अपि + भिन्द् - भिदिँ - अवयवे इत्येके भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
अपिभिन्दति
अपिभिन्द्यते
अपिबिभिन्द
अपिबिभिन्दे
अपिभिन्दिता
अपिभिन्दिता
अपिभिन्दिष्यति
अपिभिन्दिष्यते
अपिभिन्दतात् / अपिभिन्दताद् / अपिभिन्दतु
अपिभिन्द्यताम्
अप्यभिन्दत् / अप्यभिन्दद्
अप्यभिन्द्यत
अपिभिन्देत् / अपिभिन्देद्
अपिभिन्द्येत
अपिभिन्द्यात् / अपिभिन्द्याद्
अपिभिन्दिषीष्ट
अप्यभिन्दीत् / अप्यभिन्दीद्
अप्यभिन्दि
अप्यभिन्दिष्यत् / अप्यभिन्दिष्यद्
अप्यभिन्दिष्यत
प्रथम  द्विवचनम्
अपिभिन्दतः
अपिभिन्द्येते
अपिबिभिन्दतुः
अपिबिभिन्दाते
अपिभिन्दितारौ
अपिभिन्दितारौ
अपिभिन्दिष्यतः
अपिभिन्दिष्येते
अपिभिन्दताम्
अपिभिन्द्येताम्
अप्यभिन्दताम्
अप्यभिन्द्येताम्
अपिभिन्देताम्
अपिभिन्द्येयाताम्
अपिभिन्द्यास्ताम्
अपिभिन्दिषीयास्ताम्
अप्यभिन्दिष्टाम्
अप्यभिन्दिषाताम्
अप्यभिन्दिष्यताम्
अप्यभिन्दिष्येताम्
प्रथम  बहुवचनम्
अपिभिन्दन्ति
अपिभिन्द्यन्ते
अपिबिभिन्दुः
अपिबिभिन्दिरे
अपिभिन्दितारः
अपिभिन्दितारः
अपिभिन्दिष्यन्ति
अपिभिन्दिष्यन्ते
अपिभिन्दन्तु
अपिभिन्द्यन्ताम्
अप्यभिन्दन्
अप्यभिन्द्यन्त
अपिभिन्देयुः
अपिभिन्द्येरन्
अपिभिन्द्यासुः
अपिभिन्दिषीरन्
अप्यभिन्दिषुः
अप्यभिन्दिषत
अप्यभिन्दिष्यन्
अप्यभिन्दिष्यन्त
मध्यम  एकवचनम्
अपिभिन्दसि
अपिभिन्द्यसे
अपिबिभिन्दिथ
अपिबिभिन्दिषे
अपिभिन्दितासि
अपिभिन्दितासे
अपिभिन्दिष्यसि
अपिभिन्दिष्यसे
अपिभिन्दतात् / अपिभिन्दताद् / अपिभिन्द
अपिभिन्द्यस्व
अप्यभिन्दः
अप्यभिन्द्यथाः
अपिभिन्देः
अपिभिन्द्येथाः
अपिभिन्द्याः
अपिभिन्दिषीष्ठाः
अप्यभिन्दीः
अप्यभिन्दिष्ठाः
अप्यभिन्दिष्यः
अप्यभिन्दिष्यथाः
मध्यम  द्विवचनम्
अपिभिन्दथः
अपिभिन्द्येथे
अपिबिभिन्दथुः
अपिबिभिन्दाथे
अपिभिन्दितास्थः
अपिभिन्दितासाथे
अपिभिन्दिष्यथः
अपिभिन्दिष्येथे
अपिभिन्दतम्
अपिभिन्द्येथाम्
अप्यभिन्दतम्
अप्यभिन्द्येथाम्
अपिभिन्देतम्
अपिभिन्द्येयाथाम्
अपिभिन्द्यास्तम्
अपिभिन्दिषीयास्थाम्
अप्यभिन्दिष्टम्
अप्यभिन्दिषाथाम्
अप्यभिन्दिष्यतम्
अप्यभिन्दिष्येथाम्
मध्यम  बहुवचनम्
अपिभिन्दथ
