अपि + ऊर्द् - उर्दँ - माने क्रीडायां च भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
अप्यूर्दते
अप्यूर्द्यते
अप्यूर्दाञ्चक्रे / अप्यूर्दांचक्रे / अप्यूर्दाम्बभूव / अप्यूर्दांबभूव / अप्यूर्दामास
अप्यूर्दाञ्चक्रे / अप्यूर्दांचक्रे / अप्यूर्दाम्बभूवे / अप्यूर्दांबभूवे / अप्यूर्दामाहे
अप्यूर्दिता
अप्यूर्दिता
अप्यूर्दिष्यते
अप्यूर्दिष्यते
अप्यूर्दताम्
अप्यूर्द्यताम्
अप्यौर्दत
अप्यौर्द्यत
अप्यूर्देत
अप्यूर्द्येत
अप्यूर्दिषीष्ट
अप्यूर्दिषीष्ट
अप्यौर्दिष्ट
अप्यौर्दि
अप्यौर्दिष्यत
अप्यौर्दिष्यत
प्रथम  द्विवचनम्
अप्यूर्देते
अप्यूर्द्येते
अप्यूर्दाञ्चक्राते / अप्यूर्दांचक्राते / अप्यूर्दाम्बभूवतुः / अप्यूर्दांबभूवतुः / अप्यूर्दामासतुः
अप्यूर्दाञ्चक्राते / अप्यूर्दांचक्राते / अप्यूर्दाम्बभूवाते / अप्यूर्दांबभूवाते / अप्यूर्दामासाते
अप्यूर्दितारौ
अप्यूर्दितारौ
अप्यूर्दिष्येते
अप्यूर्दिष्येते
अप्यूर्देताम्
अप्यूर्द्येताम्
अप्यौर्देताम्
अप्यौर्द्येताम्
अप्यूर्देयाताम्
अप्यूर्द्येयाताम्
अप्यूर्दिषीयास्ताम्
अप्यूर्दिषीयास्ताम्
अप्यौर्दिषाताम्
अप्यौर्दिषाताम्
अप्यौर्दिष्येताम्
अप्यौर्दिष्येताम्
प्रथम  बहुवचनम्
अप्यूर्दन्ते
अप्यूर्द्यन्ते
अप्यूर्दाञ्चक्रिरे / अप्यूर्दांचक्रिरे / अप्यूर्दाम्बभूवुः / अप्यूर्दांबभूवुः / अप्यूर्दामासुः
अप्यूर्दाञ्चक्रिरे / अप्यूर्दांचक्रिरे / अप्यूर्दाम्बभूविरे / अप्यूर्दांबभूविरे / अप्यूर्दामासिरे
अप्यूर्दितारः
अप्यूर्दितारः
अप्यूर्दिष्यन्ते
अप्यूर्दिष्यन्ते
अप्यूर्दन्ताम्
अप्यूर्द्यन्ताम्
अप्यौर्दन्त
अप्यौर्द्यन्त
अप्यूर्देरन्
अप्यूर्द्येरन्
अप्यूर्दिषीरन्
अप्यूर्दिषीरन्
अप्यौर्दिषत
अप्यौर्दिषत
अप्यौर्दिष्यन्त
अप्यौर्दिष्यन्त
मध्यम  एकवचनम्
अप्यूर्दसे
अप्यूर्द्यसे
अप्यूर्दाञ्चकृषे / अप्यूर्दांचकृषे / अप्यूर्दाम्बभूविथ / अप्यूर्दांबभूविथ / अप्यूर्दामासिथ
अप्यूर्दाञ्चकृषे / अप्यूर्दांचकृषे / अप्यूर्दाम्बभूविषे / अप्यूर्दांबभूविषे / अप्यूर्दामासिषे
अप्यूर्दितासे
अप्यूर्दितासे
अप्यूर्दिष्यसे
अप्यूर्दिष्यसे
अप्यूर्दस्व
अप्यूर्द्यस्व
अप्यौर्दथाः
अप्यौर्द्यथाः
अप्यूर्देथाः
अप्यूर्द्येथाः
अप्यूर्दिषीष्ठाः
अप्यूर्दिषीष्ठाः
अप्यौर्दिष्ठाः
अप्यौर्दिष्ठाः
अप्यौर्दिष्यथाः
अप्यौर्दिष्यथाः
मध्यम  द्विवचनम्
अप्यूर्देथे
अप्यूर्द्येथे
अप्यूर्दाञ्चक्राथे / अप्यूर्दांचक्राथे / अप्यूर्दाम्बभूवथुः / अप्यूर्दांबभूवथुः / अप्यूर्दामासथुः
अप्यूर्दाञ्चक्राथे / अप्यूर्दांचक्राथे / अप्यूर्दाम्बभूवाथे / अप्यूर्दांबभूवाथे / अप्यूर्दामासाथे
