अपि + बुङ्ग् - बुगिँ - वर्जने भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
अपिबुङ्गति
अपिबुङ्ग्यते
अपिबुबुङ्ग
अपिबुबुङ्गे
अपिबुङ्गिता
अपिबुङ्गिता
अपिबुङ्गिष्यति
अपिबुङ्गिष्यते
अपिबुङ्गतात् / अपिबुङ्गताद् / अपिबुङ्गतु
अपिबुङ्ग्यताम्
अप्यबुङ्गत् / अप्यबुङ्गद्
अप्यबुङ्ग्यत
अपिबुङ्गेत् / अपिबुङ्गेद्
अपिबुङ्ग्येत
अपिबुङ्ग्यात् / अपिबुङ्ग्याद्
अपिबुङ्गिषीष्ट
अप्यबुङ्गीत् / अप्यबुङ्गीद्
अप्यबुङ्गि
अप्यबुङ्गिष्यत् / अप्यबुङ्गिष्यद्
अप्यबुङ्गिष्यत
प्रथम  द्विवचनम्
अपिबुङ्गतः
अपिबुङ्ग्येते
अपिबुबुङ्गतुः
अपिबुबुङ्गाते
अपिबुङ्गितारौ
अपिबुङ्गितारौ
अपिबुङ्गिष्यतः
अपिबुङ्गिष्येते
अपिबुङ्गताम्
अपिबुङ्ग्येताम्
अप्यबुङ्गताम्
अप्यबुङ्ग्येताम्
अपिबुङ्गेताम्
अपिबुङ्ग्येयाताम्
अपिबुङ्ग्यास्ताम्
अपिबुङ्गिषीयास्ताम्
अप्यबुङ्गिष्टाम्
अप्यबुङ्गिषाताम्
अप्यबुङ्गिष्यताम्
अप्यबुङ्गिष्येताम्
प्रथम  बहुवचनम्
अपिबुङ्गन्ति
अपिबुङ्ग्यन्ते
अपिबुबुङ्गुः
अपिबुबुङ्गिरे
अपिबुङ्गितारः
अपिबुङ्गितारः
अपिबुङ्गिष्यन्ति
अपिबुङ्गिष्यन्ते
अपिबुङ्गन्तु
अपिबुङ्ग्यन्ताम्
अप्यबुङ्गन्
अप्यबुङ्ग्यन्त
अपिबुङ्गेयुः
अपिबुङ्ग्येरन्
अपिबुङ्ग्यासुः
अपिबुङ्गिषीरन्
अप्यबुङ्गिषुः
अप्यबुङ्गिषत
अप्यबुङ्गिष्यन्
अप्यबुङ्गिष्यन्त
मध्यम  एकवचनम्
अपिबुङ्गसि
अपिबुङ्ग्यसे
अपिबुबुङ्गिथ
अपिबुबुङ्गिषे
अपिबुङ्गितासि
अपिबुङ्गितासे
अपिबुङ्गिष्यसि
अपिबुङ्गिष्यसे
अपिबुङ्गतात् / अपिबुङ्गताद् / अपिबुङ्ग
अपिबुङ्ग्यस्व
अप्यबुङ्गः
अप्यबुङ्ग्यथाः
अपिबुङ्गेः
अपिबुङ्ग्येथाः
अपिबुङ्ग्याः
अपिबुङ्गिषीष्ठाः
अप्यबुङ्गीः
अप्यबुङ्गिष्ठाः
अप्यबुङ्गिष्यः
अप्यबुङ्गिष्यथाः
मध्यम  द्विवचनम्
अपिबुङ्गथः
अपिबुङ्ग्येथे
अपिबुबुङ्गथुः
अपिबुबुङ्गाथे
अपिबुङ्गितास्थः
अपिबुङ्गितासाथे
अपिबुङ्गिष्यथः
अपिबुङ्गिष्येथे
अपिबुङ्गतम्
अपिबुङ्ग्येथाम्
अप्यबुङ्गतम्
अप्यबुङ्ग्येथाम्
अपिबुङ्गेतम्
अपिबुङ्ग्येयाथाम्
अपिबुङ्ग्यास्तम्
अपिबुङ्गिषीयास्थाम्
अप्यबुङ्गिष्टम्
अप्यबुङ्गिषाथाम्
अप्यबुङ्गिष्यतम्
अप्यबुङ्गिष्येथाम्
मध्यम  बहुवचनम्
अपिबुङ्गथ
