अपि + लिङ्ख् - लिखिँ - गत्यर्थः इत्यपि केचित् भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
अपिलिङ्खति
अपिलिङ्ख्यते
अपिलिलिङ्ख
अपिलिलिङ्खे
अपिलिङ्खिता
अपिलिङ्खिता
अपिलिङ्खिष्यति
अपिलिङ्खिष्यते
अपिलिङ्खतात् / अपिलिङ्खताद् / अपिलिङ्खतु
अपिलिङ्ख्यताम्
अप्यलिङ्खत् / अप्यलिङ्खद्
अप्यलिङ्ख्यत
अपिलिङ्खेत् / अपिलिङ्खेद्
अपिलिङ्ख्येत
अपिलिङ्ख्यात् / अपिलिङ्ख्याद्
अपिलिङ्खिषीष्ट
अप्यलिङ्खीत् / अप्यलिङ्खीद्
अप्यलिङ्खि
अप्यलिङ्खिष्यत् / अप्यलिङ्खिष्यद्
अप्यलिङ्खिष्यत
प्रथम  द्विवचनम्
अपिलिङ्खतः
अपिलिङ्ख्येते
अपिलिलिङ्खतुः
अपिलिलिङ्खाते
अपिलिङ्खितारौ
अपिलिङ्खितारौ
अपिलिङ्खिष्यतः
अपिलिङ्खिष्येते
अपिलिङ्खताम्
अपिलिङ्ख्येताम्
अप्यलिङ्खताम्
अप्यलिङ्ख्येताम्
अपिलिङ्खेताम्
अपिलिङ्ख्येयाताम्
अपिलिङ्ख्यास्ताम्
अपिलिङ्खिषीयास्ताम्
अप्यलिङ्खिष्टाम्
अप्यलिङ्खिषाताम्
अप्यलिङ्खिष्यताम्
अप्यलिङ्खिष्येताम्
प्रथम  बहुवचनम्
अपिलिङ्खन्ति
अपिलिङ्ख्यन्ते
अपिलिलिङ्खुः
अपिलिलिङ्खिरे
अपिलिङ्खितारः
अपिलिङ्खितारः
अपिलिङ्खिष्यन्ति
अपिलिङ्खिष्यन्ते
अपिलिङ्खन्तु
अपिलिङ्ख्यन्ताम्
अप्यलिङ्खन्
अप्यलिङ्ख्यन्त
अपिलिङ्खेयुः
अपिलिङ्ख्येरन्
अपिलिङ्ख्यासुः
अपिलिङ्खिषीरन्
अप्यलिङ्खिषुः
अप्यलिङ्खिषत
अप्यलिङ्खिष्यन्
अप्यलिङ्खिष्यन्त
मध्यम  एकवचनम्
अपिलिङ्खसि
अपिलिङ्ख्यसे
अपिलिलिङ्खिथ
अपिलिलिङ्खिषे
अपिलिङ्खितासि
अपिलिङ्खितासे
अपिलिङ्खिष्यसि
अपिलिङ्खिष्यसे
अपिलिङ्खतात् / अपिलिङ्खताद् / अपिलिङ्ख
अपिलिङ्ख्यस्व
अप्यलिङ्खः
अप्यलिङ्ख्यथाः
अपिलिङ्खेः
अपिलिङ्ख्येथाः
अपिलिङ्ख्याः
अपिलिङ्खिषीष्ठाः
अप्यलिङ्खीः
अप्यलिङ्खिष्ठाः
अप्यलिङ्खिष्यः
अप्यलिङ्खिष्यथाः
मध्यम  द्विवचनम्
अपिलिङ्खथः
अपिलिङ्ख्येथे
अपिलिलिङ्खथुः
अपिलिलिङ्खाथे
अपिलिङ्खितास्थः
अपिलिङ्खितासाथे
अपिलिङ्खिष्यथः
अपिलिङ्खिष्येथे
अपिलिङ्खतम्
अपिलिङ्ख्येथाम्
अप्यलिङ्खतम्
अप्यलिङ्ख्येथाम्
अपिलिङ्खेतम्
अपिलिङ्ख्येयाथाम्
अपिलिङ्ख्यास्तम्
अपिलिङ्खिषीयास्थाम्
अप्यलिङ्खिष्टम्
अप्यलिङ्खिषाथाम्
अप्यलिङ्खिष्यतम्
अप्यलिङ्खिष्येथाम्
मध्यम  बहुवचनम्