अप्यूर्दितासाथे
अप्यूर्दितासाथे
अप्यूर्दिष्येथे
अप्यूर्दिष्येथे
अप्यूर्देथाम्
अप्यूर्द्येथाम्
अप्यौर्देथाम्
अप्यौर्द्येथाम्
अप्यूर्देयाथाम्
अप्यूर्द्येयाथाम्
अप्यूर्दिषीयास्थाम्
अप्यूर्दिषीयास्थाम्
अप्यौर्दिषाथाम्
अप्यौर्दिषाथाम्
अप्यौर्दिष्येथाम्
अप्यौर्दिष्येथाम्
मध्यम  बहुवचनम्
अप्यूर्दध्वे
अप्यूर्द्यध्वे
अप्यूर्दाञ्चकृढ्वे / अप्यूर्दांचकृढ्वे / अप्यूर्दाम्बभूव / अप्यूर्दांबभूव / अप्यूर्दामास
अप्यूर्दाञ्चकृढ्वे / अप्यूर्दांचकृढ्वे / अप्यूर्दाम्बभूविध्वे / अप्यूर्दांबभूविध्वे / अप्यूर्दाम्बभूविढ्वे / अप्यूर्दांबभूविढ्वे / अप्यूर्दामासिध्वे
अप्यूर्दिताध्वे
अप्यूर्दिताध्वे
अप्यूर्दिष्यध्वे
अप्यूर्दिष्यध्वे
अप्यूर्दध्वम्
अप्यूर्द्यध्वम्
अप्यौर्दध्वम्
अप्यौर्द्यध्वम्
अप्यूर्देध्वम्
अप्यूर्द्येध्वम्
अप्यूर्दिषीध्वम्
अप्यूर्दिषीध्वम्
अप्यौर्दिढ्वम्
अप्यौर्दिढ्वम्
अप्यौर्दिष्यध्वम्
अप्यौर्दिष्यध्वम्
उत्तम  एकवचनम्
अप्यूर्दे
अप्यूर्द्ये
अप्यूर्दाञ्चक्रे / अप्यूर्दांचक्रे / अप्यूर्दाम्बभूव / अप्यूर्दांबभूव / अप्यूर्दामास
अप्यूर्दाञ्चक्रे / अप्यूर्दांचक्रे / अप्यूर्दाम्बभूवे / अप्यूर्दांबभूवे / अप्यूर्दामाहे
अप्यूर्दिताहे
अप्यूर्दिताहे
अप्यूर्दिष्ये
अप्यूर्दिष्ये
अप्यूर्दै
अप्यूर्द्यै
अप्यौर्दे
अप्यौर्द्ये
अप्यूर्देय
अप्यूर्द्येय
अप्यूर्दिषीय
अप्यूर्दिषीय
अप्यौर्दिषि
अप्यौर्दिषि
अप्यौर्दिष्ये
अप्यौर्दिष्ये
उत्तम  द्विवचनम्
अप्यूर्दावहे
अप्यूर्द्यावहे
अप्यूर्दाञ्चकृवहे / अप्यूर्दांचकृवहे / अप्यूर्दाम्बभूविव / अप्यूर्दांबभूविव / अप्यूर्दामासिव
अप्यूर्दाञ्चकृवहे / अप्यूर्दांचकृवहे / अप्यूर्दाम्बभूविवहे / अप्यूर्दांबभूविवहे / अप्यूर्दामासिवहे
अप्यूर्दितास्वहे
अप्यूर्दितास्वहे
अप्यूर्दिष्यावहे
अप्यूर्दिष्यावहे
अप्यूर्दावहै
अप्यूर्द्यावहै
अप्यौर्दावहि
अप्यौर्द्यावहि
अप्यूर्देवहि
अप्यूर्द्येवहि
अप्यूर्दिषीवहि
अप्यूर्दिषीवहि
अप्यौर्दिष्वहि
अप्यौर्दिष्वहि
अप्यौर्दिष्यावहि
अप्यौर्दिष्यावहि
उत्तम  बहुवचनम्
अप्यूर्दामहे
अप्यूर्द्यामहे
अप्यूर्दाञ्चकृमहे / अप्यूर्दांचकृमहे / अप्यूर्दाम्बभूविम / अप्यूर्दांबभूविम / अप्यूर्दामासिम
अप्यूर्दाञ्चकृमहे / अप्यूर्दांचकृमहे / अप्यूर्दाम्बभूविमहे / अप्यूर्दांबभूविमहे / अप्यूर्दामासिमहे
अप्यूर्दितास्महे
अप्यूर्दितास्महे
अप्यूर्दिष्यामहे
अप्यूर्दिष्यामहे
अप्यूर्दामहै
अप्यूर्द्यामहै
अप्यौर्दामहि
अप्यौर्द्यामहि
अप्यूर्देमहि
अप्यूर्द्येमहि
अप्यूर्दिषीमहि
अप्यूर्दिषीमहि
अप्यौर्दिष्महि