अपिबुङ्ग्यध्वे
अपिबुबुङ्ग
अपिबुबुङ्गिध्वे
अपिबुङ्गितास्थ
अपिबुङ्गिताध्वे
अपिबुङ्गिष्यथ
अपिबुङ्गिष्यध्वे
अपिबुङ्गत
अपिबुङ्ग्यध्वम्
अप्यबुङ्गत
अप्यबुङ्ग्यध्वम्
अपिबुङ्गेत
अपिबुङ्ग्येध्वम्
अपिबुङ्ग्यास्त
अपिबुङ्गिषीध्वम्
अप्यबुङ्गिष्ट
अप्यबुङ्गिढ्वम्
अप्यबुङ्गिष्यत
अप्यबुङ्गिष्यध्वम्
उत्तम  एकवचनम्
अपिबुङ्गामि
अपिबुङ्ग्ये
अपिबुबुङ्ग
अपिबुबुङ्गे
अपिबुङ्गितास्मि
अपिबुङ्गिताहे
अपिबुङ्गिष्यामि
अपिबुङ्गिष्ये
अपिबुङ्गानि
अपिबुङ्ग्यै
अप्यबुङ्गम्
अप्यबुङ्ग्ये
अपिबुङ्गेयम्
अपिबुङ्ग्येय
अपिबुङ्ग्यासम्
अपिबुङ्गिषीय
अप्यबुङ्गिषम्
अप्यबुङ्गिषि
अप्यबुङ्गिष्यम्
अप्यबुङ्गिष्ये
उत्तम  द्विवचनम्
अपिबुङ्गावः
अपिबुङ्ग्यावहे
अपिबुबुङ्गिव
अपिबुबुङ्गिवहे
अपिबुङ्गितास्वः
अपिबुङ्गितास्वहे
अपिबुङ्गिष्यावः
अपिबुङ्गिष्यावहे
अपिबुङ्गाव
अपिबुङ्ग्यावहै
अप्यबुङ्गाव
अप्यबुङ्ग्यावहि
अपिबुङ्गेव
अपिबुङ्ग्येवहि
अपिबुङ्ग्यास्व
अपिबुङ्गिषीवहि
अप्यबुङ्गिष्व
अप्यबुङ्गिष्वहि
अप्यबुङ्गिष्याव
अप्यबुङ्गिष्यावहि
उत्तम  बहुवचनम्
अपिबुङ्गामः
अपिबुङ्ग्यामहे
अपिबुबुङ्गिम
अपिबुबुङ्गिमहे
अपिबुङ्गितास्मः
अपिबुङ्गितास्महे
अपिबुङ्गिष्यामः
अपिबुङ्गिष्यामहे
अपिबुङ्गाम
अपिबुङ्ग्यामहै
अप्यबुङ्गाम
अप्यबुङ्ग्यामहि
अपिबुङ्गेम
अपिबुङ्ग्येमहि
अपिबुङ्ग्यास्म
अपिबुङ्गिषीमहि
अप्यबुङ्गिष्म
अप्यबुङ्गिष्महि
अप्यबुङ्गिष्याम
अप्यबुङ्गिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
अपिबुङ्गतात् / अपिबुङ्गताद् / अपिबुङ्गतु
अप्यबुङ्गत् / अप्यबुङ्गद्
अपिबुङ्गेत् / अपिबुङ्गेद्
अपिबुङ्ग्यात् / अपिबुङ्ग्याद्
अप्यबुङ्गीत् / अप्यबुङ्गीद्
अप्यबुङ्गिष्यत् / अप्यबुङ्गिष्यद्
प्रथमा  द्विवचनम्
अप्यबुङ्गिष्यताम्
अप्यबुङ्गिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
अपिबुङ्गतात् / अपिबुङ्गताद् / अपिबुङ्ग
मध्यम पुरुषः  द्विवचनम्
अप्यबुङ्गिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अप्यबुङ्गिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
अप्यबुङ्गिष्यावहि
उत्तम पुरुषः  बहुवचनम्
अप्यबुङ्गिष्यामहि