अपि + गद् - गदँ - व्यक्तायां वाचि भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
अपिगदति
अपिगद्यते
अपिजगाद
अपिजगदे
अपिगदिता
अपिगदिता
अपिगदिष्यति
अपिगदिष्यते
अपिगदतात् / अपिगदताद् / अपिगदतु
अपिगद्यताम्
अप्यगदत् / अप्यगदद्
अप्यगद्यत
अपिगदेत् / अपिगदेद्
अपिगद्येत
अपिगद्यात् / अपिगद्याद्
अपिगदिषीष्ट
अप्यगादीत् / अप्यगादीद् / अप्यगदीत् / अप्यगदीद्
अप्यगादि
अप्यगदिष्यत् / अप्यगदिष्यद्
अप्यगदिष्यत
प्रथम  द्विवचनम्
अपिगदतः
अपिगद्येते
अपिजगदतुः
अपिजगदाते
अपिगदितारौ
अपिगदितारौ
अपिगदिष्यतः
अपिगदिष्येते
अपिगदताम्
अपिगद्येताम्
अप्यगदताम्
अप्यगद्येताम्
अपिगदेताम्
अपिगद्येयाताम्
अपिगद्यास्ताम्
अपिगदिषीयास्ताम्
अप्यगादिष्टाम् / अप्यगदिष्टाम्
अप्यगदिषाताम्
अप्यगदिष्यताम्
अप्यगदिष्येताम्
प्रथम  बहुवचनम्
अपिगदन्ति
अपिगद्यन्ते
अपिजगदुः
अपिजगदिरे
अपिगदितारः
अपिगदितारः
अपिगदिष्यन्ति
अपिगदिष्यन्ते
अपिगदन्तु
अपिगद्यन्ताम्
अप्यगदन्
अप्यगद्यन्त
अपिगदेयुः
अपिगद्येरन्
अपिगद्यासुः
अपिगदिषीरन्
अप्यगादिषुः / अप्यगदिषुः
अप्यगदिषत
अप्यगदिष्यन्
अप्यगदिष्यन्त
मध्यम  एकवचनम्
अपिगदसि
अपिगद्यसे
अपिजगदिथ
अपिजगदिषे
अपिगदितासि
अपिगदितासे
अपिगदिष्यसि
अपिगदिष्यसे
अपिगदतात् / अपिगदताद् / अपिगद
अपिगद्यस्व
अप्यगदः
अप्यगद्यथाः
अपिगदेः
अपिगद्येथाः
अपिगद्याः
अपिगदिषीष्ठाः
अप्यगादीः / अप्यगदीः
अप्यगदिष्ठाः
अप्यगदिष्यः
अप्यगदिष्यथाः
मध्यम  द्विवचनम्
अपिगदथः
अपिगद्येथे
अपिजगदथुः
अपिजगदाथे
अपिगदितास्थः
अपिगदितासाथे
अपिगदिष्यथः
अपिगदिष्येथे
अपिगदतम्
अपिगद्येथाम्
अप्यगदतम्
अप्यगद्येथाम्
अपिगदेतम्
अपिगद्येयाथाम्
अपिगद्यास्तम्
अपिगदिषीयास्थाम्
अप्यगादिष्टम् / अप्यगदिष्टम्
अप्यगदिषाथाम्
अप्यगदिष्यतम्
अप्यगदिष्येथाम्
मध्यम  बहुवचनम्
अपिगदथ
अपिगद्यध्वे
अपिजगद
अपिजगदिध्वे
अपिगदितास्थ
अपिगदिताध्वे
अपिगदिष्यथ
अपिगदिष्यध्वे
अपिगदत
अपिगद्यध्वम्
अप्यगदत
अप्यगद्यध्वम्
अपिगदेत
अपिगद्येध्वम्
अपिगद्यास्त
अपिगदिषीध्वम्
अप्यगादिष्ट / अप्यगदिष्ट
अप्यगदिढ्वम्
अप्यगदिष्यत
अप्यगदिष्यध्वम्
उत्तम  एकवचनम्
अपिगदामि
अपिगद्ये
अपिजगद / अपिजगाद
अपिजगदे
अपिगदितास्मि
अपिगदिताहे
अपिगदिष्यामि
अपिगदिष्ये
अपिगदानि
अपिगद्यै
अप्यगदम्
अप्यगद्ये
अपिगदेयम्
अपिगद्येय
अपिगद्यासम्
अपिगदिषीय
अप्यगादिषम् / अप्यगदिषम्
अप्यगदिषि
अप्यगदिष्यम्
अप्यगदिष्ये
उत्तम  द्विवचनम्
अपिगदावः
अपिगद्यावहे
अपिजगदिव
अपिजगदिवहे
अपिगदितास्वः
अपिगदितास्वहे
अपिगदिष्यावः
अपिगदिष्यावहे
अपिगदाव
अपिगद्यावहै
अप्यगदाव
अप्यगद्यावहि
अपिगदेव
अपिगद्येवहि
अपिगद्यास्व
अपिगदिषीवहि
अप्यगादिष्व / अप्यगदिष्व
अप्यगदिष्वहि
अप्यगदिष्याव
अप्यगदिष्यावहि
उत्तम  बहुवचनम्
अपिगदामः
अपिगद्यामहे
अपिजगदिम
अपिजगदिमहे
अपिगदितास्मः
अपिगदितास्महे
अपिगदिष्यामः
अपिगदिष्यामहे
अपिगदाम
अपिगद्यामहै
अप्यगदाम
अप्यगद्यामहि
अपिगदेम
अपिगद्येमहि
अपिगद्यास्म
अपिगदिषीमहि
अप्यगादिष्म / अप्यगदिष्म
अप्यगदिष्महि
अप्यगदिष्याम
अप्यगदिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
अपिगदतात् / अपिगदताद् / अपिगदतु
अप्यगदत् / अप्यगदद्
अपिगद्यात् / अपिगद्याद्
अप्यगादीत् / अप्यगादीद् / अप्यगदीत् / अप्यगदीद्
अप्यगदिष्यत् / अप्यगदिष्यद्
प्रथमा  द्विवचनम्
अप्यगादिष्टाम् / अप्यगदिष्टाम्
अप्यगदिष्येताम्
प्रथमा  बहुवचनम्
अप्यगादिषुः / अप्यगदिषुः
मध्यम पुरुषः  एकवचनम्
अपिगदतात् / अपिगदताद् / अपिगद
अप्यगादीः / अप्यगदीः
मध्यम पुरुषः  द्विवचनम्
अप्यगादिष्टम् / अप्यगदिष्टम्
अप्यगदिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अप्यगादिष्ट / अप्यगदिष्ट
अप्यगदिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
अप्यगादिषम् / अप्यगदिषम्
उत्तम पुरुषः  द्विवचनम्
अप्यगादिष्व / अप्यगदिष्व
उत्तम पुरुषः  बहुवचनम्
अप्यगादिष्म / अप्यगदिष्म