अपिलिङ्खथ
अपिलिङ्ख्यध्वे
अपिलिलिङ्ख
अपिलिलिङ्खिध्वे
अपिलिङ्खितास्थ
अपिलिङ्खिताध्वे
अपिलिङ्खिष्यथ
अपिलिङ्खिष्यध्वे
अपिलिङ्खत
अपिलिङ्ख्यध्वम्
अप्यलिङ्खत
अप्यलिङ्ख्यध्वम्
अपिलिङ्खेत
अपिलिङ्ख्येध्वम्
अपिलिङ्ख्यास्त
अपिलिङ्खिषीध्वम्
अप्यलिङ्खिष्ट
अप्यलिङ्खिढ्वम्
अप्यलिङ्खिष्यत
अप्यलिङ्खिष्यध्वम्
उत्तम  एकवचनम्
अपिलिङ्खामि
अपिलिङ्ख्ये
अपिलिलिङ्ख
अपिलिलिङ्खे
अपिलिङ्खितास्मि
अपिलिङ्खिताहे
अपिलिङ्खिष्यामि
अपिलिङ्खिष्ये
अपिलिङ्खानि
अपिलिङ्ख्यै
अप्यलिङ्खम्
अप्यलिङ्ख्ये
अपिलिङ्खेयम्
अपिलिङ्ख्येय
अपिलिङ्ख्यासम्
अपिलिङ्खिषीय
अप्यलिङ्खिषम्
अप्यलिङ्खिषि
अप्यलिङ्खिष्यम्
अप्यलिङ्खिष्ये
उत्तम  द्विवचनम्
अपिलिङ्खावः
अपिलिङ्ख्यावहे
अपिलिलिङ्खिव
अपिलिलिङ्खिवहे
अपिलिङ्खितास्वः
अपिलिङ्खितास्वहे
अपिलिङ्खिष्यावः
अपिलिङ्खिष्यावहे
अपिलिङ्खाव
अपिलिङ्ख्यावहै
अप्यलिङ्खाव
अप्यलिङ्ख्यावहि
अपिलिङ्खेव
अपिलिङ्ख्येवहि
अपिलिङ्ख्यास्व
अपिलिङ्खिषीवहि
अप्यलिङ्खिष्व
अप्यलिङ्खिष्वहि
अप्यलिङ्खिष्याव
अप्यलिङ्खिष्यावहि
उत्तम  बहुवचनम्
अपिलिङ्खामः
अपिलिङ्ख्यामहे
अपिलिलिङ्खिम
अपिलिलिङ्खिमहे
अपिलिङ्खितास्मः
अपिलिङ्खितास्महे
अपिलिङ्खिष्यामः
अपिलिङ्खिष्यामहे
अपिलिङ्खाम
अपिलिङ्ख्यामहै
अप्यलिङ्खाम
अप्यलिङ्ख्यामहि
अपिलिङ्खेम
अपिलिङ्ख्येमहि
अपिलिङ्ख्यास्म
अपिलिङ्खिषीमहि
अप्यलिङ्खिष्म
अप्यलिङ्खिष्महि
अप्यलिङ्खिष्याम
अप्यलिङ्खिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
अपिलिङ्खतात् / अपिलिङ्खताद् / अपिलिङ्खतु
अप्यलिङ्खत् / अप्यलिङ्खद्
अपिलिङ्खेत् / अपिलिङ्खेद्
अपिलिङ्ख्यात् / अपिलिङ्ख्याद्
अप्यलिङ्खीत् / अप्यलिङ्खीद्
अप्यलिङ्खिष्यत् / अप्यलिङ्खिष्यद्
प्रथमा  द्विवचनम्
अप्यलिङ्खिष्यताम्
अप्यलिङ्खिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
अपिलिङ्खतात् / अपिलिङ्खताद् / अपिलिङ्ख
मध्यम पुरुषः  द्विवचनम्
अप्यलिङ्खिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अप्यलिङ्खिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
अप्यलिङ्खिष्यावहि
उत्तम पुरुषः  बहुवचनम्
अप्यलिङ्खिष्यामहि