अप्यौर्दिष्महि
अप्यौर्दिष्यामहि
अप्यौर्दिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
अप्यूर्दाञ्चक्रे / अप्यूर्दांचक्रे / अप्यूर्दाम्बभूव / अप्यूर्दांबभूव / अप्यूर्दामास
अप्यूर्दाञ्चक्रे / अप्यूर्दांचक्रे / अप्यूर्दाम्बभूवे / अप्यूर्दांबभूवे / अप्यूर्दामाहे
प्रथमा  द्विवचनम्
अप्यूर्दाञ्चक्राते / अप्यूर्दांचक्राते / अप्यूर्दाम्बभूवतुः / अप्यूर्दांबभूवतुः / अप्यूर्दामासतुः
अप्यूर्दाञ्चक्राते / अप्यूर्दांचक्राते / अप्यूर्दाम्बभूवाते / अप्यूर्दांबभूवाते / अप्यूर्दामासाते
अप्यौर्दिष्येताम्
अप्यौर्दिष्येताम्
प्रथमा  बहुवचनम्
अप्यूर्दाञ्चक्रिरे / अप्यूर्दांचक्रिरे / अप्यूर्दाम्बभूवुः / अप्यूर्दांबभूवुः / अप्यूर्दामासुः
अप्यूर्दाञ्चक्रिरे / अप्यूर्दांचक्रिरे / अप्यूर्दाम्बभूविरे / अप्यूर्दांबभूविरे / अप्यूर्दामासिरे
मध्यम पुरुषः  एकवचनम्
अप्यूर्दाञ्चकृषे / अप्यूर्दांचकृषे / अप्यूर्दाम्बभूविथ / अप्यूर्दांबभूविथ / अप्यूर्दामासिथ
अप्यूर्दाञ्चकृषे / अप्यूर्दांचकृषे / अप्यूर्दाम्बभूविषे / अप्यूर्दांबभूविषे / अप्यूर्दामासिषे
मध्यम पुरुषः  द्विवचनम्
अप्यूर्दाञ्चक्राथे / अप्यूर्दांचक्राथे / अप्यूर्दाम्बभूवथुः / अप्यूर्दांबभूवथुः / अप्यूर्दामासथुः
अप्यूर्दाञ्चक्राथे / अप्यूर्दांचक्राथे / अप्यूर्दाम्बभूवाथे / अप्यूर्दांबभूवाथे / अप्यूर्दामासाथे
अप्यौर्दिष्येथाम्
अप्यौर्दिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अप्यूर्दाञ्चकृढ्वे / अप्यूर्दांचकृढ्वे / अप्यूर्दाम्बभूव / अप्यूर्दांबभूव / अप्यूर्दामास
अप्यूर्दाञ्चकृढ्वे / अप्यूर्दांचकृढ्वे / अप्यूर्दाम्बभूविध्वे / अप्यूर्दांबभूविध्वे / अप्यूर्दाम्बभूविढ्वे / अप्यूर्दांबभूविढ्वे / अप्यूर्दामासिध्वे
अप्यौर्दिष्यध्वम्
अप्यौर्दिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
अप्यूर्दाञ्चक्रे / अप्यूर्दांचक्रे / अप्यूर्दाम्बभूव / अप्यूर्दांबभूव / अप्यूर्दामास
अप्यूर्दाञ्चक्रे / अप्यूर्दांचक्रे / अप्यूर्दाम्बभूवे / अप्यूर्दांबभूवे / अप्यूर्दामाहे
उत्तम पुरुषः  द्विवचनम्
अप्यूर्दाञ्चकृवहे / अप्यूर्दांचकृवहे / अप्यूर्दाम्बभूविव / अप्यूर्दांबभूविव / अप्यूर्दामासिव
अप्यूर्दाञ्चकृवहे / अप्यूर्दांचकृवहे / अप्यूर्दाम्बभूविवहे / अप्यूर्दांबभूविवहे / अप्यूर्दामासिवहे
उत्तम पुरुषः  बहुवचनम्
अप्यूर्दाञ्चकृमहे / अप्यूर्दांचकृमहे / अप्यूर्दाम्बभूविम / अप्यूर्दांबभूविम / अप्यूर्दामासिम
अप्यूर्दाञ्चकृमहे / अप्यूर्दांचकृमहे / अप्यूर्दाम्बभूविमहे / अप्यूर्दांबभूविमहे / अप्यूर्दामासिमहे