावहे / अपिवास्यावहे
अपिवाव
अपिवायावहै
अप्यवाव
अप्यवायावहि
अपिवायाव
अपिवायेवहि
अपिवायास्व
अपिवायिषीवहि / अपिवासीवहि
अप्यवासिष्व
अप्यवायिष्वहि / अप्यवास्वहि
अप्यवास्याव
अप्यवायिष्यावहि / अप्यवास्यावहि
उत्तम  बहुवचनम्
अपिवामः
अपिवायामहे
अपिवविम
अपिवविमहे
अपिवातास्मः
अपिवायितास्महे / अपिवातास्महे
अपिवास्यामः
अपिवायिष्यामहे / अपिवास्यामहे
अपिवाम
अपिवायामहै
अप्यवाम
अप्यवायामहि
अपिवायाम
अपिवायेमहि
अपिवायास्म
अपिवायिषीमहि / अपिवासीमहि
अप्यवासिष्म
अप्यवायिष्महि / अप्यवास्महि
अप्यवास्याम
अप्यवायिष्यामहि / अप्यवास्यामहि
प्रथम पुरुषः  एकवचनम्
अपिवायिता / अपिवाता
अपिवायिष्यते / अपिवास्यते
अपिवातात् / अपिवाताद् / अपिवातु
अप्यवात् / अप्यवाद्
अपिवायात् / अपिवायाद्
अपिवायात् / अपिवायाद्
अपिवायिषीष्ट / अपिवासीष्ट
अप्यवासीत् / अप्यवासीद्
अप्यवास्यत् / अप्यवास्यद्
अप्यवायिष्यत / अप्यवास्यत
प्रथमा  द्विवचनम्
अपिवायितारौ / अपिवातारौ
अपिवायिष्येते / अपिवास्येते
अपिवायिषीयास्ताम् / अपिवासीयास्ताम्
अप्यवायिषाताम् / अप्यवासाताम्
अप्यवायिष्येताम् / अप्यवास्येताम्
प्रथमा  बहुवचनम्
अपिवायितारः / अपिवातारः
अपिवायिष्यन्ते / अपिवास्यन्ते
अप्यवुः / अप्यवान्
अपिवायिषीरन् / अपिवासीरन्
अप्यवायिषत / अप्यवासत
अप्यवायिष्यन्त / अप्यवास्यन्त
मध्यम पुरुषः  एकवचनम्
अपिवविथ / अपिववाथ
अपिवायितासे / अपिवातासे
अपिवायिष्यसे / अपिवास्यसे
अपिवातात् / अपिवाताद् / अपिवाहि
अपिवायिषीष्ठाः / अपिवासीष्ठाः
अप्यवायिष्ठाः / अप्यवास्थाः
अप्यवायिष्यथाः / अप्यवास्यथाः
मध्यम पुरुषः  द्विवचनम्
अपिवायितासाथे / अपिवातासाथे
अपिवायिष्येथे / अपिवास्येथे
अपिवायिषीयास्थाम् / अपिवासीयास्थाम्
अप्यवायिषाथाम् / अप्यवासाथाम्
अप्यवायिष्येथाम् / अप्यवास्येथाम्
मध्यम पुरुषः  बहुवचनम्
अपिवविढ्वे / अपिवविध्वे
अपिवायिताध्वे / अपिवाताध्वे
अपिवायिष्यध्वे / अपिवास्यध्वे
अपिवायिषीढ्वम् / अपिवायिषीध्वम् / अपिवासीध्वम्
अप्यवायिढ्वम् / अप्यवायिध्वम् / अप्यवाध्वम्
अप्यवायिष्यध्वम् / अप्यवास्यध्वम्
उत्तम पुरुषः  एकवचनम्
अपिवायिताहे / अपिवाताहे
अपिवायिष्ये / अपिवास्ये
अपिवायिषीय / अपिवासीय
अप्यवायिषि / अप्यवासि
अप्यवायिष्ये / अप्यवास्ये
उत्तम पुरुषः  द्विवचनम्
अपिवायितास्वहे / अपिवातास्वहे
अपिवायिष्यावहे / अपिवास्यावहे
अपिवायिषीवहि / अपिवासीवहि
अप्यवायिष्वहि / अप्यवास्वहि
अप्यवायिष्यावहि / अप्यवास्यावहि
उत्तम पुरुषः  बहुवचनम्
अपिवायितास्महे / अपिवातास्महे
अपिवायिष्यामहे / अपिवास्यामहे
अपिवायिषीमहि / अपिवासीमहि
अप्यवायिष्महि / अप्यवास्महि
अप्यवायिष्यामहि / अप्यवास्यामहि