अपि + तीक् - तीकृँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
अपितीकते
अपितीक्यते
अपितितीके
अपितितीके
अपितीकिता
अपितीकिता
अपितीकिष्यते
अपितीकिष्यते
अपितीकताम्
अपितीक्यताम्
अप्यतीकत
अप्यतीक्यत
अपितीकेत
अपितीक्येत
अपितीकिषीष्ट
अपितीकिषीष्ट
अप्यतीकिष्ट
अप्यतीकि
अप्यतीकिष्यत
अप्यतीकिष्यत
प्रथम  द्विवचनम्
अपितीकेते
अपितीक्येते
अपितितीकाते
अपितितीकाते
अपितीकितारौ
अपितीकितारौ
अपितीकिष्येते
अपितीकिष्येते
अपितीकेताम्
अपितीक्येताम्
अप्यतीकेताम्
अप्यतीक्येताम्
अपितीकेयाताम्
अपितीक्येयाताम्
अपितीकिषीयास्ताम्
अपितीकिषीयास्ताम्
अप्यतीकिषाताम्
अप्यतीकिषाताम्
अप्यतीकिष्येताम्
अप्यतीकिष्येताम्
प्रथम  बहुवचनम्
अपितीकन्ते
अपितीक्यन्ते
अपितितीकिरे
अपितितीकिरे
अपितीकितारः
अपितीकितारः
अपितीकिष्यन्ते
अपितीकिष्यन्ते
अपितीकन्ताम्
अपितीक्यन्ताम्
अप्यतीकन्त
अप्यतीक्यन्त
अपितीकेरन्
अपितीक्येरन्
अपितीकिषीरन्
अपितीकिषीरन्
अप्यतीकिषत
अप्यतीकिषत
अप्यतीकिष्यन्त
अप्यतीकिष्यन्त
मध्यम  एकवचनम्
अपितीकसे
अपितीक्यसे
अपितितीकिषे
अपितितीकिषे
अपितीकितासे
अपितीकितासे
अपितीकिष्यसे
अपितीकिष्यसे
अपितीकस्व
अपितीक्यस्व
अप्यतीकथाः
अप्यतीक्यथाः
अपितीकेथाः
अपितीक्येथाः
अपितीकिषीष्ठाः
अपितीकिषीष्ठाः
अप्यतीकिष्ठाः
अप्यतीकिष्ठाः
अप्यतीकिष्यथाः
अप्यतीकिष्यथाः
मध्यम  द्विवचनम्
अपितीकेथे
अपितीक्येथे
अपितितीकाथे
अपितितीकाथे
अपितीकितासाथे
अपितीकितासाथे
अपितीकिष्येथे
अपितीकिष्येथे
अपितीकेथाम्
अपितीक्येथाम्
अप्यतीकेथाम्
अप्यतीक्येथाम्
अपितीकेयाथाम्
अपितीक्येयाथाम्
अपितीकिषीयास्थाम्
अपितीकिषीयास्थाम्
अप्यतीकिषाथाम्
अप्यतीकिषाथाम्
अप्यतीकिष्येथाम्
अप्यतीकिष्येथाम्
मध्यम  बहुवचनम्
अपितीकध्वे
अपितीक्यध्वे
अपितितीकिध्वे
अपितितीकिध्वे
अपितीकिताध्वे
अपितीकिताध्वे
अपितीकिष्यध्वे
अपितीकिष्यध्वे
अपितीकध्वम्
अपितीक्यध्वम्
अप्यतीकध्वम्
अप्यतीक्यध्वम्
अपितीकेध्वम्
अपितीक्येध्वम्
अपितीकिषीध्वम्
अपितीकिषीध्वम्
अप्यतीकिढ्वम्
अप्यतीकिढ्वम्
अप्यतीकिष्यध्वम्
अप्यतीकिष्यध्वम्
उत्तम  एकवचनम्
अपितीके
अपितीक्ये
अपितितीके
अपितितीके
अपितीकिताहे
अपितीकिताहे
अपितीकिष्ये
अपितीकिष्ये
अपितीकै
अपितीक्यै
अप्यतीके
अप्यतीक्ये
अपितीकेय
अपितीक्येय
अपितीकिषीय
अपितीकिषीय
अप्यतीकिषि
अप्यतीकिषि
अप्यतीकिष्ये
अप्यतीकिष्ये
उत्तम  द्विवचनम्
अपितीकावहे
अपितीक्यावहे
अपितितीकिवहे
अपितितीकिवहे
अपितीकितास्वहे
अपितीकितास्वहे
अपितीकिष्यावहे
अपितीकिष्यावहे
अपितीकावहै
अपितीक्यावहै
अप्यतीकावहि
अप्यतीक्यावहि
अपितीकेवहि
अपितीक्येवहि
अपितीकिषीवहि
अपितीकिषीवहि
अप्यतीकिष्वहि
अप्यतीकिष्वहि
अप्यतीकिष्यावहि
अप्यतीकिष्यावहि
उत्तम  बहुवचनम्
अपितीकामहे
अपितीक्यामहे
अपितितीकिमहे
अपितितीकिमहे
अपितीकितास्महे
अपितीकितास्महे
अपितीकिष्यामहे
अपितीकिष्यामहे
अपितीकामहै
अपितीक्यामहै
अप्यतीकामहि
अप्यतीक्यामहि
अपितीकेमहि
अपितीक्येमहि
अपितीकिषीमहि
अपितीकिषीमहि
अप्यतीकिष्महि
अप्यतीकिष्महि
अप्यतीकिष्यामहि
अप्यतीकिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
अप्यतीकिष्येताम्
अप्यतीकिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अप्यतीकिष्येथाम्
अप्यतीकिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अप्यतीकिष्यध्वम्
अप्यतीकिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्