अपिभिन्द्यध्वे
अपिबिभिन्द
अपिबिभिन्दिध्वे
अपिभिन्दितास्थ
अपिभिन्दिताध्वे
अपिभिन्दिष्यथ
अपिभिन्दिष्यध्वे
अपिभिन्दत
अपिभिन्द्यध्वम्
अप्यभिन्दत
अप्यभिन्द्यध्वम्
अपिभिन्देत
अपिभिन्द्येध्वम्
अपिभिन्द्यास्त
अपिभिन्दिषीध्वम्
अप्यभिन्दिष्ट
अप्यभिन्दिढ्वम्
अप्यभिन्दिष्यत
अप्यभिन्दिष्यध्वम्
उत्तम  एकवचनम्
अपिभिन्दामि
अपिभिन्द्ये
अपिबिभिन्द
अपिबिभिन्दे
अपिभिन्दितास्मि
अपिभिन्दिताहे
अपिभिन्दिष्यामि
अपिभिन्दिष्ये
अपिभिन्दानि
अपिभिन्द्यै
अप्यभिन्दम्
अप्यभिन्द्ये
अपिभिन्देयम्
अपिभिन्द्येय
अपिभिन्द्यासम्
अपिभिन्दिषीय
अप्यभिन्दिषम्
अप्यभिन्दिषि
अप्यभिन्दिष्यम्
अप्यभिन्दिष्ये
उत्तम  द्विवचनम्
अपिभिन्दावः
अपिभिन्द्यावहे
अपिबिभिन्दिव
अपिबिभिन्दिवहे
अपिभिन्दितास्वः
अपिभिन्दितास्वहे
अपिभिन्दिष्यावः
अपिभिन्दिष्यावहे
अपिभिन्दाव
अपिभिन्द्यावहै
अप्यभिन्दाव
अप्यभिन्द्यावहि
अपिभिन्देव
अपिभिन्द्येवहि
अपिभिन्द्यास्व
अपिभिन्दिषीवहि
अप्यभिन्दिष्व
अप्यभिन्दिष्वहि
अप्यभिन्दिष्याव
अप्यभिन्दिष्यावहि
उत्तम  बहुवचनम्
अपिभिन्दामः
अपिभिन्द्यामहे
अपिबिभिन्दिम
अपिबिभिन्दिमहे
अपिभिन्दितास्मः
अपिभिन्दितास्महे
अपिभिन्दिष्यामः
अपिभिन्दिष्यामहे
अपिभिन्दाम
अपिभिन्द्यामहै
अप्यभिन्दाम
अप्यभिन्द्यामहि
अपिभिन्देम
अपिभिन्द्येमहि
अपिभिन्द्यास्म
अपिभिन्दिषीमहि
अप्यभिन्दिष्म
अप्यभिन्दिष्महि
अप्यभिन्दिष्याम
अप्यभिन्दिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
अपिभिन्दतात् / अपिभिन्दताद् / अपिभिन्दतु
अप्यभिन्दत् / अप्यभिन्दद्
अपिभिन्देत् / अपिभिन्देद्
अपिभिन्द्यात् / अपिभिन्द्याद्
अप्यभिन्दीत् / अप्यभिन्दीद्
अप्यभिन्दिष्यत् / अप्यभिन्दिष्यद्
प्रथमा  द्विवचनम्
अप्यभिन्दिष्यताम्
अप्यभिन्दिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
अपिभिन्दतात् / अपिभिन्दताद् / अपिभिन्द
मध्यम पुरुषः  द्विवचनम्
अप्यभिन्दिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अप्यभिन्दिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
अप्यभिन्दिष्यावहि
उत्तम पुरुषः  बहुवचनम्
अप्यभिन्दिष्यामहि